Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
कायोत्सगोला तमो- अपरिज्ञानहेतुः स एव तिमिरपडलं, अहवा तमो- अपरिज्ञानहेतुः स एव बहलो तिमिरं तस्स पडलं वर्गः समूहः
लश्रुतस्तवः ध्ययन |पडलाणि वा, अण्णे पुण भणति- तमो बद्धं पुढे निधत्तं णाणावरणीयं विकारितं तिमिरं तस्स पटलं-वृदं पटलानि वा-समानजाती॥२५९॥
४] यवृंदानि तमतिमिरपटलानि वा, अण्णे पुण भणंति- तमो अपरिज्ञानं तं चेव बहतरं तिमिरं तं चव बहुतरतमं पटलं एवमादि मंगे।
दंसेज्जा, तं तमतिमिरपटलं ताणि वा जेण विद्धसिज्जति तं तमतिमिरपटलविद्धंसणं, तथाहि-ज्ञानावरणीय ज्ञानावसायेन विद्धंसिज्जतित्ति अतो तस्स । तथा सुरगणनरिंदमाहितस्स सुराणं गणा सुरगणा सुरगणाणं णरगणाण य इंदा सुरगणनरिंदा अहवा सुरगणा णरिंदा य सुरगणणरिंदा,एवं भावेज्जा,ताह माहितस्स-पूजितस्य,नमस्कृतस्येत्यर्थः,तथा सीमा मेरा मर्यादा इत्यनान्तरं, णाणादीणं अविराधणं, सीमं धारयतीति सीमंधरं तस्स, एतेसिं विशष्यपदं उरि भणिहिति, केयी पुण भणंति-इमं चेव विशेष्यपदं सीमाधरस्येति सुतणाणस्स,सुतणाणग्गहणं पुण जतो-सुतणाणमिणेपुण्णे,केवले तदणंतरं । अप्पणो सेसकाणं च, जम्हा तं पविभावग!।शान्ति, वंदे वंदणं करेमि ।। मोहणिज्जं कम्मं सभेदं मोहजालमित्युच्यते तं जम्हा सुतणाणेण पप्फोडिज्जति वस्त्रै रेणुवत् तस्मादुपचारतः श्रुतज्ञानमेव प्रस्फोटितमोहजालं भण्णति, मोहणिज्जे य विहते ततो एतस्स लाभ इति एवं निर्देश इति, अहवा मोहजालं-मूढविकप्पजालमित्यन्ये कुविकल्पजालमिति वा, नास्ति श्रुतज्ञाने अज्ञानमित्यर्थः, पप्फोडितमोहजालं श्रुतणाणमित्यन्ये॥ एवंविहस्स सुतणाणस्स वंदणं काउं इदाणिं तस्स चेव गुणोपदर्शनद्वारेणाप्रमादगोचरतां दर्शयबाह
जातीजरामरणसोगपणासणस्स, कल्लाणपुक्खलविसालसुहावहस्स। को देवदाणवणरिंदगणचितस्स, धम्मस्स सारमुवलभ करे पमाद ॥ ३ ॥
HERBARREARRESTEXTER
॥२५९॥
Loading... Page Navigation 1 ... 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328