Book Title: Abu Jain Mandiro ke Nirmata
Author(s): Lalitvijay
Publisher: Atmanand Jain Sabha
View full book text
________________
चैत्यानि यत्र भगवचरणैर्विचित्रैः सङ्गीतकर्नरसुरासुरमूर्तिभिश्च । सत्सूत्रधारघटितै रमयन्ति चेतः ॥ श्रीमा० ॥ १९ ॥ मैनाकमेतदनुजं कुलिशात्समुद्रः संरक्षति स्म खलु येन पुनः समुद्रौ।। त्रातौ भवात् स विमलः स च वस्तुपालः ॥ श्रीमा० ॥ २० ॥ नागाश्वविश्वसमये जिनचैत्यमायं यत्रोद्धृतं महणसिंहजलल्लनाना। श्रीचण्डसिंहसुतपीथडकेन चान्यत् ॥ श्रीमा० ॥ २१ ॥ भीमश्चकार विशदारमयात्युदारनाभेयबिम्बरुचिरं जिनमन्दिरं प्राक् । सङ्घन सम्प्रति तदुद्भियते स्म यत्र ॥ श्रीमा० ॥ २२ ॥ श्रीमच्चुलूककुलचन्द्रकुमारपालनिर्मापितं सुकृतिनां कृतनेत्रशैत्यम् । श्रीवीरचैत्यमवतंसति यस्य शीर्ष ॥ श्रीमा० ॥ २३ ॥ यत्रौरियासकपुरे प्रभुराचिरेयः श्रीसङ्घनिर्मितनवीनविहारसंस्थः । सम्यग्दृशां प्रमदसम्पदमादधाति ॥ श्रीमा० ॥ २४ ॥ यत्रार्बुदाख्यभुजगस्तलसंस्थितः षणमासात्यये चलति तेन गिरेः प्रकम्पः । चैत्येषु तेन शिखराणि न कारितानि ॥ श्रीमा० ॥ २५ ॥ यत्राम्बिका प्रणतवाञ्छितकल्पवल्ली क्षेत्राधिपश्च शमयत्युपसर्गवर्गम् । सङ्घस्य तीर्थनमनार्थमुपागतस्य ॥ श्रीमा० ॥ २६ ॥ एवं श्रीवरसोमसुन्दरगुणं यः श्रीयुगादिप्रभुं । ध्यायन् जल्पति कल्पमबुंदगिरे पुण्यराजन्मतिः । हर्षोत्कर्षवशः प्ररूढपुलकः स्थानस्थितोऽप्यभुते धन्योऽसौ परमार्थतः प्रतिकलं तत्तीर्थयात्राफलम् ॥ २७ ॥
(इति) श्रीअर्बुदाचलकल्पः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134