________________
चैत्यानि यत्र भगवचरणैर्विचित्रैः सङ्गीतकर्नरसुरासुरमूर्तिभिश्च । सत्सूत्रधारघटितै रमयन्ति चेतः ॥ श्रीमा० ॥ १९ ॥ मैनाकमेतदनुजं कुलिशात्समुद्रः संरक्षति स्म खलु येन पुनः समुद्रौ।। त्रातौ भवात् स विमलः स च वस्तुपालः ॥ श्रीमा० ॥ २० ॥ नागाश्वविश्वसमये जिनचैत्यमायं यत्रोद्धृतं महणसिंहजलल्लनाना। श्रीचण्डसिंहसुतपीथडकेन चान्यत् ॥ श्रीमा० ॥ २१ ॥ भीमश्चकार विशदारमयात्युदारनाभेयबिम्बरुचिरं जिनमन्दिरं प्राक् । सङ्घन सम्प्रति तदुद्भियते स्म यत्र ॥ श्रीमा० ॥ २२ ॥ श्रीमच्चुलूककुलचन्द्रकुमारपालनिर्मापितं सुकृतिनां कृतनेत्रशैत्यम् । श्रीवीरचैत्यमवतंसति यस्य शीर्ष ॥ श्रीमा० ॥ २३ ॥ यत्रौरियासकपुरे प्रभुराचिरेयः श्रीसङ्घनिर्मितनवीनविहारसंस्थः । सम्यग्दृशां प्रमदसम्पदमादधाति ॥ श्रीमा० ॥ २४ ॥ यत्रार्बुदाख्यभुजगस्तलसंस्थितः षणमासात्यये चलति तेन गिरेः प्रकम्पः । चैत्येषु तेन शिखराणि न कारितानि ॥ श्रीमा० ॥ २५ ॥ यत्राम्बिका प्रणतवाञ्छितकल्पवल्ली क्षेत्राधिपश्च शमयत्युपसर्गवर्गम् । सङ्घस्य तीर्थनमनार्थमुपागतस्य ॥ श्रीमा० ॥ २६ ॥ एवं श्रीवरसोमसुन्दरगुणं यः श्रीयुगादिप्रभुं । ध्यायन् जल्पति कल्पमबुंदगिरे पुण्यराजन्मतिः । हर्षोत्कर्षवशः प्ररूढपुलकः स्थानस्थितोऽप्यभुते धन्योऽसौ परमार्थतः प्रतिकलं तत्तीर्थयात्राफलम् ॥ २७ ॥
(इति) श्रीअर्बुदाचलकल्पः ॥
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com