Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 299
________________ प्रत्या &ाविसवाणिज्जतेण बहुगाणं विराहणाटरसवाणिज्जं कल्लागत्तणं, तत्थ सुरादीहिं बहु दोसा मारणअकोसणं एवमादी९ केसवाणि- अनर्थदण्डख्यान ज्जं दासादी घेत्तुं विकिणति१० जन्तपीलणकंमं तेल्लियजंतं उच्छुआदीणं चक्कादी, ण वदृति ११ जिल्लंछणं ववितकरण १२ वणदव विरतिः चूर्णिः ४ देति, तत्थ रक्खट्ठा, उत्तरापहे दड्डे पच्छा तरुणगनणं उद्वेतित्ति वा,तत्थ सयसहस्साण वधो १३ सरसोसेत्ति तलागादी पच्छा वा-18: ॥२९७॥ * विज्जति १४ असतीतो पोसेंता भाडि लएंति १५ । एवमादी ण वति । तथा-सब्वेसिं साधूणं णमामि जेणाहियंति णातूण । तिविहेण कामभोगा चत्ता एवं विचिंतेज्जा॥१॥ 4 अनर्थाय आत्मानं येन दंडयति सो अणत्थादंडो, सो य सव्वत्थ जोएतब्बो, जो निरत्थएण दंडिज्जति कम्मबंधे ण तं है वकृति, सो चउबिहो-अवज्झाणं, जहा तस्स कोंकणगस्स, वाये वायंते चिंतति-किह वल्लराणि डझज्जा ?, पमादायरितं कसाएहिं माणत्थि काति वुद्धी अप्पणो परस्स वा, तेण अणत्थाए ण वठ्ठति, एवं इत्थिकंहादिविभासा, इंदियनिमित्तं च विमासा एवमादिप्पदमादा, हिंसप्पदाणं आयुधं अग्गी विसमफलमादीणि, ण ववृति सत्तघायगाणि दातुं, पावकम्मं ण वट्टति उवदिसिउं जहा (किस) छित्ताणि एवं जहा कसिज्जति गोणा एवं दमिज्जति तहा 'अलं पासायथंभाण' इत्यादि, एसो उ अणुवउत्ताणं भवति, तम्हा | सव्वत्थ उक्उत्तेणं भवितव्वं । सव्ववएसु जहासमवं योज्जोयमिति दोसगुणविभासा कायव्वा, जतो-अटेण तं ण बंधति: लजमणटुणेति थोवबहुभावा । अढे कालादीया णियामगा ण तु अणवाए ॥१॥ तम्हा जदियव्वं, कज्जं अहिगिच्च ॥२९७॥ मागिही कामं कम्मं सुभासुभ कुणति । परिहरियव्वं पावं णिरत्थमियरं च सत्तीए ॥ १॥ खेत्ताई कसह गोणे मह एमादि सावगजणस्स । उवदिसिउं णो कप्पति जाणियजिणवयणसारस्स ॥२॥ तस्स पंचइयारा कंदप्पेत्ति %AARAA%

Loading...

Page Navigation
1 ... 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328