Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 241
________________ प्रतिक्रमणा ध्ययने ॥२३९॥ तत्थ सज्झायं करतेहिं सोणितवचिका दीसंति तत्थ न करेंति सज्झायं, कडगचिलिमिलि वा अंतरे दातुं करेंति, जत्थ सज्झायं चैव करेंताण पुरिसकलेवरादियाण गंध अण्णामि वा असुभगंधि आगच्छति तत्थ सज्झायं न करेंति, अण्णत्थ गंतुं करेंति, अण्णपि बंधणसेहणादिआलोयं परिहरेज्जा, एवं सव्वं निव्याघाते काले भणितं, वाघातिमकालेवि एवं चैव, णवरं गंडगमरुगदिते ण भवति । एतेसा० ॥ १३९९ || बितिय० ॥ ॥ ( न वृतौ ) दोवि कंठाओ, एवं परसमुत्थं गतं । इदाणि आयसमुत्थं भष्णति आयसमुत्थमसज्झाइयस्स इमे भेदा- आयस० ।। १५०० || एगविधं समणाणं, तं च वणे भवति, समणीणं दुविहं वणे उडुसंभवं च, इमं वणे विहाणं- धोयंमि य० । १५०१ ॥ पढमं चिय वणो हत्थसतस्स बाहिरतो धोवितुं णिप्पगलो कतो, ततो परिगलंते तिण्णि बंधा जाव उक्कोसेण करेंतो वाएति, दुविहं- व्रणसंभवं उडुयं च, दुबिहेवि एवं पट्टगजतणा कातव्या । समणो० | १५०२ ॥ वर्ण धोवणप्पगले हत्थसतबाहिरतो पट्टगं दातुं वाएति, परिगलमाणेण भिण्णे तंमि पट्टगे तस्सेव उवरिं छारं दातुं पुणो पट्टे देति पुणो वाएति य एवं ततियंपि पट्टगं बंधेज्जा वायणं च देज्जा, ततो परं गलमाणे इत्थसतबाहिरं गंतुं वर्ण पट्टग य धोविंतु पुणो एतेणेव अण्णत्थ गंतु अणेणेव कमेण वाएइ, अहवा अण्णत्थ गंतुं पढति । एमेव य० ।। १५०३ ॥ इतरंति उडुयं तत्थवि एवं चैव, णवरं सत्त बंधा उक्कोसेण कातव्वा, तहवि अद्भुत हत्थसतबाहिरतो धोतुं पुणो वाएंति, अहवा अण्णत्थ पढन्ति । आणादीया दोसा भवंति । इमे य-सुतणाणं० ।। १५०५ ।। सुतणाणअणुवयारतो | अविधीते पमत्तो लब्भति, तं देवता छलेज्ज, जहा विज्जासाहणवइगुण्णत्ताए विज्जा न सिज्झति तहा इहंपि कंमखयो ण भवति, कालग्रहणं ॥२३९॥

Loading...

Page Navigation
1 ... 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328