Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
A
शंकाद्या अतिचाराः
प्रत्या- हणीसंक०, ५ देसे जथा थोवेणं पाणियमग्गण तलायं भिज्जति एवं जो संकं करेति सो विणस्सति, जथा वा सो वेज्जापायो, ख्यान IPI वेज्जाए मासा, तेहिं परिभज्जिता, अंधकारे लेहसालीगता दो पुत्ता पियन्ति, एगो चिंतेति-एताओ मच्छिगाओ, तस्स संकाए चूर्णिः द्र वग्गुली वाधी जातो, मतो य, वितीओ चिंतेति-ण मे माया मच्छिया देइत्ति, सो जीवितो, एते दोसा, अहवा अंडगणातं तदा॥२७९॥
है हरणं माणितव्वं । का कंखा ण कातव्वा, जथा इमोवि सरक्खधम्मो तच्चन्नियधम्मो अस्थि एवं साधुधम्मो, तोवि सो चुकति, जथा सो मंडि
सुणओ । अहवा राजा आसेणं कुमारामच्चो य अवहितो, अडविं पविट्ठो, छुहापविद्धा वणफलाणि खायंति, पडिणियत्ताणं राया चिंतेति--कोंडगपूवगमादीणि सव्वाणिवि खामि, आगता दोवि जणा, रायाए सूता भणिता-जं लोके पसरति तं रंधेहत्ति, तेहिं रखें, उवट्ठवियं च रनो, सो राया पेच्छणयदिटुंतं करेति, कप्पडिया बलिएहिं धाडिअंति, एवं मिट्ठस्समोगासो होहितित्ति कणकुंडमंडगादीणि खइताणि, तेहिं सूलेण मतो । अमच्चेण वमणविरेयणाणि कताणि, सो आभागी भोगाणं जातो, इतरो विणहो ॥ वितिगिच्छाए सावओ गंदीसरदीवगमणं मित्तआपुच्छणं, विज्जाए दाणं, साहणं, मसाणे तिपायंसि कयंसि कज्जं, हेट्ठा इंगाला, खाइरो य सूलो, अदुसतं वारे परिजवेत्ता पादो छिज्जति, एवं बितिओ, ततिये पच्छिण्णे आगासे वच्चति । केति भणंति-कट्ठसतं सिक्ककपादाणं कातूणं एकेक पादं एकस्सि वारा परिजवेउं छिज्जति, एवं अट्ठसतेणं वाराहि अट्ठसतं पादाणं छिदितव्वं, तेण सा विज्जा गहिता, कालचाउद्दसिं रत्तिं मसाणे साथेति, चोरो य णगरारक्खिएहिं परज्झंतो मसाणमतिगओ, वेढेतूण ठिता पभाते प्पिहितित्ति, सो य भमंतो तं विज्जासाधगं पेच्छति, तं पुच्छति सो चोरो, सो भणति-विजं साहमि, केण ते दिण्णा', सा
AAECALCCCCCCCT
ACASSAREE
॥२७९॥
Loading... Page Navigation 1 ... 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328