Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 478
________________ ४२५ २०७०] १-५ सीताइवेदणादाराइदारपंचगं। [सुत्ताई २०६०-६२. चउवीसदंडएसु २ दवाइवेदणादारं] २०६०. कतिविहा णं भंते ! वेदणा पण्णता ? गोयमा ! चउविहा वेदणा पण्णता। तं जहा-दव्वओ खेत्तओ कालओ भावतो। २०६१. णेरइया णं भंते ! किं दबओ वेदणं वेदेति जाव किं भावओ वेदणं वेदेति ? गोयमा ! दबओ वि वेदणं वेदेति जाव भावओ वि वेदणं वेदेति। ५ २०६२. एवं जाव वेमाणिया। [सुत्ताई २०६३-६५. चउवीसदंडएमु ३ सारीराइवेदणादारं] २०६३. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेदणा पण्णता । तं जहा-सारीरा १ माणसा २ सारीरमाणसा ३। २०६४. णेरइया णं भंते ! किं सारीरं वेदणं वेदेति माणसं वेदणं १० वेदेति सारीरमाणसं वेदणं वेदेति ? गोयमा! सारीरं पि वेयणं वेदेति, माणसं पि वेदणं वेदेति, सारीरमाणसं पि वेदणं वेदेति। २०६५. एवं जाव वेमाणिया। णवरं एगिदिय-विगलिंदिया सारीरं वेदणं वेदेति, णो माणसं वेदणं वेदेति णो सारीरमाणसं वेयणं वेदेति । [सुत्ताई २०६६-६८. चउवीसदंडएसु ४ साताइवेदणादारं] १५ २०६६. कतिविहा णं भंते ! वेयणा पण्णता ? गोयमा ! तिविहा वेयणा पण्णत्ता। तं जहा-साता १ असाया २ सायासाया ३ । २०६७. णेरइया णं भंते ! किं सायं वेदणं वेदेति असायं वेदणं वेदेति सातासायं वेदणं वेदेति ? गोयमा ! तिविहं पि वेयणं वेदेति । २०६८. एवं सव्वजीवा जाव वेमाणिया। २० [सुत्ताई २०६९-७१. चउवीसदंडएमु ५ दुक्खाइवेदणादारं] २०६९. कतिविहा णं भंते ! वेयणा पण्णत्ता ? गोयमा ! तिविहा वेयणा पण्णत्ता । तं जहा-दुक्खा सुहा अदुखैमसुहा।। २०७०. णेरइया णं भंते ! किं दुक्खं वेदणं वेदेति० पुच्छा । गोयमा ! दुक्खं पि वेदणं वेदेति, सुहं पि वेदणं वेदेति, अदुखैमसुहं पि वेदणं वेदेति। २५ १-२.क्खसु जे० ध० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506