Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 309
________________ उपसंहारः संलेखना प्रत्या । एमेवेसो दुवालसविहो गिहत्थधम्मो । एत्थ पंच अणुध्वया तिणि गुणव्वया, एएसिं दोण्हवि थिरीकरणानि चत्तारि सिक्खा- ख्यान | वयाणि इत्तिरियाणि, सेसाणि अट्ठवि आवकहियाणि णायव्याणि । एयस्स मूलं सम्मत्तं, उक्तं च-द्वारं मूलं प्रतिष्ठानं, चूर्णिः आधारो भाजनं निधिः। द्विषट्कस्यास्य धर्मस्य, सम्यग्दर्शनमिष्यते ॥ १॥ तं दुविहं-निसग्गेण वा अभिगमेण वा, ॥३०७॥ णिसग्गो जहा सावगपुत्तनत्तुयाणं, अभिगमेणं जं सोऊणं पढिऊण य जायति, तस्स अतियारा पुन्वभणिया । एस दुवालसविहो, एक्कारस पडिमाओ अभिग्गहा य अणेगे, एवं मए दायव्वं, भावणातो आणिच्चयातीतो, पच्छा किर पव्वतियव्वं, सो सावगदिधम्मे उज्जमितो भवति । ताहे भत्तपच्चक्खाणं संथारसमणेण भवियव्यं, अपच्छिमा मारणंतिया संलेहणाजूसणाराहणा, अपच्छिमग्गहणं मंगलार्थ, मरणांते-तज्जीवितपर्यते भवा मारणांतिकी, संहेलणा दुविहा-दब्बे भाचे य, दव्ये फलगादि मंसं सोणियं वा, भावे कोधादि, 'जुषी प्रीतिसेवनयो।' आराहणा अतियारविसुद्धया । तस्स पंच अतियारा-इहलोतियं रिद्धिं पत्थेति रायसिद्धिमादीणं, पारलोइया देवो होमित्ति पत्थेति, जीवितासंसप्पओगो जीवितुं देवादीहिं पूजितो इच्छति, अणिद्वेहिं फासातीहिं पुट्ठो मरिउमिच्छति, कामभोगासंसा जहा बंभदत्तेग कयं ॥ एसो सावगधम्मो, अह इयाणि सव्वुत्तरगुणपच्चक्खाणं,आह-किं सावगधम्मो मज्झे कतो?, एसो सावगाणं, जं तं सव्वुत्तरगुणपच्चक्खाणं एत्थ किंचि सावगाणं सामन्नति । तत्थ-पच्चक्वाणं उत्तरगुणेसु०॥ १६६०॥ उत्तरगुणपच्चक्खाणं जं तं खमणादीयं अणेगविहं, आदिग्गहणणं अभिग्गहणजोगा अणेगबिहा, तं पुण इमं दसविहं, तंजहाअणागयमतिक्कंतं० ।। २०-२३ ॥ १६६१ ॥ संकेतं०।।२०-२४ ॥१६६२।। तत्थ अणागयं पच्चक्खाणं, जहा अणागयं तवं SACऊन ॥३०७॥

Loading...

Page Navigation
1 ... 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328