Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्याख्यान चूर्णिः ॥२९४॥
NSSSSSS ॐE
हाच रातिं न करेति तस्स पच्चक्खाति, आरंभपरिग्गहदमणवाहणादिएसु पएसु विभासियव्वं, जथाविहिं एत्थ भावणा-जह षष्ठं दिग्व
जह अप्पो लोभो जध जध अप्पो परिग्गहारंभो। तह तह सुहं पवङ्गति धम्मस्स य होति संसिद्धी ॥१॥ धन्ना परिग्गहं उजिझऊण मूलमिह सव्वपावाणं । धम्मचरणं पवन्ना मणेण एवं विचिंतेज्जा॥२॥अणुव्वता समत्ता ।। ___ अहुणा गुणव्वयाणि, एषामणुव्रतानां भावनाभूतानि त्रीणि- दिशित्रतं उवभोगव्रतं अणत्थदंडन्धतं, तत्थ दिसासु वतं ५ | दिसिव्वतं, तत्थ दिसिं पाणादिवायवेरमणगुणनिमित्त, सेसाण य विभासा, तं उड्डे एवणिय (रेवतिय ) नागपव्वयादिसु अहे इंदपदकूवातिसु तिरियं चउद्दिसिं जोयणपरिमाणेणं जेत्तियं अणुपालेंति तं गेण्हति, ततो परं जे तसथावरा तेसिं दंडो णिक्खित्तो मवतीति, जतो-तत्तायगोलकप्पो पमत्तजीवो णिवारियप्पसरो। सव्वत्थ किं न कुज्जा पापं तक्कारणाणुगतो? |॥१॥ एते गुणदोसे णाऊण जतियव्वं । एवं-जत्थथि सत्तवीला दिसासु अह पेलवं तहिं कज्जं । कुज्जा णातिकापसंगं, सेसामुवि सत्तिओ मतिमं ॥१॥ तस्स य पंचइयारा, उड्डे पमाणं गहितं तत्थ जदा विलग्गो भवति, जह
तस्स उवरि मक्कडे पक्खी वा वत्थं आभरणं वा घेत्तुं वच्चेज्जा एत्थ मे ण कप्पति पयत्तेउं, जाहे पडियं अण्णेण वा आणीय #ताहे कप्पति , एवं पुन अट्ठावते हेमकूडसमेतसुपतिद्वओज्जितचित्तकूडअंजणगमंदरादिसु पव्वएसु भवेज्जा, एवं अहिवि कूला-| |दिसु विभासा, तिरियपि जं परिमाणं तं णातिचरियव्वं, तिविहेणवि करणे बुद्धी ण कायव्वा, का पुण सा खेत्तबुद्धी, तेण 3
॥२९४॥ पुव्वेण अप्पतरं जोयणपरिमाणं कयं अवरेण बहुतरं, सो पुव्वेण गतो जाव तं परिमाणं जाव तत्थ एवं भंडं ण अग्धति परेण अग्घतित्ति ताहे पुन्वदिसिच्चएहिंतो जाणि अन्भहियाणि ताणि अवरदिसाए ओसारेत्ता पुन्वणं नेतुं गच्छति, एस खेचवुद्धी,
TRESSISTRARY
Loading... Page Navigation 1 ... 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328