SearchBrowseAboutContactDonate
Page Preview
Page 433
Loading...
Download File
Download File
Page Text
________________ पण्णवणासुत्ते तेवीस मे कम्मपगडिपर बीउद्देसे [ सु. १७२१ - [सुताई १७२१ - २४. तेईदिएस कम्मपयडीणं ठिधपरूवणं ] १७२१. तेइंदिया णं भंते! जीवा णाणावरणिज्जस्स किं बंधंति ? गोयमा ! जहणेणं सागरोवमपण्णासाए तिण्णि सत्तभागा पलिओवमस्स असंखेज्जइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते ५ तस्स सागरोवमपण्णासाए सह भाणियव्त्रा । ३८० १७२३. तिरिक्खजोणियाउअस्स जहण्णेणं अंतोमुहुत्तं, उक्कोसेणं १० पुव्वकोडिं सोलसहिं राइदिएहिं राईदियतिभागेण य अहियं बंधंति । एवं मणुस्साउयस्स वि । १७२४. सेसं जहा बेइंदियाणं जाव अंतराइयस्स । १७२२. तेइंदिया णं० मिच्छत्तवेयणिजस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपण्णासं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेत्र पडिपुण्णं बंधंति । [ सुताई १७२५ - २७. चउरिदिए कम्मपयडीणं ठिइबंधपरूवणं ] १७२५. चउरिंदिया णं भंते ! जीवा णाणावर णिज्जस्स किं बंधंति ? १५ गोयमा ! जहण्णेणं सागरोवमसयस्स तिण्णि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं जस्स जइ भागा ते तस्स सागरोवमसतेण सह भाणियव्वा । २० २५ १७२६. तिरिक्खजोणियाउअस्स कम्मस्स जहणणं अंतोमुहुत्तं, उक्कोसेणं पुव्त्रकोडिं दोहिं मासेहिं अहियं । एवं मणुस्सा अस्स वि । १७२७. सेसं जहा बेइंदियाणं । णवरं मिच्छत्तवेयणिज्जस्स जहण्णेणं सागरोवमसतं पलिओवमस्स असंखेज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधंति । सेसं जहा बेइंदियाणं जाव अंतराइयस्स । 1 [ सुताई १७२८-३३. असण्णीसु कम्मपयडीणं ठिइबंधपरूवणं ] १७२८. असण्णी णं भंते! जीवा पंचेंदिया णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमसहस्सस्स तिणि सत्तभागे पलिओवमस्स असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । एवं सो चेव गमो जहा बेइंदियाणं । णवरं सागरोवमसहस्सेण समं भाणियव्वा जस्स जति भाग त्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001063
Book TitleAgam 15 Upang 04 Pragnapana Sutra Part 01
Original Sutra AuthorShyamacharya
AuthorPunyavijay, Dalsukh Malvania, Amrutlal Bhojak
PublisherMahavir Jain Vidyalay
Publication Year1969
Total Pages506
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, Metaphysics, & agam_pragyapana
File Size9 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy