Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 254
________________ - कायोत्सगे सूत्र व्याख्या निसग्गतो वासंचालहिं कायोत्सगो 3 स्सग्गं, 'टा गतिनिवृत्ती' तिष्ठामि-उपगच्छामि कायोत्सर्ग पुव्वं भणितमिति ॥ कथमिति चेत् भण्णति-अण्णत्थूससितणं ध्ययन नीससितणमित्यादि, अन्यत्र इमाणि कारणाणि व्युदस्य, जाणि कज्जाणि भणति ताणि मोत्तुं कायं ठाणेणं मोणेणं झाणेणं ॥२५२॥ |बोसिरामीत्यर्थः । तत्थ ऊवं स्वासः उच्छ्वासः अधः स्वासः निःस्वासः, खासितेणं छीएणं जंभाइतेणं उड्डएणंति कंठ्यं | वातनिसर्गितेणं वातनिसग्गतो वाउकाइयं भमलीए पित्तमुच्छाए भमली-आकस्मिकी शरीरभ्रमिः मुच्छणा प्रतीतैव पित्तमुच्छापित्तसंखोभेण जा मुच्छा । सुहुमेहिं अंगसंचालेहिं सुहुमा अंगसंचालो रोमुग्गममादी वीरियसयोगिसहव्वताए चलणं वा होज्जा, दृश्यादृश्यं सुहुमं बाह्यं, सुहुमेहिं खेलसंचालहिं अन्भंतरेहिं सुहमेहि दिट्ठिसंचालेहिं सुहुमो दिट्ठिसंचालो ण | तीरति एगमि दव्वे दिविनिवेसो कातुं, उम्मेसादि य होज्जत्ति । किमित्येवमिति चेत् ?, उच्यते-उस्सासं ण णिरंभति. |॥ १९-१०१ ॥ १६०७ ॥ कासखुतः ॥१५-१०२॥ १६०८ ।। वायणिसग्गुड्डोए० ॥ १९-१०३ ।। १६०९ ॥ वीरिय. ॥ १९-१०४ ॥ १६१० ॥ आलोयण ॥१९-१०५ ॥ १६११॥ न कुणइ निः॥१९-१०६ ॥ १६१२ ।। एताओ भाणितव्वाओ,जतो एवमेते उस्सासादी अनिरोधक्खमा अत एवमाह,जदि पुण अण्णत्थूससितादि अभणित्ता काउस्सग्गं ठितो उस्सासादीणि | करेति तो मा भंगविराहणाओ होज्जत्ति अतो एवमादिएहिं आगारेहिं अभग्गो अविराहिओ होज्ज मे काउस्सग्गोत्ति, एवमादिएहिं-एवंप्रकारेहिं अण्णेहिबि, जथा अगणी बोहिभयं वा तिरिया वा मज्जारादी ओछिदेज्जा पवडेज्जा अण्णो वा सावतमादी पवडेज्जा दीहजातिडक्को वा सतं अण्णे वेति,एवमादिग्गहणं सब्ववाघातज्झयणत्थं,आगारा-कारणाणि, तेहिं अभग्गो अविराहितो होज्जा मे काउस्सग्गोत्ति । कालावधारणार्थ जाव अरिहंताणं भगवंताणं णमोक्कारेणं ण पारोमि ताव । जापति AAAAAA भतरेहिं सुमन चेत, उच्यता

Loading...

Page Navigation
1 ... 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328