Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 312
________________ प्रत्या ख्यान चूर्णिः ॥३१०॥ SCORESCARROR णिरागारं पच्चक्खाति । परिमाणकडं नाम दत्ती, अज्ज मम एक्का वा २, ३, ४, ५, ६,७,८,९,१०, किं च दत्तीए दश प्रत्यापमाणं?, छप्पकंपि जदि एक्कासि छुब्भति एक्का दत्ती, डोविलयंपि जदि वारे पफ्फोडेति तावयियातो दत्तीतो, एवं कब ख्यानान लेणं एक्केण दोहिं जाव बत्तीसा, दोहिं ऊणगा कवलेहिं परेहिं एगमादिएहिं २, ३, ४, ५, ६, ७, भिक्खातो एगादियातो, दव्वं अमुग ओदणो खज्जगविही वा जहा अज्ज आयंबिलं कायव्वं अमुगं वा कूसणं सीहकेसरगा वा एवमादिविभासा, एवं परिमाणकडं । जो असणस्स सत्तविहस्सवि वोसिरति, पाणगाण पुण विविहाणं खंडपाणगादाणं, खातिमं णेगविहं फलमादि, सातिमं गविहं मधुमादि, तं सव्वं वोसिरति । एयं निरवसेसं पच्चक्खाणं । साकेयं णाम केयमिति गृहव्याख्या, गृहवासिना प्रत्याख्यानमित्युक्तं भवति, द्वितीयोऽर्थः- केयं णाम चिण्हं पच्चक्खाणे जाव एवं ताव ण जेमिमित्ति । तत्थ गाथा अंगुह । २०-३७ | ॥ १६७४ ।। सावतो पोरिसिं पच्चक्खाइत्ता खेत्तं गतो, घरे वा ठियस्स ण ताव सिज्झति, ताहे किर न वट्टति ता अपच्चक्खाणिस्स अच्छिउं ताहे अंगुट्टगमुटुं करेति जाव ण. मुयामि ताव न जेमिमित्ति जाव वा मुढि मुयामि जाव वा गठिं न मुयामि एवं जाव घरंण पविसामि जाव सेदो ण णस्सति जाव एवतियातो उस्मासा जाव एवतियातो नीसासा थिभागो पाणे मंचियाए वाद | जाव देवता जलंति ताव न भुंजामित्ति, ण केवलं भत्ते, अण्णेसुवि अभिग्गहविसेसेसु । अण्णे भणंति-सच्वंपि संकेतपच्चक्खाणं साहुणावि कायव्वंति,पुण्णे काले कि अपच्चखाणिणा अच्छियबंति ? ॥ अद्धा नाम काला, कालो यस्स परिमाणं तं कालेण अवरभृति कालपच्चक्खाणं, णमोक्कारपोरिसि०।। २०-३८ ॥१६९३।।। णमोक्कारपोरिसि पुरिमर्ल्ड पच्छिमडादि अद्धमास मासा,चसद्देण दो दिवसा तिन्नि दिवसा मासे वा जाव छम्मासोत्ति पच्चक्खाति। TECRUA4%A8 ॥३१॥

Loading...

Page Navigation
1 ... 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328