Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 297
________________ सप्तमं भोगोप प्रत्या- सियत्ति बोलीणो होज्जा णियत्तियव्वं । सतिअंतरद्धा णाम सरणं स्मृतिः अन्तर्धान जा तं विस्सरितं पमाणं होति, जति वीसा-18 ख्यान |रितं न गंतव्वं, जाए दिसाए सव्वातो वा, अहवा सती णाम लाभतो. ताए दिसाए अंते करेऊण अण्णस्स हत्थे विसज्जेति, सतचूर्णिः 18|| पत्थितस्स लाभहूँ पण्णन्ति ण वति, अ माणाए गतो जं परेण लद्धं तं ण लएति उरेणं जं तं लएतित्ति । किं च चिंतेयव्वं| च णमो साहणं जे सदा णिरारंभा । विहरति विप्पमुक्का गामागरमंडितं वसुहं ॥ १ ॥ ॥२९५॥ उवभोगपरिभोगव्वयं णाम भुज पालनाभ्यवहारयोः सतिं उवभोगो पुणो पुणो परिभोगो, वत्थाभरणादणं पुष्पतंबोलाईण | य,एवं विभासा, सो दुविहो-भोयणतो कम्मतो य,भोयणतो सावगेण उस्सग्गेणं सावज्जभोयणं वज्जेयव्वं, असति सचित्तं परिहरितव्वं, असति बहुसावज्जं मज्जमंसपंचुंबरमादि, गुणदोसा विभासितब्वा, सव्वत्थ जयणाए वट्टितव्यं, भोगुवभोगे मोत्तुं जेणऽसमत्थो | खुधोऽधुणा तेहिं । अवसेसे वज्जेज्जा बहुसावज्जे य सविसेसं ॥१॥ पुप्फफलेहिं रसेहि य बहुतसपाणेहिं अज तण्हाणेहिं । मज्जेहि य मंसेहि य विरमेज्जा अत्तहियकामो।। २ ॥ जत्थथि सत्तवीला उवभोगो पेलवो तु | तहियं तु । कुज्जा णादिपसंग सेसेसुवि सत्तितो णिउणं॥३॥ एयस्स अतियारा सचित्ताहारे सचित्तपडिबद्धाहारे अवोलिय० दुवोलिय० तुच्छोसहि, तत्थ उस्सग्गेण सावतो जत्थ सचित्तासंका भवति तं सचित्तं, ते ण संभुंजति, इयरो मूलकंदबहुवीयाणि अल्लगपुढविकायमादीणि, ण चयंतो परिमियाण अभिग्गहविसं पगरेति १-२ तथा अवोलितं ण वट्टति, इसित्ति अवोलितं३, दुप| उलितं सचित्तपडिबद्धं जथा खठरो विहेलओ पक्काणि फलाणि, अचित्तं कडाहं सचित्तातो मिजातो एवमादि ४ तुच्छोसही ण छ वट्टति जेण बहुणावि आहारो ण भवति, एस दोसो । अहवा जदा किर अचित्तो ण होज्जा तो भत्तं पच्चक्खातितव्वं, ण चरति 3455SASSIAH RSAS18625582256452 ॥२९५

Loading...

Page Navigation
1 ... 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328