Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्याख्यान चूर्णिः ॥३०॥
%95RSHAHR
स्थसंबंधं । भासेज्ज धम्मसहियं मोणं च करेज्ज सत्तीए ॥३॥ण य गिहिज्ज अदिन्नं किंचिवि असमिक्खियं
देशावकाच दिनपि । भोयणमहवा वित्तं तु एगसो सव्वसो वावि ॥ ४॥ होज्ज य परिमाणकडो सएवि दारंमि बंभ- शिक यारी या दढधितिमं पंडियतो दुगुंछतो कामभोगाणं॥५॥ संतेसुवि अत्थेसु तु तक्कालं तेसु णातितिण्हातो।
पच्छाए एगदेसं अहवा सव्वपि जो इत्थं ॥६॥णाऊण जाव भोगे भोगे य अणुव्वयं तहिं कुज्जा । सत्तीए एगमासो सव्वसो य गिहिसुव्वतो मतिमं ॥७॥ दंडं समत्थविबुधो चएज्ज तो दिमित्तरं कालं। देसं उद्दिसितं तो | पच्छारंभ परिहरेज्जा॥८॥देसावकासियं खलु णायव्वं अप्पकालियं एत्तो । एकमवि वयं कुज्जा पडिमं च तहाट ससत्तीए ॥९॥ एयस्स पंच अयियारा-सतंपि अवच्चतो जदिमं कारेवि तो विराहेति देसावगासिय, आणावेति अग्नं संतितं पत्थितं जथा असुगातो ठाणातो असुगं आणज्जा । संदेसं दिसति सयणं वा मज्झ अज्ज देसावगासियं जाव अमुगं खेत्तं गाम वा तत्थ परिभाएति अमुगो एतत्ति, एवमादि विभासा । अण्णे भणंति-अमणुण्णपयोगे अमणुण्णा सद्दादी जाया तो सदेसस्स चेव मज्झे अच्चत्थं वच्चति जत्थ तेसिं संपातो ण भवति, चिंतेइ वा-काहे पोसहो पूरिहिति तो अमत्थ वच्चीहामो इत्यादि, पेसवणं संतिपत्थियं भणति-एयं तत्थ नेह, खेत्तं वा गामं वा, सद्दाणुवातो गंधव्वं वकृति, सो तत्थ ठितो ण सुणेति, ताहे तत्थ असणा गंतूणं णिसामेति, अतियरति, अहवा तस्थ ठितो जत्थ सो आगच्छेति, रूवाणुवातो तत्थ संतो पढें लोमंथियं वा पेच्छति ॥३०॥ | देसावगासियस्संतो, एवं आसहत्थिरायादि जथा वा सो पेच्छति, तया गंडमंडाणि छिंदति ताहे सो एति, बहिया पोग्गलक्खेवो ४ाणाम खेत्ते परोहडे वा तोतिण्णं पहाणेणं कद्वेणं वा वावारेति,तत्थ ण वच्चति, मा किर देसावगासियं भज्जिाहित्ति, एवं ण कायव्यं ।
Loading... Page Navigation 1 ... 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328