Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 489
________________ ४३६ पण्णवणासुत्ते छत्तीसहमे समुग्धायपर संखेज्जंगुणा, असमोहयाँ संखेज्जगुणा । [२] एवं जाव चउरिंदिया । २१३०. पंचेंदियतिरिक्खजोणियाणं भंते ! वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्धाएणं तेयासमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा पंचेंदियतिरिक्खजोणिया तेयासमुग्धाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा । [सु. २१३० २१३१. मणुस्साणं भंते! वेदणासमुग्धाएणं कसायसमुग्धाएणं मारणंति१० यसमुग्धाएणं वेउव्वियसमुग्धाएणं तेयगसमुग्धाएणं आहारगसमुग्धाएणं केवलसमुग्धारणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा मणूसा आहारगसमुग्धाएणं समोहया, केवलिसमुग्धाएणं समोहया संखेज्जगुणा, तेयगसमुग्धाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्धाएणं समोहया संखेज्जगुणा, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्धा१५ एणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, असमोहया असंखेज्जगुणा । २१३२. वाणमंतर-जोतिसिय-वेमाणियों जहा असुरकुमारा । [ सुताई २१३३ - ४६. कसायसमुग्घायवत्तव्वया ] २१३३. कति णं भंते! कसायसमुग्धाया पण्णत्ता ? गोयमा ! चत्तारि २० कसायसमुग्घाया पण्णत्ता । तं जहा – कोहसमुग्धाए १ माणसमुग्धाए २ मायासमुग्धाए ३ लोभसमुग्धाए ४ । Jain Education International १. अत्र " कसायसमुग्धारणं समोहया असंखेज्जगुणा' इति सूत्रपाठः श्रीसागरानन्दसूरि सम्पादिते सूत्रपाठे दृश्यते, एतत्सूत्रवृत्तिरपि तैः " तेभ्यः कषायसमुद्घातेन समुद्धता असंख्येयगुणाः, अतिप्रभूततराणां लोभादिकषायसमुद्धातभावात्" इत्येवं स्वमुद्रितसूत्रपाठानुकूलैव मुद्रिताऽस्ति । किञ्चा स्मत्पार्श्ववर्तिनीषु सर्वास्वपि सूत्रप्रतिषु '० समोहया संखेज्जगुणा' इति सूत्रपाठः, वृत्तिप्रतिषु च ce • समुद्धताः संख्ये यगुणाः" इत्येव च वृत्तिपाठो वरीवृत्यते । अपि च वृत्तिकृता निष्टङ्कितः 'अतिप्रभूततराणां लोभादिकषायसमुद्धातभावात्" इत्यत्र हेतौ तरप्रत्ययप्रयोगोऽपि संख्येयगुणत्वमेवाविष्करोति, नासंख्येयगुणत्वमिति ॥ २. 'या असंखे जे० ६० ॥ ३. 'या संखेज' पु२ मु० विना ॥ ४. याणं जहा असुरकुमाराणं । मु० ॥ For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506