Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 310
________________ प्रत्या ख्यान चूर्णि: ॥ ३०८ ॥ करेज्जा, पज्जो समणाग्रहणं एत्थ विकट्टु कीरति, सव्वजहण्णो अङ्कुमं, जहा पज्जोसमणाए तथा चाउम्मासिए छटुं पक्खिते अभतङ्कं अण्णेसु य ण्हाणाणुजाणा तितेसु, तर्हि अंतराइयं होज्जा, गुरु-आयरिया एसि मत्तपाणादिवेयावच्चं कायब्वं, किं १, ते उवासं ण करेंति, असहू वा होज्जा, जहा सिरितो, अहवा अन्ना आणत्तिया होज्जा कायव्विता गामंतरादिसु सेहस्स आणय, | सरीरवेतावडिगा वा, ताहे सो उपवासं च करेति गुरुवेयावच्चं च ण सक्केति, जो अण्णो दोहवि समत्थो सो करेउ, जो वा अण्णो असमत्थो उपवासस्स सो करेउ, णत्थि न वा लभेज्जा ण याणेज्जा वा विधि ताहे सो चैव पुव्वं उववास काऊण पच्छा तदिवस भुंजेज्जा, तवस्सी णाम खमतो तस्स कायव्वं होज्जा, किं तदा ण करेति?, सो तीरं पत्तो पज्जोसवणा य उस्सरिया, असहुत्ति वा सयं पारावितो ताहे सयं हिंडेउं असमत्थो, जाणि अवभासे तत्थ वच्चंतु, णत्थि ण वा लब्भति सेसं जहा गुरुम्मि विभासा, गेलन्नं- जाणति जथा तहिं दिवसे असहू होहामि, वेज्जेण वा भणियं अमुगं दिवस कीरहित्ति, अहवा सतं चैव जाणति सगंडरोगातिएहिं तेहिं दिवसेहि असहू भविस्सामि, सेसविभासा, जहा गुरुम्मि करणं कुलगणसंघादि आयरियगच्छे वा तहेव विभासा । पच्छा सो अणागए काले करेतूणं पच्छा जेमेज्जा पज्जोसवणादीहिं तव सा अणागते काले भवति । अतिक्कन्तं णाम पज्जोसवणाए तवं तेहिं कारणेहिं ण कीरति गुरुतवस्सिगिलाणकारणेहिं सो अतिक्कते करोति, तहेव विभासा । कोडिसहितं | णाम जत्थ कोणो कोणो य मिलति, गोसे आवासे पकए अभत्तट्ठो गहितो, अहोरत्तं अच्छिऊणं पच्छा पुणरवि अभत्तङ्कं करेति, बीयडवणा पढमस्स य निडवणा, एए दोणि कोणा एगत्थ मिलिता, एवं अट्टममादि दुहओ कोडीसहियं, जो चरिमदिवसों तस्सवि एगा कोडी, एवं आयंबिलं णिन्त्रिए य, एगासणएगठाणाणवि, अहवा इमो अण्णो विही अभत्तट्ठो कतो, आयंबिलेण पारियं, उत्तरगुणप्रत्याख्यानं ॥३०८ ॥

Loading...

Page Navigation
1 ... 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328