Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 303
________________ प्रत्याख्यान चूर्णिः ॥३०१॥ | भवति, तेन पुनः सामायिके क्रियमाणे श्रावकस्य बहवो गुणा भवतीति दर्शितमिति, एतेण गाहासुतोवदेशेणवि तिविहं तिविहेणं ण करेइ२ उववापि पडुच्च विसमं, जहण्णेणं सोधम्मे उक्कोसेणं सावगस्स अच्चुते, साहुस्स जहणणं सोहम्मे उक्कोसेणं सव्वसिद्धी ३ |ठिती सावगस्स जहण्णेणं पलिओवमे उक्कोसेण बावीसई सागराणि, साहुस्स जहणेण पलितपुहुत्तं उक्कोसेणं तेत्तीस सागरा ४ गतिंपि पडुच्च साधू पंचमंपि गतिं गच्छति सावया चत्तारि, अण्णे भणंति-सावगस्स गतीतो चत्तारि, साधुस्स दोन्नि, अविरतस्स |एगा देवगती ५ कसाएस साहुस्स बारसविधे कसाए खविते (११३) ६ बंधंति साधुणो सत्तविहं वा अट्ठविहं वा छव्विहं वा एगविहं वा अबर्द्धतो वा उवासतो सत्त वा ७ वेदन्ति साहवो सत्त वा अड्ड वा चत्तारि वा सावतो अट्ठ वेदेति ८ पडिवत्तीय साहू नियमा राती भोयणवेरमणछट्टाणि पंच महन्वयाणि, सावओ एगं वा २-३ - ४-५ अहवा साधू सामातियं एकसिं पडिवन्नो, सावतो पुणो पुणो पडिवज्जति ९ साहुस्स एगभि वते भग्गे सव्वाणि भज्जंति, सावगस्स एगं चेव भज्जति १० किं चान्यत्-इदं च कारणं, जेण सावतो तिविधं तिविषेण ण करेति सामातियं, सव्वंति भाणिऊण० ॥ ( २१* ) ण सो सव्वतो विरतो तिवि हेण करणजोएण तेण सो तिविहं तिविहेणं सामातियं न करेतित्ति, एवं सामातियं कातव्यं । एत्थ जयणा-धम्मज्झाणोवगतो उवसंतप्पा सुसाहुभूतो य । सव्विदिय संबुडओ तह संजमतो य साहूणं ॥ १ ॥ इरिएसण भासासु य निक्खेवंमि य तहा विउवसग्गे । तंकालमप्पमत्तो जह साहुजणो तहा होज्जा ॥ २ ॥ तस्स पंच अतियारा मणदुष्पणिहाणं, पणिधी नाम निरोधो मणसः, तं मणं ण सुट्ठ निरोधेति, चिंतेति पोसहिते- इमं च सुकयं धारे इमं दुक्कडयंति, वायादुप्पणिहाणं ण सुट्ठ वार्थ | सावज्जेण संभति इमं वा करेह इमं वा ममत्ति सावज्जं उवदिसति, कायदुष्पाणिहाणं ण पडिलेहेति ण पमज्जति ण वा ठाणा सामायिकं ॥३०१ ॥

Loading...

Page Navigation
1 ... 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328