Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 295
________________ प्रत्याख्यानचूर्णिः ॥२९३॥ HARSAASAॐ ाणडवेयालणेण जहासत्तीए वयं गेण्हति, जावइयस्स परिग्गहस्स आगारो कतो ततोऽविरतो सेसाओ अणतातो परिग्गहातो विरतो । तेण सो विरयाविरतोत्ति भन्नति । एवं पाणवहादिसुवि विरताविरयविभासा । परिग्गहे असंतुहस्स दोसा संतुट्ठस्स गुणा, तत्व| उदाहरणं-लुद्धणंदो, कुसीतो उडीहिं विक्कियातो, णिमंतणए गमणं, पुत्तेहिं णेच्छियातो, अरक्खिजंती भग्गा, लोएण दिवा लाप्रमाणे रण्णो कहितं, लुद्धणंदणं, पाया भग्गा, सावतो पूजितो, एवं जथा णमोक्कारे । लोहुदाहरणो बितियं-वाणिगिणी वद्याविया, | रयणाणि विक्किणति, सड्डेण भणिया-एच्चितो पडिकतो नत्थि, अन्नस्स णीयाणि, तीए भणिय-जं जोग्गं तं देहि, सो तुच्छं | देति, दइओ आगतो पुच्छति, तीए भणिय अमुगत्थ चइयाणि, सो रन्नो मूलं गतो, एरिसे अग्धे वढ्तगाण एतेसिं मणिरयणाणं | एएण एत्तियं दिण्णं, सो विणासितो, सावगेण णेच्छितंति पूइतो एवमादि । जयणा पुण इमा-भावेज्जा संतोसं गहियमा-| | दीणि अयाणमाणेण । एवं (च जाणमाणा) गेण्डिस्सामो ण चिंतेज्जा ॥१॥ तं च पंचातियारविसुद्धं । ते य खेत्ते | वत्थुपमाणादिसु जं पमाणं गहितं तं ण वतिक्कमियव्वं, अहवा जं पणं गहितं ततो अहितं धारणिओ अप्पेज्जा पडिमुल्ले दा | देज्जा, असमत्थो तं धणादि काउं ताहे खेत्तं वा वत्थु वा देज्जा । एवं पविरलवित्थरो विभासियध्वो, सो य सावगो चिंतेज्जा| जहा मए दबप्पमाणं जं गहितं तं अज्जापि न पूरेति, एसो य धारणितो तस्स ठाणे इमं देति, तेन सोपि किल दव्वलेक्खगे & चेव इमं देति, तं ममापि किल दव्वलेक्खगे चेव इम, एवं खेत्तवत्थुप्पमाणातिक्कमणं कुणतो आतियरति, एवमादिविभासा,| ॥२९३॥ का सव्वत्थ एसो विभागो उ० स च पुणो सयसहस्से वा कोडीए वा सव्वं गणिज्जमाणं तस्स, एस च एक्को अतियारो, विभागे | | पदे पदे अतियारो विभासियव्वो, एयाणं मूलप्पमाणे गहिते संववहारं पिवासयाणं कयविक्कयस्स दिवे दिवे परिमाणं करोक्ति जं ॐॐॐॐॐॐॐन

Loading...

Page Navigation
1 ... 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328