Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 306
________________ प्रत्याख्यान चूर्णिः ॥३०४॥ एवं देसावगासिते कए परेण पाणादिवायमुसावायअदत्तादाणमेहुणपरिग्गहा य ते पच्चक्खाया भवंति । एत्थ भावणा-सव्वे य: पोषधोसव्वसंगहि वज्जिता साहुणो णमंसज्जा । सव्वेहिं जेहिं सव्वं सावज्जं सव्वओ चत्तं ॥१॥ पवास: पोसहोपवासो पोसह उववासः, पोसहो चउबिहो-सरीरे पोसहो२ देसे अमुगं हाणादि न करेति, सव्वे ण्हाणमद्दणवन्नगविलेवणपुप्फगंधाणं तथा आभरणाण य परिच्चातो, अब्बावारपोसहो णाम देसे य सव्वे य, देसे अमुगं वा वावारं ण करेमि, सव्वे | ववहारसेवाहलसगडघरपरिकम्ममातितो ण करेति, बंभचेरं २ देसे दिवा रत्तिं वा एकसिं दो वा, सव्वे अहोरत्तं बंभयारी, आहारे २ देसे अमुगा विगती आयंबिलं वा एकसिं वा, सव्वे चउव्यिहो आहारो अहोरत्तं, जो देसे पोसहं करेइ सो सामातियं करेति वा |ण वा, जो सव्वपोसहं करेति सो नियमा करेति, जदि ण करेति वंचिज्जति । तं कहिं?, चीतयघरे साधूमूले घरे वा पोसहसालाए | वा, तोम्मुकमणिसुवण्णो पढंतो पोत्थगं वा वायंतो धम्मज्झाणं झियायति, जथा एते साहुगुणा अहं मंदभग्गो असमत्थोत्ति | विभासा, तं सत्तितो करेज्जा तवो उ जो वनिओ समणधम्मे । देसावगासिएण व जुत्तो सामातिएणं वा ॥१॥ सव्वेसु कालपव्वेसु पसत्थे जिणमए तहा जोगो । अट्ठमि पन्नरसीसु य णियमेण हवेज्ज पोसहितो ॥२॥ तस्सवि | अतियारा दुप्पडिलेहियं चक्खुना सेज्जं दुरुहति करेति वा, दुप्पमज्जितं करेति सेज्जं पोसहसालं वा, आदत्ते निक्खिवति वा, सुद्धे वा वत्थं, भूमीए कातियभूमीए, कातियभूमीओ वा आगतो पुणरवि ण पडिलेहति, एवं अप्पडिलेहणाए बडतरा दोसा, एते 2 ॥३०४॥ चेव उच्चारपासवणेवि विभासियव्या, पोसहस्स सम्म अणणुपालणया शरीरं उबदेहति दाढीयातो वा केसा वा रोमरातिं वा *सिंगाराभिप्पाएणं संठवेति, वाहे वा सिंचति, अव्वावार वावारेति, कयमकयं वा विचिंतति, बंभचेरे इहलोतिया पारलोइए वा

Loading...

Page Navigation
1 ... 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328