Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar, 
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha

View full book text
Previous | Next

Page 272
________________ कायोत्सर्गा ध्ययन ॥२७॥ 15 Mirmittee रस्स से कहेंति-एसा खमणेहि समं, सो न सद्दहति, खमगस्स भिवखट्ठामतिगतस्स कणुयं लग्गं सुभदाए जीहाए फेडितं, तिलगो से कात्सिगे| खमगनिलाडं पासिणं संकेतो, उवासियाहिं सावगो सित्ति भत्तारस्स से सासूयं दरिसियं, पत्तियं ण, तहावि मन्दमणुयत्चति, सुभद्दा | द फलं सुमचिंतेति-किं चित्तं जदि अहं गिहत्था छोभगं लहामि', 5 सासणउड्डाहो एतं कहूं, काउस्सग्गं ठिता, देवो आगतो, संदिसाहि, द्रादीन्यु | अयसं संपमज्जाहित्ति, देवो भणति एवं, अहं चचारिवि णगरदाराणि ठएहामि, भणीहामि य-जा पतिवता सा उग्घाडेहित्ति, पदाहरणानि तुमं चेव उग्घाडिसि, सयणपन्चयनिमित्तं चालणिगतमुदगं दरिसेज्जाहि अणिग्गलंतं, आसासेऊण गओ, ठतियाणि, अद्दण्णो | जणो, आगासे वाया- मा किलिस्सह, जा सती सयणेण चालणीगतमुदगमगलंतं घेत्तूणऽच्छोडेति ( सा उग्घाडेति ) कुलवहुवग्गो | किलिस्संतो ण सक्केति, सुभद्दा सयणमापुच्छति, अविसज्जेंताणं चालणागतेण उदगेण पाडिहरे दरिसिते विसज्जिता, ओवासि ताओ पबंधिति-एसा किल उग्घाडेहिति, चालणिगतं से उदगं ण गलतित्ति विसण्णाओ, ततो महाजणेण समुस्सुतेण दीसंती गता, अरहंताणं णमोक्कारं काऊणं चालणीओ उदगेण अच्छोडिता दारा, महता कोंचारवं करेमाणा तिमि दारा उग्धाडिता, उत्तरं न उग्घाडितं, भणितं- जा मए सरिसा सा एतं उग्घाडेज्जा, तं अज्जवि अच्छति, णगरे जणण साधुक्कारो कतो, सक्कारिता य । एवं इहलोइयं काउस्सग्गफलं, अण्णे भणंति-वाणारसीए सुभद्दाए काउस्सग्गो कओ। एलकच्छुप्पत्ती भाणितव्वा । राया दिओदएत्ति, उदितोदयस्स रण्णो भज्जालोभा पज्जोयणिवरोहितस्स उवस्सग्गुवसमणं जातं, कहाणगं जथा णमोकारे ।। ॥२७॥ सेहिभज्जा यत्ति चपाए सुदंसणो सेट्टिपुत्तो, सो सावगो अहमिचाउद्दसीसु चच्चरसु उवासगपडिमं पडिवज्जति, सो महादेवीए पत्थिज्जमाणो णेच्छति, अण्णदावोसढकायो देवपडिमत्ति तत्थ बेडिओ, चडीहिं अंतउरं नीओ, देवीए णिबंधे कते णेच्छति, AADHA

Loading...

Page Navigation
1 ... 270 271 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328