Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 323
________________ प्रत्याख्यान चूर्णिः ॥३२१॥ चिलितो य एगट्ठाणागइतो य आयंबिलितो य निव्वीतो य आयंबिलियो य, एवं चउत्थभत्तिएणवि भंगा, एवं छट्ठभत्तिएणवि भंगा, एवं एगड्डाणगतित्तणवि एवं एगासणगत्तेणवि एवं णिब्बीएणवि णायव्वा, एवं आयंबिला भासियन्वा जथाविधि, अण्णे भणंति एक्कासणगादिसु जेसु पारिट्ठावणियाकारो भण्णति सो केसिंचि दायव्वो, केरिस वा पारिठ्ठावाणवं दायव्वं तदर्थमिदमुच्यते-आयंबिलणायंबिल० ।। १७०६ ।। एक्को आयंबिलतो एको य अणायंबिलिओ एतेसिं कस्स दायव्वं पारिठ्ठावणियं १, आयंबिलियस्स दायव्वं, दोवि आयंबिलिया होज्जा, तेर्सि एको बालो एगो बूढो कस्स दायव्वं ?, बालस्स े दायव्वं, दोविं बाला एगो सहू एगो असहू, असहूस्स दायव्वं, दोवि असहू एगो हिंडतो एगो अहिंडतो, अहिंडयस्स दायव्वं, दोवि हिंडया एगो दोवि वा अहिंडया, एगो पाहुणओ एगो वत्थव्वओ, पाहुणगस्स दायव्वं । एसा एगा आवलिया | अहवा दोवि बूढा होज्जा, एत्थवि सधुयादीहिं जाव पाहुणतो, एवं चउत्थभत्तीएणवि बालादी णेयच्चा, सव्वत्थवि असहूमादी णेयव्वं । तहेव छट्टभसीएवि । अट्ठमभत्तियस्स पारिट्ठावणिया ण दिज्जति, किं कारणं ?, तस्स तं सीओणादि यच्छंतस्स पढमं पेज्जाति उण्हयं दिज्जति, तं पुण वियद्वं, केति आयरिया अट्ठमा पभणति केति दसमादि, जेमिं अट्ठमं अवियङ्कं तेसिं अट्टमेण य णायव्वं, एवं एकासणतोचि, एगठाणेवि, णिवियएवि । इयाणिं संजोगो आयंविलिएणं चउत्थभत्तिएणवि, बालादी तहेव जाव पाहुणए, एवं आयंबिलिएण छट्ठभत्तिएण य, एवं एक्कासण एगठाणणिव्वीया जाव तहेव छट्टभत्तीएणं णेयव्त्रं जाव णिव्वीयं, ताहे अट्ठमेण जाव णिव्वीतं । ताहे एक्कासणएणवि एकठाणेणवि । तं पुण पारिट्ठावणियं जदि एवं भवेज्जा तो भुज्जति-विहिगहितं विहित्तसेसं, तत्थ विधिग्रहितं भिक्खं हिंडतेहिं अलुद्धेहिं संजोयणादोसविप्पजदेहिं उग्गमियं, पच्छा मंडलीए पतरकडगच्छेदसीहखदिएण वा पारिष्ठापनिकी ॥३२१॥

Loading...

Page Navigation
1 ... 321 322 323 324 325 326 327 328