Book Title: Lakshan Vilas
Author(s): Dhurandharvijay Gani
Publisher: Jain Sahityavardhak Sabha
Catalog link: https://jainqq.org/explore/002446/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ 2 40) ग्रन्याङ्गः-44 पत्रिका-परिकरितः ल-क्ष-ण-वि-ला-स: श्री जैनसाहित्यवर्धक सभा *X*X*X*X*XX Page #2 -------------------------------------------------------------------------- ________________ श्री-वृद्धि-नेमि-अमृत-ग्रन्थमाला-प्रन्या-44 लक्षण-विलासः ( पञ्जिकापरिकरितः) --- कर्ता - शासनसम्राट-तीर्थोद्धारक-सर्वतन्त्र- स्वतन्त्र-जगद्गुरु-पूज्यपापाचार्यमहाराजाधिराज श्री विजयनेमिसूरीश्वरमहाराजपट्टालङ्कार-शास्त्रविशारद-कविरत्न-पीयूषपाणि-पूज्यपादाचार्यमहाराज-श्रीविजयामृतसूरीश्वरमहाराज-विनेयरत्न-विनयनिधान-वयोवृद्ध-पूज्यपाद-panyAsa'pravarazrIpuNyavijayajidgaNivaryamahArAjaziSya-पन्न्यास धुर्न्ध्र्विज्य्ग्न्नी। Page #3 -------------------------------------------------------------------------- ________________ प्रकाशक भी जैनसाहित्यवर्धक सभा शेठ सुरेन्द्रभाई साराभाई अहम्मदावाद विक्रमसंवत् 2017 overcoscovcoocomarconcor000 प्राप्तिस्थानश्री अमृतसूरीश्वरजी जैन ज्ञान मन्दिर । दौलतनगर, बोरीवली (पूर्व) मुंबई-66 . worxomoeonwroverwe wereoverone मूल्यम् 2 ru0 मुद्रकपं0 परमेष्ठीदास जैन न्यायतीर्थ जैनेन्द्र प्रेस, ललितपुर . (जिला-झांसी) u.pra. Page #4 -------------------------------------------------------------------------- ________________ nivedana A 'लक्षविलास' ग्रन्थ व्याकरण अने साहित्य-विषयक छे ए स्पष्ट समजाय एवुं छे, छतां तेमां जे मजा छे ते जुदी ज छे. उत्सुकता जन्मावीने--तेमां जकडी राखवानुं कार्यां उखाणा, कायडा, फूट प्रश्नानी जेम आ ग्रंथ करे छे. आ ग्रन्थमां श्री सिद्धहेमचन्द्रशब्दानुशासनना केटलाक सूत्रोने अनुलक्षीने गुप्तसूत्रता गुथी छे,-ने ते गुथणीमां नीचे प्रमाणे तेवीस रीतेआ अजमावी छे. (1) 2, 3, 5, 6, 8, 10, 12, 13, 17, 19, 20, 22, 23, 24, 25, 26, 30, 34, 35, 36, 38, 40, 46, 49, 54, 55, 56, 82, 95, 99, ने 103, ए प्रमाणेना क्रमांकवाळा श्लेआकेआमां जुदा जुदा प्रश्न पूछवामां आव्या छे. तेनां उत्तर रूपे एवा शब्दो मेळववाना रहे छे के जे शब्दो हैमसूत्रमां येआजाएला हेआय, अने ए रीते हैमव्याकरणनु सूत्र स्मरणमां लाववुं अनिवार्य गणाय. (2) 4, 79 अने 96 ए त्रण श्लाकमां हैमसूत्रमां आवता अक्षरामां पेआताना तरफथी--अर्थात् श्लाकमां जणाव्या प्रमाणेना अक्षरा उमेरीने जे तैयार थाय तेनां शब्दानुं स्वरूप जणावीने रचना करी छे. (3) 7, 11, 18, 21, 28, 37, 43, 45, 47, 75, 78, 80, ते 84,-e अंकवाळा श्लोकमां सूत्रनी गुंथणी अक्षरशः आवी जाय छे. पण-तेमांथी सूत्र तारवा माटे सूत्र स्मरणमां होवु जरूरी छे एटलुं' नहि पण लेआकने अव्यवस्थित बेसारवेआ Page #5 -------------------------------------------------------------------------- ________________ [4] पण जरूरी छे. ए रीते जे रसास्वाद जागशे ते कोई विलक्षण जणाशे. | (4) 14, 15, 27, 39,42, 5, 7, 88, 90, 94ने 101 ए प्रमाणेना अंक वाळा केमां सूत्र जणावी दीधुं to che ja पण त्रीजी रीत प्रमाणे स्पष्ट अक्षरोमां नहि, कांईक महेनत करीने सूत्र तारववुं पडे. कने अर्थ ते जुदा प्रकारे नीकळतो होय ए स्वाभाविक छे. (5) 9, 74 अने 98 ए त्रण लेकमां सूत्रना अक्षरे क्टा पाडीने ते दरेक अक्षर विलक्षण रीते जणाववामां आव्युं छे. ते अक्षरो एकठा करवामां आवे तो तेमां पूछेलुं सूत्र स्पष्ट प्राप्त थाय छे. (6 साळमां लेकमां सूत्रने बे विभागमां वहेंची नांखीने जे बे पदो प्राप्त थया छे, तेना पर्यायवाचक शब्दो जणावीने जे रूप ईष्ट होय छे ते जणाव्युं छे अने ते रीते सूत्र समजाव्युं छे. (7) ra9, पर, pa3, 70, 83, 89 अने 100 ए अंकना कोनां कई पदविशेष के वाक्यविशेष जणावीने-तेमांथी सूत्रने उपयोगी वणे तारवी लेवा माटे वधाराना वर्णो दूर करवानुं समजाव्युं छे. (8) pa7 अने 102 अंकना श्लोकनां उपर जणाव्या प्रमानी रीते करवानुं छे, पण तेमां विशेषता एटली छे के pa7मां श्लेकमां एक अक्षर दूर करीने एक अक्षर उमेरवानो पण छे अने 102 मा लेकमां एक वाक्यमांथी बे अक्षरे ज लेवानां che. Page #6 -------------------------------------------------------------------------- ________________ [] (8) 31 मां श्लेकमां सूत्रने विलक्षण रीते छूटुं पाडीने तेनां पर्याय शब्द जणावीने तेनी विभक्ति समजावी छे, ने ते रीते सूत्र उपस्थित कर्युं छे. (10) 32 अने 91 मां लेकमां सत्रनुं जे प्रजन छे ते जणावीने सूत्र समजाव्युं छे. (11) 68 मां लेकमां सूत्रने अर्थ तेना पर्याय शब्दो द्वारा शणावीने सूत्र मेळववा जणाव्युं छे. (12) 33 मां श्लोकमां सूत्र प्राप्त करवा माटे एक एवो शब्द जणाव्युं छे के जेने श्लोकमां समजाव्या प्रमाणे संस्कार करवाथी सूत्र मळी आवे छे. (13). 41, 61, 2, 4, 5 अने 73 ए लेकमां सूत्र मेळववा माटे एवी रीति अजमावी छे के-सूत्रना अक्षरे अने पदो लेकमां कह्या प्रमाणे मेळववा. जे ए बराबर मळी जाय ते सूत्र छूपुं न रहे. (14) 85 मां श्लोकमां सूत्रने एवी विलक्षण रीते त्रण प्रकारे जणावी दीधुं छे के-थोडुं व्यवस्थित ध्यान आपवामां आवे तो सूत्र दीवा जेवुं स्पष्ट जणाय अने वाचकने सुंदरआल्हाद आवे. (15) 93 मां श्लोकमां सूत्रने एवुं to ramADayuM che ke सूत्रने शोधवा माटे वधु श्रम लेवा जाय ते शोधक एवो गुंचवाई जाय के लांबा काळ सुधी सूत्र सामे ज हेवा छतां समजी शके नहि. एटलुं खरुं के विशेष श्रम लीधा पछी सूत्र मळे त्यारे मजा पण विशेष आवे. Page #7 -------------------------------------------------------------------------- ________________ [ 6 ] (16) 48 मा श्लोकमां सूत्रथी जे जे प्रयागेआ-निष्पन्न थाय छे ते बधा जणावी दीधा छे अने श्लाकना अथ हृदयंगम नीकळे छे ते तेआ जुदा ज. (17) 50, 51, 63, 6 अने 81-e पांच क्षेआकेआमां सूत्रमांथी जुदा जुदा शब्दो तारवीने तेने अ जणाव्या छे. आ रीत शब्दोनी रमूज रूपे खूब ज प्रचलित छे, एक त्रण अक्षरनु के पांच अक्षरनुं नाम छे. तेना पेला बे अक्षरा होवाथी आम थाय छे ते पेला छेल्ला अक्षर मेळववाथी आम थाय छे--e प्रमाणे बाळका vagere pUche che ane pachI zeAdhavA mATe सारी जहेमत उठावे छे. हास्यरस निष्पन्न करवामां सारी hatheATI धरावता श्री न्यातीन्द्र दवेए बुद्धिनी कसोटी' नामे एक लेखमां आ प्रकारने सुंदर रमाडवो छे. संस्कृत साहित्यमां आ प्रकारना एक जिनस्तुतिने श्लोक सरस आकणु जन्मावे छे. ते आ प्रमाणे छे.-- आद्येन हीनं जलधावदृष्टं मध्येन हीनं भुवि वर्णनीयम् । अन्त्येन हीनं धुनुते शरीरं, तन्नामकं तीर्थंपतिं नमामि ॥ 1 ॥ वमान चावीशीना एक जिनवरनुं एवुं त्रण अक्षरनुं नाम छे के जेने प्रथम अक्षर दूर करवाथी जे शब्द आवे तेने अ समुद्रमां रहेली अने नजरे न देखाती वस्तु थाय, वचला अक्षर काढी नांखवाथी जे थाय ते विश्वमां प्रशसनीय छे अने छेले वण दूर करवाथी जे थाय छे ते शरीरने कपावनार छे. ते जिनवरने हुं नमन करूं छुं. ए जिनवरनुं नाम zeAdhavAthI AnaMda Ave ema che, mATe अहिं ते जणाववानी उत्सुकतानुं संवरण करवुं ucita che. Page #8 -------------------------------------------------------------------------- ________________ [7] (18) 58, 76, 77, 86 ane 87 e पांच श्लोकमां सत्तरमां प्रकारमां जणाव्या प्रमाणेनी रीतनुं अनुसरण करवामां आव्युं छे, पण तेमां अहिं थोडी विलक्षणता करीने सहज कठिनता वधारी छे. ए ते ते लेके विचारवाथी जणाय एवी छे. ' (19) 59 मा लेकमां सूत्रना बधा अक्षरे जुदी रीते जण व्या छे. लेकमां ए अक्षरे जे रीते गुंथ्या छे ते रीत किलष्ट छे ए स्पष्ट छे. अक्षरे मेळव्या पछी पण तेमांथी सूत्र गोठववुं ए पण सहज नथी. तेमां थेडे श्रम लेवो पडे एम छे. (20) 60 मा श्लोकमां एक एवुं सूत्र पसंद करवामां आव्युं छे के जेनां अनेक अर्थो थाय छे. ते अर्थो श्लोकमां जणाव्या छे. अनेकार्थ शब्दने जेने परिचय हेय तेने ए सूत्र मेळववामां वार न लागे ए सहज छे. (21) 71 मा श्लोकमां सूत्रना अक्षरे एवा सुन्दर क्रमशः गुंथ्या छे के सूत्र स्पष्ट जणाय छे. श्लोकनो भाव पण रेचक छे. - (रर) 7र अने 97 मा श्लोकोमां एवी रीत अनुसरवामां आवी छे के जेमां सूत्रना अक्षरमां कांईक उमेरवामां आवे तो अमुक रूप मळी आवे. ए रीते सत्रनी उपसिथिति करवामां व्याकरणना शब्द तथा धातुना प्रयोग तरफ पण लय आपवुं जरूरी बने. . (ra3) 92 मां श्लोकमां जे प्रक्रिया जणावी छे ते प्रमाणे जे निष्पन्न थाय तेने उलटवामां आवे ते सत्र मळे अथवा सूत्रने उलटाववाथी श्लेकमां जणावेल अर्थे उपस्थित थाय. आ विलेम रीति पण एक विलक्षण रसानुभव करावे che. Page #9 -------------------------------------------------------------------------- ________________ [ 8 ] A granthane upara प्रमाणे परिचय राखवाथी तेनी खूबी समजाशे एटलु ज नहिं पण ते ते श्लोकाना उकेल करवामां आ परिचय उपयोगी बनशे. आ ग्रंथना ट्रक परिचय अने प्रस्तावना--अनुक्रमे श्री भानुभाई व्यासे (बादरायणे) अने श्री रामप्रसाद पी. बक्षीए लख्यां छे. बन्ने साहित्यक्षेत्रमां ख्यातनाम विद्वाना छे. तेमां श्री भानुभाई व्यासना प्रागजीभाई द्वारा परिचय थया बाद तेमने एवी आत्मीयता जन्मावी छे के--A ग्रन्थ अंगे ज नहिं पण अंतर अनेक साहित्यादि प्रव्रुत्तिएमां tee avay--rasa धरावता रह्या छे. श्री रामप्रसादभाईनी शक्ति अने विशेषता तेमनी चोकसाईमां विशेष झळके छे. 'वेश्यानामिव विद्यानां मुखं : कैर्न चुतम् । हृदयग्राहिणस्तेषां द्वित्राः सन्ति वा न वा ॥ 1 ॥ ए सक्तमां जणाव्या प्रमाणे कहीए ते ते 'द्वित्राः सन्ति' मांना एक छे एम क्रेहेवामां सहज पण अतिशयाक्ति नथी एवी प्रतीति तेमने जेए आळखे छे तेने थया वगर रहेशे नहिं. तेओ बन्नेने धर्मलाभना विशिष्ट आशीर्वाद आपवा एमां औचित्यनु* sa`sva छे. पंडितजी नरेन्द्रचंद्रझा, दसथी पण वधु वर्षोथी सहयोग आपी रह्या छे ए पण उल्लेखनीय छे. पूज्यपाद गुरुवर्यानी कृपा विना आ सर्व असंभवित छे, ए हकीकत अनुभवीएने स्वाभाविक समजाय एवी छे. एमनां Page #10 -------------------------------------------------------------------------- ________________ [ 9 ] प्रत्येनी कृतज्ञता समणुं सस्व प्रकारे करवाथी अंशे व्यक्त थाय छे-बाकी शब्दमां जणाववाथी अ सरता नथी. आ ग्रन्थनुं परिशीलन करनारा अने तेनेआ विस्तार वधारनारा विश्वमां विद्यमान छे-तेमने तेमनां कार्य अंगे विज्ञप्ति करवानी पण आवश्यक्ता नथी. तेमने तेआ ते स्वभाव ज छे. लेखक Page #11 -------------------------------------------------------------------------- ________________ -: परिचय : आ नाना ग्रन्थने जे आमुख मु. श्री रामप्रसाद. प्रे. बक्षीए लख्या छे ते पछी कशा परिचयनी अपेक्षा रहेती नथी. परंतु केवळ गुजराती भाषाना विशेष अभिन्न होय एवा वाचका माटे आ परिचय आवश्यक मान्या छे. वाङमयमां केटलाक सामान्य ग्रन्था होय छे जेमां सहु वांचनारने रस पडे अने ते वांचवा माटे कई पूर्व अधिकारनी अपेक्षा पण नथी होती. आ ग्रन्थ आवा सामान्य प्रकारना नथी. आ ग्रन्थना वाचकने व्याकरण शास्त्रमां रस होय ए ते आवश्यक छे ज. पण ते उपरांत आचार्य हेमचंद्रसूरिना शब्दानुशासनने परिचय होय ए पण आवस्यक छे. एवा परिचय वगर पण संस्कृत भाषानुं सारूं ज्ञान हशे ते! प्रहेलिका तरीके लक्षणविलासना श्लेआकेआ रसप्रद नीवडशे. पू. 5. धुरंधरविजयजीए जैनधम ना आचार्यो, साधुए अने मुनिएनी विद्योपासनानी परंपरा सजीव राखी छे. तेमां पण जे उत्साहथी एमणे धार्मिक साहित्यनी उपासना करी छे तेवा ज उत्साहथी तेमणे भाषा अने व्याकरणनी उपासना करी छे. ते एमनी विद्वत्तानी सदेशीयतानी आपणने प्रतीति करावे छे. सओण्ंस्कृत भाषामां प्रहेलिकाए मनेआरजन अने विनाद माटे रचाई छे, ते उपरांत तेमां फूटता मुकीने कविए बुद्धिने उत्तेजवाने पण प्रयास कर्यो छे. आवी रचनाओमां बुद्धिनी चमत्कृतिने माटे घणा अवकाश छे. एटले आ बधा श्लोकाने आपणे काव्यरचनाए कहीए ते ते विचारगर्भकाळ्या कही शकाय. उर्मिना Page #12 -------------------------------------------------------------------------- ________________ [ 11 ] संचलनने के संवेदनाने आवी कृतिओमां भाग्ये ज अवकाश रहे छे. व्याकरणशास्त्रना अभ्यासमां रस जागृत करवा अने जागृत थयेला रस टकावी राखवा ए बने कार्य साधारण रीते मुश्केल छे परंतु जेमने आ दिशामां प्रसिद्धि वरी हेआय तेमने माटे आ कार्या हस्तामलकवत् बनी जाय छे. पू. धुरंधर विजयजीए शब्दानुशासन पर पद्यबद्ध टीका लखी छे. एटले व्याकरणमां काव्यतत्त्वना याग करवाना कीमिया एमने हाथ लाखी गया छे. अने लक्षणविलासना श्लेआकेआमां ते ए कीमिया विशेषरूपे आपणी दष्टिए पडे छे. काइकने एम लागे के आ युगमां व्याकरणने आटलुं बधुं महत्व शा माटे? परंतु आ प्रश्न ज निरर्थक छे. काईपण युगने व्याकरण वगर चाल्युं नथी. अने भविष्यना काई युगने पण व्याकरण वगर नहीं चाले. व्याक णुनी उपेक्षा थतां साहित्यनी उपेक्षा थशे अने साहित्यनी उपेक्षा थाय त्यां जीवननी दशा पण दयापात्र बनी जाय छे एटले आपणा विद्यार्थी ए अने अन्य अभ्यासींए भषा अने व्याकरणना अभ्यासमां विशेष रत थाय ए जरूरनु छे. अने आ दिशामां लक्षणविलास सहायरूप बनशे. ए अवश्य. मु. रामभाई बक्षीए जे उत्साह अने चीवटथी आ ग्रन्थने आमुख लखी आप्या छे ते ते