Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 302
________________ S प्रत्याख्यानचूर्णिः ॥३०॥ 8 जणेण य अहिगरणं पवट्टति ताहे ण करेति, कयसामातिएण य पाएहिं आगंतव्वं तेण ण करेति, आगतो साहुसमीवे करेति, शिक्षावतेषु | जदि सो सावतो ण कोति उद्वेति, अह अहाभद्दउत्ति पूया कया होहित्ति भणति ताहे पुव्वरतियं आसणं कीरति, आयरिया उद्वितार | अच्छंति, तत्थ उटुंतमणुटुंते दोसा भासियव्वा, पच्छा सो इड्पित्तो सामातियं काऊण पडिकतो वंदित्ता पुच्छति, सो य किर 8| सामातियं करेंतो मउडं ण अवणेति, कुंडलाणि णाममुदं पुप्फतंबोलपावारगमादि वोसिरति, अण्णे भणंति-मउडपि अवणेइ, एसा | विधी सामातियस्स । णणु जदि सो पंचसमितो तिगुत्तो जहा साहू तहा वण्णितो तो किं तिविहं तिविहेण ण कीरति इत्तिरियं । सामातियं , उच्यते, ण करेति, कीस, तस्स पंचसमियत्तणंपित्तिरियं ण आवकहियं, साहुस्स पुण आवकहितं,तस्स य पुष्वपवत्ता आरंभा गिहे पवटृति, तो सो ण वोसिरति सातिज्जति य, हिरण्णसुवण्णादिसु ममत्तं अत्थि चेव तेण तिविहं तिविहेण ण पठति। है इमं च गाथासुत्तं पडुच्च साहुस्स य तस्स य विसम-सिक्खा दुविहा (१९४) गाहा, सिक्खा दुविहा-आसेवणसिक्खा य१, गहणसिक्खा य२,साहू आसेवणं सिक्खं दसविहचकवालसामायारिं सव्वं सव्वकालं अणुपालेइ, सावतो देसं इत्तिरियं अणुपालेति, 7 ४ गहणसिक्खं साहू जहण्णेणं अट्ठपवयणमायातो सुत्तओवि अत्थतोवि उक्कोसेण दुवालसंगाणि, सावगस्स जहण्णेणं तं चेव उक्कोसेर्ण है छज्जीवणिकायं सुत्ततोवि अत्थओऽवि, पिंडेसणज्झयणं ण सुत्ततो, अत्थतो पुण उल्लावेण सुणदि १, अपिच गाथासूत्रप्रमाणात है वैषम्यमेव सामातियंमि तु कए (२०*) गाथा, श्रावकः सामाइके कुते समणो इव, यदेतद्वचनं श्रवण इव श्रावको भवति, एसा हि हा एकदेसोपमा, यथा चंद्रमुखी स्त्री इत्युक्ते यत् परिमांडल्यं चंद्रमसः सौम्यता कांतिश्च तदेकदेशो गृह्यते, न तु सर्वात्मना चंद्रतुल्यं ॥३०॥ मुखं यस्याः सेयं चंद्रमुखी, एवं साधुगुणानां एकदेशेन श्रावकस्योपमा क्रियतेऽनेनेति, यतः एकदेशः साधुगुणानां श्रावकस्य ANS

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328