Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
H
प्रत्या
लपुणरवि अभत्तट्ठी कीरति आयंबिलेणं पारेइ, एत्थ संजोगा कायव्वा णिवित्तीकादिसु सव्वेसु सरिसेसु विसरिसेसु य । णियंटियं दश प्रत्याख्यान चूर्णिः
नाम नियमितं, जहा एत्थ काय, अहवा छिन्नं पुव्वं, एत्थ अवस्स कायव्यंति मासे अमुको अमुको दिवसे चतुत्थादि अट्ठममातिख्यानानि
एवतिओ छटेण वा हट्टो ताव करेतिच्चिय जदावि गिलाणो होति तयावि करेति च्चेव, णवरं ऊसासो धरउ । एयं पच्चक्खाणं ॥३०९॥ |णियंटियं धीरपुरिसपन्नतं । जंगिण्हंतिऽणगारा पढमसंघयणी अणीसाणा ॥१॥ इह परत्थ य । अहवा न मम
Pा असमत्थस्स अण्णो काहिइत्ति सरीर एव अपडिबद्धा, एयं पुण चोद्दसपुब्धीसु पढमसंययणेण य जिणकप्पेण य समं वोच्छिन्नं, लाथेरावि तदा करन्ति । सह आगारेहिं सागारं, ते आगारा उवरिं भनिहिति, तं पुण अभत्तट्ठो पच्चक्खातो, ताहे आयरिएहिं
भण्णति-अमुगं गामं जातियव्वं, तेण निवेदेतव्वं- मम अज्ज अभत्तट्ठो. जदिय समत्थो करेउ जातु य, ण तरति तो अन्नो वच्चउ, स्थि असमत्थो ण वा तस्स कज्जस्स समत्थो ताहे से गुरू विसज्जेति, एवं किर तस्स तं जेमंतस्सवि अणभिलासस्स अभत्तट्ठियस्स णिज्जरा जा सच्चेव पत्ता भवति गुरुणिओएणं, एवं उपूरलंभवि विणस्सति अच्छत्तविभासा, जदि थोवं ताहे जे णमोक्कार
पोरुसिया तेर्सि विरज्जिज्जति, जे वा असहू विभासा, एवं गिलाणकज्जेसु अण्णतरेसु वा कारणेसु कुलगणसंघकज्जादिविभासा, ४ एवं जो भत्तपरिच्चायं करेति सागारकडमेतं । अणागारं णाम निम्मज्जाय,जथा एत्थ आगारा न कायव्वा,एवं परिणिट्ठियंतस्स जहा । नत्थि एत्थ किंचिवित्ति महत्तरगादि आकाराण करेति , अणाभोगसहसक्कारे करेज्जा, किं निमित्तं ?, कटुं वा मुहे पक्खि- ॥३०९॥ वेज्जा अणाभोगेण सहसा वा तेण से आगारा कज्जंति । तं कहं होज्जा, कंतारे जहा सिणवल्लीमाइएसु वत्ती न लब्भति, पडिणीएण का पडिसिद्धं होज्जा, दुभिक्खं वा वट्टति हिंडंतस्सवि न लब्भति, अहवा णं जाणति-अहं ण जीवामित्ति, ताहे
ERE
Loading... Page Navigation 1 ... 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328