Book Title: Agam 15 Upang 04 Pragnapana Sutra Part 01
Author(s): Shyamacharya, Punyavijay, Dalsukh Malvania, Amrutlal Bhojak
Publisher: Mahavir Jain Vidyalay

Previous | Next

Page 432
________________ ३७९ १७२०] बेइंदिएसु कम्मपयडीणं ठिइबंधपरूवणं । असंखेज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधति । चउरिदियनामाए वि जहण्णेणं सागरोवमस्स णव पणतीसतिभागे पलिओवमस्स असंखिज्जइभागेणं ऊणए, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । १७१२. एवं जत्थ जहण्णगं दो सत्तभागा तिण्णि वा चत्तारि वा सत्तभांगा अट्ठावीसतिभागा ० भवंति तत्थ णं जहण्णेणं ते चेव पलिओवमस्स ५ असंखेजइभागेणं ऊणगा भाणियबा, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । जत्थ णं जहण्णेणं एगो वा दिवड्डो वा सत्तभागो तत्थ जहण्णेणं तं चेव भाणियव्वं, उक्कोसेणं तं चैव पडिपुण्णं बंधंति । १७१३. जसोकित्ति-उच्चागोयाणं जहण्णेणं सागरोवमस्स एगं सत्तभागं पलिओवमस्स असंखेजइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति । १० १७१४. अंतराइयस्स णं भंते ! ० पुच्छा । गोयमा ! जहा णाणावरणिजस्स जाव उक्कोसेणं ते चेव पडिपुण्णे बंधंति । [सुत्ताई १७१५-२०. बेइंदिएमु कम्मपयडीणं ठिइबंधपरूवणं] १७१५. बेइंदिया णं भंते ! जीवा णाणावरणिज्जस्स कम्मस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपणुवीसाए तिण्णि सत्तभागा पलिओवमस्स १५ असंखेजइभागेणं ऊणया, उक्कोसेणं ते चेव पडिपुण्णे बंधंति । १७१६. एवं णिदापंचगस्स वि । १७१७. एवं जहा एगिदियाणं भणियं तहा बेइंदियाण वि भाणियव्वं । णवरं सागरोवमपणुवीसीए सह भाणियव्वा पलिओवमस्स असंखेजइभागेणं ऊणा, सेसं तं चेव, जत्थ एगिदिया ण बंधति तत्थ एते वि ण बंधति । १७१८. बेइंदिया णं भंते ! जीवा मिच्छत्तवेयणिज्जस्स किं बंधंति ? गोयमा ! जहण्णेणं सागरोवमपणुवीसं पलिओवमस्स असंखिज्जइभागेणं ऊणयं, उक्कोसेणं तं चेव पडिपुण्णं बंधति । १७१९. तिरिक्खजोणियाउअस्स जहण्णेण अंतोमुहुत्तं, उक्कोसेणं पुवकोडिं चउहि वासेहिं अहियं बंधंति । एवं मणुयाउअस्स वि । १७२०. सेसं जहा एगिदियाणं जाव अंतराइयस्स । १.गा सत्त वा सत्तभागा भवंति जे.॥ २. °साए भाणि ध० म०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506