Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 308
________________ प्रत्या ख्यान चूर्णिः ॥३०६॥ दिसालोगो कायच्वो विसुद्वेणं भावेणं, जदि साहुणो होन्ता तो णित्थारिओ होन्तो, एसा विही । णाणीसु बंभयारीसु भत्तीए गिही अणुग्गहं कुज्जा । पाविउकामो पवरं इह परलोगे य दाणफलं ॥ १ ॥ तं च पंचतियारविसुद्ध दायव्वं, भत्तं पाणं वा कंदादीणं ( भायणे निक्खिवति ) चाद्रा (१) एवं पिहितुंपि ण वट्टति, तं साहू ण गिण्हंति, कालातिकमो पर हिंडतित्ति ण उस्सारेयन्त्रं, उम्ररेति वा ण उस्सकावेयन्त्रं, जा वेला सच्चेव, अहवा जाहे ते हिंडिउं णियत्ता ताहे निमंतेति, ताहे किं तेण ?, उक्तं च- अणागतं तु गोविंदा, वर्तमानं तु पांडवाः । अतिक्रान्तं धार्तराष्ट्रास्तेन ते प्रलयं गताः ॥ १ ॥ काले दिन्नस्स पहेणयस्स अग्घो न तीरए कातुं । तस्सेवाकालपणामियस्स गेण्हंतया नत्थि ॥ २ ॥ परववदेसो नाम विज्जमाणेवि अन्नं ववदिसति अमुगस्स अस्थिति मग्गितो समणं, अहवा परेण दवावेति, अवज्जाए परं वा उद्दिस्सावेति- अमुगस्स पुनं होउ मयस्स जीवनस्स वा, मच्छरियता नाम मग्गिते रूसति, संतं वा मग्गितो न देति, अमुरण वा दिनं अहं किं ता ऊणतरोई, अहंपि देमि, तम्हा साहूणं उवरि पसन्नचित्तेण दायव्वं । वरसाधुगुणसमिद्धं साधुजणं साधुवच्छलं पूए । तस्स उ भत्तीए होति धम्मो ( एसो ) जिणपसत्थो ॥ १ ॥ ते जं करेंति धीरा सुसाहुणो साधुवच्छलं धम्मं । तेसिं भत्तीए गिहीवि होति धम्मेण संजुत्तो ॥ २ ॥ कालंमि वट्टमाणे अतीयकाले अणागते चेव । अणुजाणदि जीवदयं समणे भावेण वंदतो ॥ ३ ॥ तो सकारेयव्वा धुवेण वरधम्मचारिणो णियतं । कायव्वा जीवदया होति निस्सेसकामेण || ४ || धन्नो अणुग्गहीतो संपत्ती जं मए इमा पत्ता । चित्तं पत्तं मतिसुद्धता य एवंति कल्लाणं ॥ ५ ॥ यथासंविभागः ॥३०६ ॥

Loading...

Page Navigation
1 ... 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328