Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
पर
प्रत्याख्यान
प्राणाति
चूर्णिः
पातविरमणं
॥२८२॥
HASIRSANSAR
मित्ति, सुहुमा-एगिदिया तेसिं वहो अट्ठाए य अणट्ठाए य, अठाए नाम जेण विणा धम्मववहारं लोगववहारं वाण णिस्थरति, सेसगमणट्ठाए, एत्थवि सव्वत्थ जयति । वयपडिवत्तीए पुण वियप्पं एवमाह-पुस्वि ताव अहं भंते ! सणविसोहि पडिवज्जामि, णो स्वलु मे कप्पति अज्जप्पभिति जावज्जीवाए अण्णउत्थितं वा सेसं जथा पुचि जाव वित्तीकंतारेणं वा इति, तदणंतरं च णं थूलगं पाणातिवातं संकप्पओ पच्चक्वामि जावज्जीवाए दुविहं तिविहेणं मणेणं वायाए कारणं ण करेमिण कारवमि. तस्स भंते ! पडिकमामि जिंदामि गरिहामि अप्पाणं वोसिरामि । अत्थविवरणा सामाइयाणुसारेण णेया, केई पढंति- थूलगप्पाणातिवायं पच्चक्खामि जावज्जीवाए दुविहं तिविहेणं ण करेमि ण कारवेमि
मणसा वयसा कायसा, सेसं तह चेव, एवमादि विभासेज्जा, एवं थूलगमुसावातादिसुवि सेसवतेसु भावेतव्वं , जं पुण तिविहं लातिविहेण भणितं एवं पडिमापडिवण्णस्सत्ति कम्मि विसंए।
___एत्थ पाणातिवाते के दोसा ? वेरमणे च के गुणा ?, दोसे णातुं णिवित्ती काहिति, गुणा णातुं वेरमणणिञ्चलो भविस्सति, एतेणालंबणेण तं वयं सुहं धरेहित्ति । तत्थ दोसे उदाहरणं-एक्को कोंकणओ, तस्स भज्जा मता, पुत्तो से खुट्टओ, अण्णं दारिकं मग्गति, दारिकं दायिकभएणं कओवि ण लमति, कोंकणगेणं णातं-दारका दायिकमएणं ण कोईवि देति, ताहे मारेतु ववसितो, अदलक्खेणं रमितुमारद्धो, कंडं वाहेतूणं पुत्तं पेसेति-जाहि कंडं आणेहित्ति, अण्णं कंडं वाहेतूणं बप्पो बप्पोत्ति वाहरेतो मारितो ।। बितियं उदाहरणं-कोकणओ अवरण्हे छेत्ताणं पच्चुवेक्षणहाए पहिओ, पुत्तो से खुलओ पिडओ पधाषित्रो, भन्जा
355554
॥२८२॥
Loading... Page Navigation 1 ... 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328