SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ ३५. पंचतीसइमं वेयणापयं [सुत्ताई २०५४. पणतीसइमपयस्स अत्थाहिगारपरूवणं] २०५४. सीतां १ ये दव्ब २ सारीर ३ सात ४ तह वेदणा हवति दुक्खा ५। अब्भुवगंमोवक्कमिया ६ णिदाय अणिदा य ७णायव्वा ॥२२५॥ सातमसातं सव्वे सुहं च दुक्खं अदुक्खमसुहं च । माणसरहियं विगलिंदिया उ सेसा दुविहमेव ॥२२६॥ [सुत्ताई २०५५-५९. चउवीसदंडएम १ सीताइवेदणादारं] २०५५. कतिविहा णं भंते ! वेदणा पण्णता ? गोयमा ! तिविहा वेदणा १० पण्णत्ता। तं जहा-सीता १ उसिणा २ सीतोसिणा ३। २०५६. णेरड्या णं भंते ! किं सीतं वेदणं वेदेति उसिणं वेदणं वेदेति सीतोसिणं वेदणं वेदेति ? गोयमा ! सीयं पि वेदणं वेदेति उसिणं पि वेदणं - वेदेति, णो सीतोसिणं वेदणं वेदेति । २०५७. [१] केई एक्कक्कीए पुढवीए वेदणाओ भणंति [२] रयणप्पभापुढविणेरइया णं भंते ! ० पुच्छा। गोयमा ! णो सीयं वेदणं वेदेति, उसिणं वेदणं वेदेति, णो सीतोसिणं वेदणं वेदेति। एवं जाव वालुयप्पभापुढविणेरइया। [३] पंकप्पभापुढविणेरइयाणं पुच्छा । गोयमा ! सीयं पि वेदणं वेदेति, उसिणं पि वेदणं वेदेति, णो सीओसिणं वेदणं वेदेति । ते बहुयतरागा जे उसिणं २० वेदणं वेदेति, ते थोवतरागा जे सीयं वेदणं वेदेति । [४] धूमप्पभाए एवं चेव दुविहा । नवरं ते बहुयतरागा जे सीयं वेदणं वेदेति, ते थोवतरागा जे उसिणं वेयणं वेदेति । [५] तमाए तमतमाए य सीयं वेदणं वेदेति, णो उसिणं वेदणं वेदेति, ___णो सीओसिणं वेदणं वेदेति। २०५८. असुरकुमाराणं पुच्छा। गोयमा! सीयं पि वेदणं वेदेति, उसिणं पि वेदणं वेदेति, सीतोसिणं पि वेदणं वेदेति । २०५९. एवं जाव वेमाणिया। १.सीता १दव्व २सरीरा३ साता ४ तह पु१पुर पु३॥ २.दजे.ध०॥ ३. गमविक जे.ध०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy