Book Title: Aavashyak Sutram Uttar Bhag
Author(s): Bhadrabahuswami, Jindasgani Mahattar,
Publisher: Rushabhdevji Keshrimalji Shwetambar Samstha
View full book text ________________
प्रत्याख्यान चूर्णिः
PER-3
॥२७२॥
वंदणगाणि विधीए कातुं पक्खाणस्स उवट्ठाइज्जति, त कतिविहं करिसंवा पच्चक्खाणंति?, भण्णति, अण्णे भणति--जो पुब्धिपत्याख्यावणदि₹तो कतो सो इहंपि कातव्यो, जो परिमद्दणादाहिं ण मुज्झति सो उववासादीहिं अपत्थपरिवज्जणादीहिं सोधिज्जति, एवंदनस्य भदाः इहंपि जो अतियारो आलोयणपडिक्कमणकाउस्सग्गेहिं ण सुज्झति सो तवेण पच्चक्खाणेण य विसोधिज्जति, एतेणाभिसंबंधेणाग| तस्स चत्तारि उ णियोगद्दाराणि उवकमादी जहा हेट्ठा वणतन्वाणि, तत्थाधिगारो गुणधारणाए, गुणा णाम मूलगुणे, उत्तरगुणा उवरिं भणिहिंतित्ति । णामणिप्फण्णे पच्चक्खाणंति, तत्थ इमाणि दाराणि
पच्चक्खाणं पच्चक्खाओ०॥ १६५२ ।। पच्चक्खाणं पच्चक्खाओ पच्चखेयं परिसा कहणविधी फलंति एते छब्भेदा, अहवा पच्चक्खाणंति आदिपदस्स इमे छब्भेदा-णामपच्चक्खाणं ठवणापच्च० दव्वप०अदिच्छप०पडिसेहप०भावपच्चक्खाणन्ति, णामठवणाओ गताओ, दव्यपच्चक्खाणं दव्वणिमित्तं दब्वे वा, दव्वेण वा जथा रयहरणेणं, दव्वेहिं वा दव्वस्स वा दव्वाण वा | दव्वरूवो वा जं पच्चक्खाति एवमादि दव्यपच्चक्खाणं । तत्थ रायसुता उदाहरणं
एनस्स रण्णो धृता अण्णस्स रण्णो दिण्णा, सो य मतो, ताहे पितुणा आणीता, धम्मं करहित्ति भणिता पासंडीणं दाणं दति, || * अण्णदा कत्तिको धम्ममासोत्ति मंसे ण खामित्ति पच्चक्खातं, पारणए दंडिएहिं अणेगाणि सत्तसहस्साणि मंसत्थाए उवणीताणि, | ताहे भत्तं दिज्जति, सा मुंजति, णाणाविहाणि मंसाणि दिज्जति, तत्थ साधू अरेण वोलेन्ता णिमंतिता, भत्तं गहितं, मंस ण इच्छंति, सा भणति--किं तुभ कत्तिओ ण पूरितो?, तेण भण्णंति-जावज्जीवं अम्हं कत्तिओ, किं वा कहं वा?, ताहे तेहिं धम्मो
#॥२७२।। कहिओ मंसदोसा य, पच्छा संबुद्धा पव्वइया । एवं ए पुव्वं दवपच्चक्खाणं, पच्छा भावपच्चक्खाणं जातंति ।
3
%
-30-3
*
Loading... Page Navigation 1 ... 272 273 274 275 276 277 278 279 280 281 282 283 284 285 286 287 288 289 290 291 292 293 294 295 296 297 298 299 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328