Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 277
________________ प्रत्या- &ातह भावयाणेया॥शभिगो वा अतियारो वा एतेस भवंति । रागद्दोसकसाया परीसहा वेयणा पमाया य। एते अवराहपदा"यारशाचाख्यान जत्थ विसीदंतिदुम्मेहे॥शातत्थ समणावासओ पुधामेव मिच्छत्तातो पडिक्कमतीति,से य मिच्छत्तं दव्वओ भावओ,तत्थ दबओमेदाः चूर्णिः आगमणोआगमादी व अणेगविहं,भावतो पुण मिच्छत्तमोहणीयकम्मोदयसमुत्थे तच्चभावासद्दहणासग्गहादिलिंगे असुभे आयपरिणामे ॥२७५|| पण्णते, तं तिविह-संसइयं अभिग्गहितं अर्णाभग्गहितं च,णिमित्तं पुण एतस्स अधोधो असदभिनिवेसो संसओवा, पडिक्कमणं पुण| | मिच्छत्तातो संमत्तगमणं, अत एवाह-संमत्तं उवसंपज्जतित्ति,से य सम्मत्ते पसस्थसम्मत्तमोहणीयकम्माणुवेयणोवसमस्ख यसमुत्थे पसमसंवेगादिलिंगे सुभे आयपरिणामे पण्णत्ते,तस्सोवसंपत्ती सहसंमुइयाए परवागरणणं अण्णर्सि वा सोच्चा, | तत्थ सहसंमुतियाए जातीसरणादिणा, तत्थापरो तित्थगरो तस्स वागरणणं, अण्णेणं अण्णे तित्थगरवतिरित्ता साधुमादी तेसिं भत्तिबहुमाणविणयपज्जुवासणा, सुस्सूसधम्मरागादिणा सोऊण सबुद्धीए सद्धत्थवेयणेण, परस्स दसणमोहविसुद्धीए एवं | भवति । मिच्छत्तातो अपडिक्कंतस्स दोसा-मिच्छत्तपरिणतो जीवो कम्मघणमहाजालं अणुसमयं बंधति, तविवागेण जातिजरा मरणादिवसणसतसंसारं परियट्टइ, पडिक्कतस्स पुण गुणा सुदेवत्तसुमाणुसत्तादि मोक्खपज्जवसाणति । तत्पुनः सम्यक्त्वं यथा| कुड्यादिभूमौ सुष्टु परिकर्मितायां यदि चित्रं क्रियते तदा शोभनं राजते, एवं यदि सम्यक्त्वं सुष्टु मिथ्यात्वा सुपरिसुद्धं कृत्वा व्रतान्यारोप्यन्ते ततस्तानि व्रतानि विशुद्धिफलानि भवंति अतः सम्यक्त्वं सुपरिसुद्धं कर्तव्यं इत्युपदेशः। २७५॥ तस्स मिच्छत्तातो पडिकंतस्स सम्मत्तरसायणं ओगाढस्स इमा जतणा, जपणा नाम ससत्तीए अगप्पपरिहारो, णो से कप्पति | अज्जप्पमिति अण्णओथिए वा अण्णओत्थितदेवताणि वा अण्णोत्थितपरिग्गहिताणि वा चेइयाणि वंदित्तए वा णमंसिचए ॐॐॐ 2e

Loading...

Page Navigation
1 ... 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328