Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 317
________________ प्रत्याख्यान चूर्णिः आकार व्याख्या अतुल ॥३१५|| | पच्चक्खाणे अतुला चारितधम्मपमूती, अतुलचरित्तधम्मपस्तीए अतुला कम्मनिज्जरा, अतुला० ए वट्टमाणस्स अपुष्वकरणादी, तो कम्मक्खतो, ततो केवलणाणुप्पत्ति, ततो कमेण य सेसकम्मक्खतो, ततो संसारविप्पमोक्खो, ततो सिद्धत्तं, सिद्धस्स य अतुलं | सोक्खं अव्यावाहं भवतीति, एवं पच्चक्खाणे मोक्खोऽधिकाणितो गुणोत्ति, तच्च पच्चक्खाणं दसविघं णमोकार पोरिसी पुरिमले कासणेगट्ठाणे य । ० ॥ १६९४ ॥ एएसि आगारा दो छच्च सत्त० ॥ १६९५ ।। तत्थ णमोकारस्स दुवे आगारा, तत्थ भच्छंतु ताव आगारा, णमोकारपचक्खाणं चेव ताव ण जाणामो, णमोकारं काऊणं जेमेउं वट्टति तम्हा जेमणवेलाए भाणियव्वं-नमो अरहंताणं मत्थएण | वंदामो खमासमणा ! णमोकारं पारेमित्ति । तं पुण एवं पच्चक्खाणं नमोक्कारं पच्चक्खाति सूरे उग्गते चउब्विहमाहारं असणं ४ अन्नत्थणाभोगेणं सहसाकारेणं वोसिरति । अणाभोगो णाम एकान्तविस्मृतिः, विस्सरिएणं णमोकार अकाऊणं मृहे छूटं होज्जा, संभरिते समाणे मुहेतणगं खेलमल्लए जं हत्थे तं पत्ते पच्छा मुंजे, णमोकारं काऊणं जेमति ता न भग्गं, सहसाकारे णाम सहसा मुहे पक्खितं, छति, जाणतेवि तहेव | विगिचित्ता जमोकारं काऊग अँजति पच्छा, एवंपि किर जीवो आहाराभिमुहो णियत्तिओ भवति, तेण तण्हाच्छेदणे णिज्जरा १॥ पोरिसीआगारा, पोरुसिं ताव न जाणामो, पुरुषनिष्पमा पोरुषी, जदा किर चउम्भागो दिवसस्स गतो भवति तदा सरीरप्पमापच्छाया भवति, तीसे छ आगारा । ॥३१॥

Loading...

Page Navigation
1 ... 315 316 317 318 319 320 321 322 323 324 325 326 327 328