Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 300
________________ प्रत्याख्यान चूर्णिः ॥२९८॥ GRI-% अट्टहासे वा ण वद्दति, जदि णाम हसियव्वं तो इसित्ति विहसितं कीरति१ कुक्कुतियं ण तारिसाणि भासति जहा लोगस्स हासम-18 अनर्थदण्डप्पज्जति, एवं गतीए ठाणेणं वा एवमादि विभासा २ मोहरिओ मुहेण अरियणो जहा कुमारामच्चेणं, रनो तुरियं किंपि कज्जं जा विरतिः यं को सिग्घओ होज्जत्ति !, कुमारामच्चा भणंति-अमुगो चारुभडो, पत्थविओ, कुमारामच्चस्स पदोसमावभो, एएण एयं कयंति, | तेण रुद्वेण कुमारामच्चो मारिओ। अहवा एगो राया, देवी से अतिप्पिया कालगया, सो य मुद्धो, सो तीए वियोगदुक्खितो ण | सरीरट्ठिति करेति, एवं जहा णमोकारे अमच्चकहाणगे, तेण धुत्तेण वायालेण मुहेण अरी आणितो, एवमादि ३ संजुत्तधिगरणगं सगडाणि जुत्वाणि चव सह उवगरणे हिं अच्छंति पच्छा अहिगरण सत्ताण, पुव्वं चेव कए कज्जे विसंजोइज्जति, पच्छा न दुरुस्संति, अग्गीवि जाहे गिहत्थेहिं उद्दीवंति ताहे उद्दीवउ, गावीओ धणे ण पसरावेइ पढम, हलेण वा ण वाहेइ पढमं, एवं वावीहलपरशुमादि विभासा एवमाई५ एसा विही,उवभोगातिरित्तयं नाम जदि तेल्लामलए बहुगे गेण्हइ तो बहुगा ण्हाणया वच्चंति तस्स लोलियाए, अण्णेवि अण्हावयगा व्हायंति पच्छा पूयरगआउवहो, एवं पुष्फतंबोलमाइविभासा । एवं बट्टति विधी सावगस्स उपभोगे-हाणे घरे व्हाइतव्वं, नत्थि तेल्लामलए धंसेत्ता सब्वे माडेऊण ताहे तलागादीणं तडे निविट्ठो अंजलीए हाति, एवं जेसु य पुप्फेसु | कुंथुमादीणि ताणि परिहरति, एवमादि विभासा, चिन्तेयव्वं च नमो असत्थगा (ग्गिसत्था)ई जेहिं पावाति। साहर्हि वज्जिताई णिरत्थगाईच सव्वाई॥१॥ एते तिमि गुणवया । ||२९८॥ बा इयाणि सिक्खावताणि, शिक्षा नाम यथा शेक्षकः पुनः पुनर्विचामभ्यसति एवाममाणि चचारि सिक्खावयाणि पुणो पुणो *अम्भसिज्जंति, अणुब्बयगुणव्वयाणि एकसि गहियाणि चेव, एताण सिक्खावयाणि सामातिय देसावगासियं पोसहोववासो अहा

Loading...

Page Navigation
1 ... 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328