Book Title: Abu Jain Mandiro ke Nirmata
Author(s): Lalitvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
सौघेषु तुङ्गशिखराङ्गणसङ्गतेषु यत्रान्तरे प्रसृमरैरुडुदीप्रदीपैः ।
दीपोत्सवः स्फुरति नित्यमधित्यकायां ॥ श्रीमा० ॥ ९ ॥ नागेन्द्रचन्द्रप्रमुखैः प्रथितप्रतिष्ठः
श्रीनाभिसम्भवजिनाधिपतिर्यदीयम् ।
सौवर्ण मौलिरिव मौलिमलङ्करोति ॥ श्रीमा० ॥ १० ॥ प्राग्वाटवंशमुकुटं विमलाह्वमन्त्री नाभेयचैत्यमुरुपैत्तलमूलबिम्बम् ।
आधत्त यत्र वसुदिग्गजदिग् १०८८ मितेऽब्दे ॥ श्रीमा० ॥ ११॥
अम्बां प्रसाद्य विमलः किल गोमुखस्य
संवीक्ष्य मूर्तिमुपचम्पकमात्तभूमिः ।
तीर्थं न्यवीविशत यत्र... तेऽपतृष्टः ॥ श्रीमा० ॥ १२ ॥ ( ? ) अग्रे युगादि जिनसद्मनि शिल्पिनैक
रात्रेण यत्र घटितोऽश्ममयस्तुरङ्गः ।
रङ्गं तरङ्गयति सन्ततमन्तरङ्गं ॥ श्रीमा० ॥ १३ ॥
स्नात्रोत्सवं प्रथमतीर्थकरस्य जन्मकल्याणके बहुदिगागतभव्यलोकाः ।
तन्वन्ति यत्र दिविजा इव मेरुशैले ॥ श्रीमा० ॥ १४ ॥ श्रीनेमिमन्दिरमिदं वसुदन्तिभानु
वर्षे कषोपलमयप्रतिमा मिरामम् ।
श्रीवस्तुपालसचिवस्तनुते स्म यत्र ॥ श्रीमा० ॥ १५ ॥ चैत्येऽत्र लूणिगवसत्यमिधान के त्रिपञ्चाशता समधिका द्रविणस्य लक्षैः ।
·
कोटीर्विवेच सचिवस्त्रिगुणाश्चतस्रः ॥ श्रीमा० ॥ १६ ॥ यत्रोत्तरेण यदुपुङ्गवचैत्य मम्बा
प्रद्युम्नशाम्बरथनेम्यवतारतीर्थान् ।
पश्यन् जनः स्मरति रैवतपर्वतस्य ॥ श्रीमा० ॥ १७ ॥ यस्यानुचैत्यमवलोक्य जिनौकसां द्वि
पञ्चाशतं गुरुतरप्रतिमान्वितानाम् ।
नन्दीश्वरादतिशयं प्रवदन्ति सन्तः ॥ श्रीमा० ॥ १८ ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
·
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134