Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्याख्यान चूर्णिः
॥३०५॥
भोगे पत्थेति संबाधेति वा, अहवा सदफरिसरसरूवगंधे वा अभिलसति, बंभचेरेण पोसहो कया पुज्जिहिति चइयामो बंभचेरेणंति, है| यथाआहारे एगं सव्वं वा पत्थेति, बीयदिवसपारणगस्स वा आढत्तियं करेति इमं वा तिम वत्ति, ण वट्टति । उग्गं तप्पंति तवं जं
संविभागः ते तेसिं णमो सुसाहणं । णिस्संगा य सरीरेवि सावओ चिंतए मतिमं ॥ १॥
अहासंविभागो णाम जदि अहाकम्मं देति ते साधूणं महब्बए भंति, हडिल्लेहिं संजमट्ठाणेहिं उत्तारोति, तेण आहा४. कमेणं सो अहासंविभागो न भवति, जो अहापवत्ताणं अण्णपाणवत्थओसहभेसज्जपीढफलगसज्जासंथारगादीण संविभागो
सो अहासंविभागो भवति, फासुएसणिज्जसंविभागोत्ति भणियं होति, तेणं पोसहं पारेंतेणं साहूणं अदातुं ण वइति पारेत, PIपुचि साहूणं दातुं पच्छा पारितव्वं, काए विहीए दायव्वं ?, जाहे देसकालो ताहे अप्पणो सव्वसरीरस्स विभूसं अविभूसं ४ वा काऊणं साहुपडिस्सयं गतो णिमंतेति-भिक्खं गेण्हहत्ति, साहूणं का पडिबत्ती, ताहे अनो पडलं अनो भायणं पडिलेहेतिमा है अंतरातियदोसा ठवियदोसा य भविस्सन्ति, सो जदि पढमाए पोरुसीए निमंतति अत्थि य नमोकारसित्ता ताहे घेप्पति, जदि रणत्थि ताहे ण घेप्पति, तं धरियव्वं होहित्ति, सो घणं लग्गेज्जा ताहे घेप्पति संचिक्खाविज्जति, जो वा उग्घाडपोरिसीए पारेति
पारणगइत्तो अबो वा तस्स विसज्जिज्जति, तेण सावएण सह गम्मति, संघाडतो वच्चति, एगो ण वट्टति, साहू पुरतो. सावगो पच्छा, तो घरं जाऊण आसणेणं निमंतेति, जदि णिविट्ठो लट्ठ, जदि ण णिविट्ठो विणतो पउत्तो, ताहे भत्तपाणं सयं देति अहवा
॥३०५॥ भाजणं धरेति, अहवा ठितो अच्छति जाव दिन्नं, सायससं च गेण्हियवं पच्छेकम्मादिपरिहरणाडा, दाऊणं वंदित्ता त्रिसज्जेति, अणुगच्छति, पच्छा सयं भुजति, जं च किर साहणं ण दिणं तं सावएणं ण भोसव्वं, जहिं पुण साहू णत्थि तेण देसकालवेलाए
SAMPA
Loading... Page Navigation 1 ... 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328