SearchBrowseAboutContactDonate
Page Preview
Page 486
Loading...
Download File
Download File
Page Text
________________ ४३३ २१२३] चउवीसदंडएसु पुहत्तणमतीताइसमुग्घायपरूवणं । [३] एवं सव्वजीवाणं मंणूसेसु भाणियव्वं । [४] मणूसस्स मणूसत्ते अतीया कस्सइ अत्थि कस्सइ णत्थि । जस्सऽत्थि जहण्णेणं एको वा दो वा तिण्णि वा, उक्कोसेणं चत्तारि । एवं पुरेक्खडा वि। [५] एवमेते वि चउवीसं चउवीसा दंडगा जाव वेमाणियस्स वेमाणियत्ते। २१२०. [१] एगमेगस्स णं भंते! हेरइयस्स णेरइयत्ते केवतिया ५ केवलिसमुग्घाया अतीया ? गोयमा ! णत्थि। केवतिया पुरेक्खडा १ गोयमा! पत्थि । [२] एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीया णत्थि, पुरेक्खडा कस्सइ अत्थि कस्सइ णत्थि, जस्सऽत्थि एको । [३] मणूसस्स मणूसत्ते अतीया कस्सइ अस्थि कस्सइ णत्थि, जस्सऽत्थि १० एको । एवं पुरेक्खडा वि। [४] एवमेते चउवीसं चउवीसा दंडगा। [सुत्ताई २१२१-२४. चउवीसदंडयाणं चउवीसदंडएसु पुहत्तेणं अतीताइसमुग्घायपरूवणं] २१२१. [१] णेरइयाणं भंते ! णेरइयत्ते केवतिया वेदणासमुग्घाया १५ अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा १ गोयमा ! अणंता । एवं जाव वेमाणियत्ते । [२] एवं सबजीवाणं भाणियव्वं जाव वेमाणियाणं वेमाणियत्ते। ___२१२२. एवं जाव तेयगसमुग्घोओ। णवरं उवउजिऊण णेयव्वं जस्सऽत्थि वेउव्विय-तेयगा । २१२३. [१] णेरइयाणं भंते ! णेरइयत्ते केवतिया आहारगसमुग्धाता अतीया ? गोयमा ! णत्थि । केवतिया पुरेक्खडा १ गोयमा ! नत्थि । [२] एवं जाव वेमाणियत्ते । णवरं मणूसत्ते अतीया असंखेजा, पुरेक्खडा असंखेजा। [३] एवं जाव वेमाणियाणं । णवरं वणस्सइकाइयाणं मणूसत्ते अतीया २५ अणंता, पुरेक्खडा अणंता । मणूसाणं मणूसत्ते अतीया सिय संखेजा सिय असंखेज्जा, एवं पुरेक्खडा वि । सेसा सव्वे जहा णेरइया । २० १. मणूसाणं भा ध० म०प्र० । मणुस्साणं भा' मु०॥ २. ग्धाते पु१ पु३ । ग्यायो पु२ ॥ २८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy