Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 320
________________ प्रत्या ख्यान चूर्णिः ॥३१८॥ समज्झिमं उकोसजहनं, कंजिया आयामउन्होदयादिहिं जहण्णा मज्झा उकोसा णिज्जरावि, एवं मज्झिमउकोसं ३, जहन्नमुकोसं ३, एवं तिसुवि भासियब्वं । छलणा णाम एगेण आयंबिलं पच्चक्खायं, हिंडतेण सुकोदणो णेण गहितो, अण्णेण णवखीरेण णिमंतितो, तूण आगतो आलोतिय पजिमितो, गुरूहिं भणियं तुज्झ अज्ज आयंचिलं पच्चक्खायं, सो भणति सच्चगं, तो किं जेमेसि १, भणति जेण मे पच्चक्खायं, जहा पाणातिवाए पच्चक्खाते ण मारिज्जति एवं आयंबिले पच्चक्खाते ण तं कीरति, एसा छलणा णाम णायव्वा । पंच कुडंगा लोगो वेदा समतो अन्नाणं गिलाणं, कुंडगत्ति एगेण आयंबिलस्स पच्चक्खायं, हिंडतेण संखडी संभो तिया, सो पडिग्गहं भरिततो आगतो. अण्णतो आलोतितो भणितो तुज्झ आयंचिलं पञ्चक्खायं सच्चयं खमासमणो !, एयं आयंबिल लोगसत्थाणि परिमिलियाणि अम्हेहिं, तत्थ ताव ण दिई आयंबिलं च, तहा चउसुवि संगोवंगेसु वेदेसु समयाचारपरिब्वायसक्कादीण, ण कहिंवि दिष्टं, तुब्भं कतो आगतोत्ति, अण्णाणेण भणति ण याणामि खमासमणो ! केरिसं तं आयंबिलं ?, अहं जाणामि कुसणाहिवि जिम्मिविंति तेण मए गहितं मिच्छामि दुकडं, पुणो पेच्छामि, गिलाणकुडंगो भणति मम अकारयं आर्यबिलं सूलो वा उट्ठेति अन्नं वा किंचि उद्दिसति ताहे ण तीरति करेतुं । तस्स अट्ठ आगारा अणाभोग० सहसक्कार०लेवालेवेणं उक्तिविवेगेणं गिहत्थसंसट्टेणं पारिट्ठावणियागारेणं महत्तरागारेण सव्वसमाहिबत्तियागारणं वासिरति ॥ अणभोग सहसकारा तहेव, लेवालेवे जदि भायणेणं पुव्वं लेवार्ड गहियं जा समुद्दिद्धं संलिहियं, जति तेणं आणेति ण, भजति, उक्त्तिविवेगो जं आयंचिले पडति विगतिमादि तं उक्खवित्ता परिट्टाविज्जति य, णवरि गलिओ अण्णं वा आयं आकारव्याख्या ॥३१८॥

Loading...

Page Navigation
1 ... 318 319 320 321 322 323 324 325 326 327 328