Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 477
________________ ३५. पंचतीसइमं वेयणापयं [सुत्ताई २०५४. पणतीसइमपयस्स अत्थाहिगारपरूवणं] २०५४. सीतां १ ये दव्ब २ सारीर ३ सात ४ तह वेदणा हवति दुक्खा ५। अब्भुवगंमोवक्कमिया ६ णिदाय अणिदा य ७णायव्वा ॥२२५॥ सातमसातं सव्वे सुहं च दुक्खं अदुक्खमसुहं च । माणसरहियं विगलिंदिया उ सेसा दुविहमेव ॥२२६॥ [सुत्ताई २०५५-५९. चउवीसदंडएम १ सीताइवेदणादारं] २०५५. कतिविहा णं भंते ! वेदणा पण्णता ? गोयमा ! तिविहा वेदणा १० पण्णत्ता। तं जहा-सीता १ उसिणा २ सीतोसिणा ३। २०५६. णेरड्या णं भंते ! किं सीतं वेदणं वेदेति उसिणं वेदणं वेदेति सीतोसिणं वेदणं वेदेति ? गोयमा ! सीयं पि वेदणं वेदेति उसिणं पि वेदणं - वेदेति, णो सीतोसिणं वेदणं वेदेति । २०५७. [१] केई एक्कक्कीए पुढवीए वेदणाओ भणंति [२] रयणप्पभापुढविणेरइया णं भंते ! ० पुच्छा। गोयमा ! णो सीयं वेदणं वेदेति, उसिणं वेदणं वेदेति, णो सीतोसिणं वेदणं वेदेति। एवं जाव वालुयप्पभापुढविणेरइया। [३] पंकप्पभापुढविणेरइयाणं पुच्छा । गोयमा ! सीयं पि वेदणं वेदेति, उसिणं पि वेदणं वेदेति, णो सीओसिणं वेदणं वेदेति । ते बहुयतरागा जे उसिणं २० वेदणं वेदेति, ते थोवतरागा जे सीयं वेदणं वेदेति । [४] धूमप्पभाए एवं चेव दुविहा । नवरं ते बहुयतरागा जे सीयं वेदणं वेदेति, ते थोवतरागा जे उसिणं वेयणं वेदेति । [५] तमाए तमतमाए य सीयं वेदणं वेदेति, णो उसिणं वेदणं वेदेति, ___णो सीओसिणं वेदणं वेदेति। २०५८. असुरकुमाराणं पुच्छा। गोयमा! सीयं पि वेदणं वेदेति, उसिणं पि वेदणं वेदेति, सीतोसिणं पि वेदणं वेदेति । २०५९. एवं जाव वेमाणिया। १.सीता १दव्व २सरीरा३ साता ४ तह पु१पुर पु३॥ २.दजे.ध०॥ ३. गमविक जे.ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506