Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 315
________________ प्रत्याख्यानानि H C प्रत्या णमोक्कारं पच्चश्वाति सूरे उग्गए चउविहंपि आहारं असणं पाणं खाइमं सातिमं । एमेव पदच्छेदो, “अस | ख्यान- मोजने" एवं लोगे, उत्तरे उ आसु खुधां शमयतीत्यशनं. पा पाने लोगे, उत्तरे उ प्राणानामुवग्रहं करेति तेन पानमिति भवति, चूर्णिः ४ खाट भक्षणे खाज्जत इति खातिमं लोके, उत्तरे खमित्याकाशं तच्च मुखाकाशं तस्मिन्मायत इति खातिमं, ' स्वद आस्वादने' ॥३१॥ लोके, उत्तरे गुणान् सावयति सातिमं, तस्य द्रव्यस्य परमाण्वादयो गुणानास्वादयमानाः सादयंती विनाशंयतीत्यर्थः संयमगुणान् वा स्वादी स्वादिम, एगपदत्वामास्ति विग्रहः. आक्षेपयती-आसु खुधं समेतित्ति असणं; तेण पाणपि असणं क्षीरघयादि, फलाणि खातिमानि खुहं समेंति, साइमंपि महुगुडादी खुधं समंति, एवं चउसुवि विभासा, असणंपि पाणाणुग्गहकरं, एवं सबपि खादि मादि, सव्वेसिपि गुणा सातिजंति, आचार्य आह-बाद, सचोऽथिय आहारी असणं० ॥२०-५६ ॥ १६८६ ।। पाकिंतु असणं पाणं खातिम सातिमं एवं परूविए सुहं सद्दहिउं आयरियपच्चक्खावेतयाणं सुहं दाउं पच्चक्खाणं तेसिं आयरियस्स, जदि पुण असणंति करेज्जा तो जया असणंति पच्चक्खाइज्जति तो पाणयं अपरिचत्तयं, अपरिचतेंतस्स ण वमृति पाणगं काउं, रसविगइओवि अपरिचयंतस्स न वट्ट आहारेउं, अहवा जदि सव्वं असणंति करेज्जा तो पाणगं अपरिच्चयंतो तिविहमाहारं ण परिच्चइहितित्ति दसविगतीतो वा ण परिच्चइहितित्ति एवं विभासा, जम्हा एए दोसा तम्हा चउव्विहो असणादिविभागो कओ। ला इमं असणन्ति व्यवहर्तव्यं इमं पाणकमिति इत्यादि । तत्थ सीसो भन्निहिति-अण्णत्थ णिषित्ती ( बडि ) ए०॥ १६८९॥। का सीसो अज्झप्पहेउं उपहितो- मए पोरिसी पच्चक्खायव्यत्ति, तो कहमवि सहसा भणियं-पुरिम, पञ्चक्खाइ, ताहे पच्चक्खायव्वं, तत्थ कयरं पमाणं किं ताव वंजणाणि पमाणं अह संकप्पियं?, भण्णति-संकप्पियं, जं अणुवउत्तस्स जणुच्चारणं णेव आयरियस्स ॥३१३॥ E

Loading...

Page Navigation
1 ... 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328