Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
तुर्ये स्थूलमैथुनविरतिः
प्रत्या
इहलोइए, परलोइए य गपुंसादि भवति । णियत्तस्स गुणा, इहलोए- कच्छे आभीराणि सड्ढाणि, आणंदपुरतो धिज्जातिओ ख्यान दरिदो भूलिस्सरे उववासे ठितो, वरं मग्गति चाउव्वेज्जस्स भत्तमुल्लं देहि , वाणमंतरेण भण्णति- कच्छे सावगाणि चूर्णिः मज्जपतियाणि ताणं भत्तं करेहि, अक्खयं ते फलं होहिति, दो तिन्नि वारा भणितो गतो कच्छं, दिलं ताण भत्तं दक्खिणं च,
मणति-साहह किं तवच्चरणं? जे तुम्भे देवस्स पुज्जाणि , तेहिं भणियं-एगंतरं मेहुणस्स णिवत्ती कता, अण्णया कहवि अम्हं ॥२९॥
|संजोगो कतो, तं च विवरीयं समाचरितं, जंदिवसं एगस्स तंदिवसं बितियस्स पोसहो, अम्हें घरं गयाणि कुमारगाणि चव, दधिज्जातितो संबुद्धो । अहवा मुरंडयंतःपुरमहत्तरं, जथा मुरंडेणंतेपुरवालो अपुर्मसो दूतो पेसितो, कयकज्जो णियत्तो, पूजितो,
भणितो- अंतेपुरं पविस, भणति-णवि किंचि अहं पुमं जातो, भणति-कहं आइक्खति ?, वत्थिल्लावद्वितदेवताए वरो दिण्णो एवमादि । इहलोइए पहाणपुरिसत्तणं देवत्ते पहाणातो अच्छरातो मणुयत्ते पहाणाउ मणुस्सितो विउला य पंचलक्खणा भोगा पियसंपयोगा य आसण्णसिद्धिगमणं चेति । जयणा पुणो- वज्जेज्जा मोहकरं परजुवतीदंसणादि सवियारं । एतेसु सयण्णजणो चरित्तपाणे विणासेति ॥१॥ तं च पंचातियारसुद्धं अणुपालेयव्वं, सदारसंतुट्ठस्स अंतिल्ला तिष्णि, परदारविवज्जगस्स पंचवि सयपरिग्गहियअपरिग्गहियातो, अण्णे भणति-सदारसंतुट्ठस्स अंतिल्ला तिमि सदारणियत्तस्स पंचवि, तत्थ सोदामि वा गच्छंतो जच्चिरं कालं अण्णेण परिग्गहिता जाव तं पूरति ताव परदारतणं, तेणं च ण कप्पति । अपरिग्गाहता णाम
जा मातादीहिं ण परिग्गहिता, अच्चि कुलटा य सा, अण्णे पुण भणंति-देवपुत्तिया घडदासी वा, एवमादि । सा पुण भाडीए वा Fअभाडीए वा गच्छति, जो भाडिए गच्छति तस्स जदि अण्णेणं पढमं भाडी दिना सा ण वट्टति परनियत्तस्स गंतुं, जा पुण
ॐCOPE
॥२९॥
ROॐ
Loading... Page Navigation 1 ... 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328