________________
तेइंदियाईसु कम्मपगडीणं ठिइबंधपरूवणं ।
३८१
१७२९. मिच्छत्तवेदणिज्जस्स जहण्णेणं सागरोवमसहस्सं पलिओवमस्स - असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं ।
१७३४]
१७३०. [१] णेरइयाउअस्स जहणणेणं दस वाससहस्साइं अंतोमुहुत्त - ब्भइयाई, उक्कोसेणं पलिओवमस्स असंखेज्जइभागं पुव्वकोडितिभागब्भइयं बंधंति । [२] एवं तिरिक्खजोणियाउअस्स वि । णवरं जहण्णेणं अंतोमुहुत्तं । [३] एवं मणुस्सा अस्स वि ।
[४] देवाउअस्स जहा रइयाउअस्स ।
१७३१. [१] असण्णी णं भंते ! जीवा पंचेंदिया णिरयगतिणामाए कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे ।
[२] एवं तिरिगती वि ।
[३] मणुयगतिणामाए वि एवं चेव । णवरं जहण्णेणं सागरोवमसहस्सस्स दिवडुं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति ।
[४] एवं देवगतिणामाए वि । णवरं जहण्णेणं सागरोवमसहस्सस्स १५ एगं सत्तभागं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं । [५] वेउव्वियसरीरणामाए पुच्छा । गोयमा ! जहणेणं सागरोवमसहस्सस्स दो सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं दो पडिपुणे बंधंति ।
१७३२. सम्मत्त - सम्मामिच्छत्त- आहारगसरीरणामाए तित्थगरणामाए य ण २० किंचि बंधंति ।
१७३३. अवसिङ्कं जहा बेइंदियाणं । णवरं जस्स जत्तिया भागा तस्स ते सागरोवमसहस्सेणं सह भाणियव्वा सव्वेसिं आणुपुव्वीए जाव अंतराइयस्स ।
१०
[ सुताई १७३४ - ४१. सण्णीसु कम्मपयडीणं ठिइबंधपरूवणं ]
१७३४. सण्णी णं भंते! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मस्स २५ किं बंधति ? गोयमा ! जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं तीसं सागरोवमकोडाकोडीओ, तिण्णि य वाससहस्साइं अबाहा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org