Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्याख्यान चूर्णिः
आकार व्याख्या
अतुल
॥३१५||
| पच्चक्खाणे अतुला चारितधम्मपमूती, अतुलचरित्तधम्मपस्तीए अतुला कम्मनिज्जरा, अतुला० ए वट्टमाणस्स अपुष्वकरणादी,
तो कम्मक्खतो, ततो केवलणाणुप्पत्ति, ततो कमेण य सेसकम्मक्खतो, ततो संसारविप्पमोक्खो, ततो सिद्धत्तं, सिद्धस्स य अतुलं | सोक्खं अव्यावाहं भवतीति, एवं पच्चक्खाणे मोक्खोऽधिकाणितो गुणोत्ति, तच्च पच्चक्खाणं दसविघं णमोकार पोरिसी पुरिमले कासणेगट्ठाणे य । ० ॥ १६९४ ॥
एएसि आगारा दो छच्च सत्त० ॥ १६९५ ।। तत्थ णमोकारस्स दुवे आगारा, तत्थ भच्छंतु ताव आगारा, णमोकारपचक्खाणं चेव ताव ण जाणामो, णमोकारं काऊणं जेमेउं वट्टति तम्हा जेमणवेलाए भाणियव्वं-नमो अरहंताणं मत्थएण | वंदामो खमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं
नमोक्कारं पच्चक्खाति सूरे उग्गते चउब्विहमाहारं असणं ४ अन्नत्थणाभोगेणं सहसाकारेणं वोसिरति ।
अणाभोगो णाम एकान्तविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मृहे छूटं होज्जा, संभरिते समाणे मुहेतणगं खेलमल्लए जं हत्थे तं पत्ते पच्छा मुंजे, णमोकारं काऊणं जेमति ता न भग्गं, सहसाकारे णाम सहसा मुहे पक्खितं, छति, जाणतेवि तहेव | विगिचित्ता जमोकारं काऊग अँजति पच्छा, एवंपि किर जीवो आहाराभिमुहो णियत्तिओ भवति, तेण तण्हाच्छेदणे णिज्जरा १॥ पोरिसीआगारा, पोरुसिं ताव न जाणामो, पुरुषनिष्पमा पोरुषी, जदा किर चउम्भागो दिवसस्स गतो भवति तदा सरीरप्पमापच्छाया भवति, तीसे छ आगारा ।
॥३१॥
Loading... Page Navigation 1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328