Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 319
________________ स्थि.सेसा सप्त तव पाणिमिया आदिलण व थाइरोदी विधीवले या ख्यान चूर्णिः ॥३१७|| 595 आउंटणपसारणं णत्थि,सेसा सत्त तहेव ५|| इयाणिं आयंबिलं, ताव न जाणामो किं आयंबिलं किं अणायंबिलं च भवति?,आय-ल आकार बिलमिति तस्स गोण्णं नाम, अह समयक्कतं आयामेणं आंबिलेण य आहारो कीरति तम्हा आयंबिलंति गोणं नाम, तं तिविह- व्याख्या ओदणं कुम्मासा सत्तुगा, तत्थ आयंबिल आयंबिलपायोग्गं च, तत्थ तोदणो आयंबिलं च आयंबिलपाउग्गं च, आयंबिलं सत्त कूरा, जाणि वा करविकरणाणि, पायोग्गं तंदुलकणियातो कुंडतो पिटुं बहुगा भरोलगा उंडेरगा मंडगा कलमादी, कुम्मासा जहा पुव्वं पाणितो आकडिज्जति पच्छा उक्खलीते चुण्णिज्जति ताहे णवविहा कया सण्हा मज्झिगा थुल्ला, एते आयंबिलं, आय| बिलपायोग्गा पुण जे तस्स तुसमीसा कणियातो कंकडुगा य एवमादी, सत्तुया जवाण वा गोधूमाण वा वीहीण वा एए आयंबिल, पायोग्गं पुण गोहूमे भुजिता बाहुगा लाया जवभुंजिया जे य जंतएणं ण तीरति पीडिउं रोहो, नस्स चेव कणिकाणाभी वा,एयाणि आयंबिलपओग्गाणि, तं तिविहंपि आयंबिलं उक्कोसं मज्झिमं जहण्णं, दव्यतो कलमसालिकूरो उक्कोसो, जं वा जस्स पत्थं, उच्चए वा रालको वा सामको वा जहण्णो, सेसा मज्झिमा । जो सो कलिमसालिकूरो सो रसं पडुच्च तिविहो-उक्कोसे मज्झिमो जहण्णो, तं चेव तिविहंपि आयंबिलं णिज्जरागुणं पडुच्च तिविहं, उक्कोसो णिज्जरागुणो मज्झो जहण्णोत्ति, कहं ?, कलमसालिकूरो दब४ ओ उक्कोसं चेव फरिसेण समुद्दिसति, रसतोवि उक्कोसं. तस्सच्चएण आयामेणवि उक्कोसं रसतो, जहण्णं थोवा णिज्जरति मणियं ५ ल होति, सो चेव कलमोदणो जदा अण्णेहि दव्बतो उक्कोसो रसतो मज्झिमगुणतो मज्झिमं चेव, जेण दव्वतो उक्कोसो, इयाणि जो मज्झिमा तोदणाते दव्यतो मज्झिमा अंबिलेण रसओ उक्कोसा गुणतो मलं, ते चेव आयामेणं दबतो जहणं रसओ मझं गुणओ मझं उण्होदएण दबजहण्णं रमजहणं गुणुक्कोसं, बहुनिज्जरंति भणियं होति, अहवा उक्कोसए तिन्नि विभागा-उक्कोसुकोसं उक्को-| H-15345ॐॐॐ ॥३१७॥

Loading...

Page Navigation
1 ... 317 318 319 320 321 322 323 324 325 326 327 328