SearchBrowseAboutContactDonate
Page Preview
Page 490
Loading...
Download File
Download File
Page Text
________________ २१४२] कसायसमुग्घायवत्तव्वया। ४३७ २१३४, [१] णेरइयाणं भंते ! कति कसायसमुग्घाया पण्णत्ता ? गोयमा ! चत्तारि कसायसमुग्घाया पण्णत्ता। [२] एवं जाव वेमाणियाणं। २१३५. [१] एगमेगस्स णं भंते ! णेरइयस्स केवइया कोहसमुग्घाया अतीता ? गोयमा ! अणंता। केवतिया पुरेक्खडा ? गोयमा ! कस्सइ अत्थि ५ कस्सइ णत्थि। जस्सऽत्थि जहण्णेणं एक्को वा दो वा तिण्णि वा, उक्कोसेणं संखेजा वा असंखेजा वा अणंता वा। [२] एवं जाव वेमाणियस्स। २१३६. एवं जाव लोभसमुग्घाए । एते चत्तारि दंडगा। २१३७. [१] णेरइयाणं भंते ! केवतिया कोहसमुग्घाया अतीया ? १० गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! अणंता। [२] एवं जाव वेमाणियाणं । २१३८. एवं जाव लोभसमुग्धाएं। एए वि चत्तारि दंडगा। २१३९. एगमेगस्स णं भंते ! णेरइयस्स णेरइयत्ते केवतिया कोहसमुग्घाया अतीया ? गोयमा ! अणंता, एवं जहा वेदणासमुग्घाओ भणिओ (सु. १५ २१०१-४) तहा कोहसमुग्घाओ वि भाणियव्वो णिरवसेसं जाव वेमाणियत्ते। माणसमुग्घाओ मायासमुग्घातो ये गिरवसेसं जहा मारणंतियसमुग्धाओ (सु. २११६)। लोभसमुग्घाओ जहा कसायसमुग्घाओ (सु. २१०५-१५)। णवरं सबजीवा असुरादी णेरइएसु लोभकसाएणं एगुत्तरियाँ णेयव्वा।। २१४०. [१] णेरइयाणं भंते ! णेरइयत्ते केवतिया कोहसमुग्धाया २० अतीया ? गोयमा ! अणंता । केवतिया पुरेक्खडा ? गोयमा ! अणंता। [२] एवं जाव वेमाणियत्ते।। २१४१. एवं सट्ठाण-परट्ठाणेसु सव्वत्थं वि भाणियव्वा सव्वजीवाणं चत्तारि समुग्घाया जाव लोभसमुग्घातो जाव वेमाणियाणं वेमाणियत्ते। २१४२. एतेसि णं भंते! जीवाणं कोहसमुग्घाएणं माणसमुग्घाएणं २५ मायासमुग्घाएणं लोभसमुग्घाएण य समोहयाणं अकसायसमुग्घाएणं समोहयाणं असमोहयाण य कतरे कतरेहितो अप्पा वा ४ ? गोयमा ! सव्वत्थोवा जीवा १. °ए। एवं एए मु० ॥ २. विम० प्र० पु२ ॥ ३ याते णे मु०॥ ४. °स्थ भा पुर मु.॥ ५. चत्तारि वि समु मु० पु२॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy