SearchBrowseAboutContactDonate
Page Preview
Page 489
Loading...
Download File
Download File
Page Text
________________ ४३६ पण्णवणासुत्ते छत्तीसहमे समुग्धायपर संखेज्जंगुणा, असमोहयाँ संखेज्जगुणा । [२] एवं जाव चउरिंदिया । २१३०. पंचेंदियतिरिक्खजोणियाणं भंते ! वेदणासमुग्घाएणं कसायसमुग्घाएणं मारणंतियसमुग्घाएणं वेउव्वियसमुग्धाएणं तेयासमुग्धाएणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा पंचेंदियतिरिक्खजोणिया तेयासमुग्धाएणं समोहया, वेउव्वियसमुग्धाएणं समोहया असंखेज्जगुणा, मारणंतियसमुग्धाएणं समोहया असंखेज्जगुणा, वेदणासमुग्धाएणं समोहया असंखेज्जगुणा, कसायसमुग्घाएणं समोहया संखेज्जगुणा, असमोहया संखेज्जगुणा । [सु. २१३० २१३१. मणुस्साणं भंते! वेदणासमुग्धाएणं कसायसमुग्धाएणं मारणंति१० यसमुग्धाएणं वेउव्वियसमुग्धाएणं तेयगसमुग्धाएणं आहारगसमुग्धाएणं केवलसमुग्धारणं समोहयाणं असमोहयाण य कतरे कतरेहिंतो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा मणूसा आहारगसमुग्धाएणं समोहया, केवलिसमुग्धाएणं समोहया संखेज्जगुणा, तेयगसमुग्धाएणं समोहया संखेज्जगुणा, वेउव्वियसमुग्धाएणं समोहया संखेज्जगुणा, मारणंतियसमुग्घाएणं समोहया असंखेज्जगुणा, वेयणासमुग्धा१५ एणं समोहया असंखेज्जगुणा, कसायसमुग्धाएणं समोहया संखेज्जगुणा, असमोहया असंखेज्जगुणा । २१३२. वाणमंतर-जोतिसिय-वेमाणियों जहा असुरकुमारा । [ सुताई २१३३ - ४६. कसायसमुग्घायवत्तव्वया ] २१३३. कति णं भंते! कसायसमुग्धाया पण्णत्ता ? गोयमा ! चत्तारि २० कसायसमुग्घाया पण्णत्ता । तं जहा – कोहसमुग्धाए १ माणसमुग्धाए २ मायासमुग्धाए ३ लोभसमुग्धाए ४ । Jain Education International १. अत्र " कसायसमुग्धारणं समोहया असंखेज्जगुणा' इति सूत्रपाठः श्रीसागरानन्दसूरि सम्पादिते सूत्रपाठे दृश्यते, एतत्सूत्रवृत्तिरपि तैः " तेभ्यः कषायसमुद्घातेन समुद्धता असंख्येयगुणाः, अतिप्रभूततराणां लोभादिकषायसमुद्धातभावात्" इत्येवं स्वमुद्रितसूत्रपाठानुकूलैव मुद्रिताऽस्ति । किञ्चा स्मत्पार्श्ववर्तिनीषु सर्वास्वपि सूत्रप्रतिषु '० समोहया संखेज्जगुणा' इति सूत्रपाठः, वृत्तिप्रतिषु च ce • समुद्धताः संख्ये यगुणाः" इत्येव च वृत्तिपाठो वरीवृत्यते । अपि च वृत्तिकृता निष्टङ्कितः 'अतिप्रभूततराणां लोभादिकषायसमुद्धातभावात्" इत्यत्र हेतौ तरप्रत्ययप्रयोगोऽपि संख्येयगुणत्वमेवाविष्करोति, नासंख्येयगुणत्वमिति ॥ २. 'या असंखे जे० ६० ॥ ३. 'या संखेज' पु२ मु० विना ॥ ४. याणं जहा असुरकुमाराणं । मु० ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy