Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्या- | वाहिणिवीताणं कप्पंति यदि णजंति,अह एगं चेव जाहे तवगं सव्वं पूरेति ततो वितियं च कप्पति,लेवाडाणि य॥विगतीए दुविहा आगारा 8] पारिष्ठाख्यान अट्ठ नव यादवेसु अट्ठ अणाभोगो सहसक्कारो लेवालेवो गिहत्थसंसट्टेणं पडुञ्चमक्खिएणं पारिठ्ठावणियाए महत्तरगा
पनिकी चूर्णिः
समाहिआकारहिं वोसिरति। पडुच्चमक्खियं णाम जदि अंगुलीहिं गहाय मक्खेति तेल्लण वा घएण वा थोवएणं ताहे निव्वीत॥३२०॥
| कस्स कप्पति, धाराए स वीगई भवति, सेसाणि पुब्वभणियाणी, ताणि ओगाहिमगगुलाणं, जं वा अघग्धरितं णवणीयं घयं वा तेसिं नव आगारा, उक्खित्वविवेगेणं गतो, तत्थ जं गिहत्थसंसटुं तस्स केरिसयं, तस्सेमा विधी- खारेण जदि कुसाणियतो करे
लन्भति तस्स जदि कुंडगस्स ओदणातो चत्तारि अंगुलाई पुवं ताहे निवितगयस्स कप्पति,पंचमं चारद्धं विगती य,एवं दहिस्सवि, 4 एवं विगडस्सवि, केसुवि देसेसु विगडेणं मीसिज्जति ओगणो ओगाहिमओ वा,फाणियगुलस्त णवणीयस्स अद्दामलगमेत्तं संसहूं, & जदि बहुगाणिवि एयप्पमाणाणि तो कप्पति,एक्कंपि वहुं न कप्पति । इदाणिं पारिट्ठावणियाआगारो तेसु तेसु ठाणेसु भाषितो | तो सो कस्स दायब्यो ण वा दायब्धो केरिस वा पारिट्ठावाणियं दायव्वं ण दायव्यंति?, ते सव्येवि दुविहा आयंबिलगो य अणायंबिलगो य,आयंबिलिओ आयविलितो चेव,अणायंत्रिलितो निव्वीयं एगासणगं एगट्ठाणगं चउत्थं छटुं अट्ठमं, दसमादियाणं ण वट्टति दातुं, तस्स पेज्जे उण्डं वादेति,अविय सो सदेवयतो होति । एक्को आयंबिलिओ एगो चउत्थभत्तितो कस्स दायव्वं?,चउत्थभत्तियस्स
दायव्वं, दोवि ते आयंबिलिगा अभत्तविगा वा, एगो वुड्डो एगो बालो, बालस्स दायव्वं, दोवि बाला दोवि वुड्डा एगो सहा Bाएगो असह, असहुस्स य दायव्वं, दोवि असहा एगो हिंडतो एगो आहिंडगो, अहिंडयस्स दायव्यं, दोवि हिंडया दावि वा अहि-ला॥२०॥
डया, एगो पाहुणगो एगो वत्थव्वतो,पाहुणगस्स दायव्वं । एवं आयंविलिओवि, छट्ठभत्तितो आयंबिलितो य अट्ठमभत्तितो आय-12
Neॐॐॐॐॐ
Loading... Page Navigation 1 ... 320 321 322 323 324 325 326 327 328