Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 290
________________ प्रत्याख्यान चूर्णि: ॥२८॥ R-AAAAAA 5 साध्वेक्कमेक्कस्स पाए पडति, मा भट्टारया ! मारेह, तेणं विहाणेण सव्वे पाएसु मोरपिच्छेण अंकिता, मुसित्ता गता, पमाते रनो तृतीय: | कहियं, थेरी भणति-संजाणामि जदि पेच्छामि, किह ?, भणति-अंकियनि, तम्मि णगरे जे मणूसा ते सहाविता, थेरीए णाया, ताहेर मणुनत गहिता, असुगाए गोट्ठीए मुसं(सियं)ति, सो सावओ गहिओ, थेरी भणति ण पविट्ठो एस, अण्णो य लोगो भणति-एस एरिसकं न करेतित्ति, अण्णे भणंति-ते बत्तीसं गोडिगा, तेहिं कहिअ-ण एस चोरो, मुक्को पूजितो य, इयरे सासिया, साक्गस्स गुणो इयरेसिं दोसो इत्यादि । अविय-सावगेण गोट्ठीए चेव ववसिय जदि परिभविज्जति हीरति वा एवमातीहि कारणेहिं ताहे जा कुलपुत्ता तत्थ परिवसति तत्थवि ओहारगं हिंसादिएसु न देति णवि वा ताणं आयोट्ठासु ठातित्ति, सव्वत्थ जयति,उचितं मोत्तूण कलं दव्वादिकमागतं च उक्करिसं । णिवडियमवि जाणतो परस्स संतं ण गेण्हिज्जा ॥१॥ तं च पंचातिचारवि सुद्धं वेरमणं, ते च तेनाहड इत्यादि, तत्थ तेनाहडं जं चोरा आणेत्ता पच्छण्णं चोराहतं विक्किणति तं न गेण्हियव्वं, तत्थ चोरपडिच्छगादयो दोसाशतकरपयोगो तदेव तस्य कर्म तस्करः तेसिं भत्तं देति पत्थयणं वा अप्पेति वा एवमाइसु पयोगेसु ण वट्टियव्वं । विरुद्ध ण विदिण्णं गमणागमणं गामाईहिं तं जो अतिकमति अदिण्णादाणातियारे वट्टति ३। कूडतुलाए महल्लीए घेतुं थुड्डीलयाए पडिदेति, माणेवि पत्थगादिणा खुड्डूलएणं देति महल्लएण गेण्हति, पडिमाणेवि विभासा । तप्पडिरूवं कूडरूवे करेइ ॥२८॥ सुवनधूवितए दीणारे करेति,तेल्लस्स रुक्खतेल्लादि घते वसादि सुवनस्स जुत्तिसुवनादि एवमाति विभासा । एते परिहातेण अदिण्णादाणवेरमणमणुपालियं भवति । इणमवि चिंतेयव्वं अदिण्णदाणेदिणिव्व (दाणाउ णिच्च) विरयाणं। समतिणमतिमुत्ता] णमो णमो सब्वसाहणं ॥१॥ ततियं गयं ।

Loading...

Page Navigation
1 ... 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328