एमना स्वभावना लाक्षणिक अ छे. परंतु आ क: तेमने से ंपवामां हुं निमित्त मून्या हता एटले तेमनेआ आभार आ स्थळे व्यक्त करू ता तेओ क्षमा करशे एवी आशा छे. वळी ए आमुख हेतुपूक अंग्रेजमां लखवामां आव्या छे कारण के गुजराती भाषाथी परिचित न होय एवा Page #13 -------------------------------------------------------------------------- ________________ [12] संस्कृत भाषाना अभ्यासीओ पण ए आमुख वांचीने लक्षणविलासना अभ्यासने प्रारंभ करी शके. ते पछी तेमनी सहायता माटे पू. धुरंधरविजयजीए लखेली पंजिका ते छे ज. मारी ते इरछा खरी के केवळ गुजरातना ज नहि पण भारतीय विद्वान अने पाश्चात्य विद्वाने पण पू. धुरंधरविजयजीनी आ प्रवृत्तिथी परिचित बने. मारे आ मिताशरी परिचय आ ग्रंथ साथे जोडवानुं सद्भाग्य मने मल्युं ते माटे हुं मने पिताने धन्य मानुं छुं. ' लि. भानुशंकर बा. व्यास. (वाराण) Page #14 -------------------------------------------------------------------------- ________________ INTRODUCTION. India can well be proud of its philosophy, its science of poetics and aesihteics and its grammar, the science of language. Philosophy as propounded by the Vedantic and the Jain Schools, intuitive as it is, has arrived at such ultimate principles which seem to anticipate the latest scientific thought, In the field of, poetics and aesthetics, the recent pronouncements on the fundamental nature of artistic creation seem to echo the tenets of our ancient science of poetics, when, for instance, Mrs. Susanne K. Langer arrived at the conclusion that what an artist creates is virtual emotive experience, Sanskrita scholars are reminded of their age-old theory of a which regards the function of att to be emotive. In the domain of linguistics, as a well-known modern linguist says, "So far as our knowledge goes, the science of linguistics was founded or put on its present basis by one Panini in India several centuries before Christ. Its earliest form anticipated its most recent one." Page #15 -------------------------------------------------------------------------- ________________ [ 14 ] There were grammarians before Panini, but the latter's indisputable supremacy has resulted in his predecessors being consigned to oblivion. Amongst the few post - Paninian grammarians who attempted to present the system in a revised form aiming at simplicity, Hemachandra occupies the foremost place. His chief contribution to simplicity is the adoption by him of symbolic terminology which is more direct in its denotative reference than that used by Panini. To give a few instances, Hemachandra uses the self-explanatory terms rati, GEAH, 719:, 37879: respectively instead of 374, m, at, at which are the symbols used by Panini. A peculiar noteworthy feature of Indian grammatic literature, which is witout a parallel in other countries, is the composition of poems which, while they conform to the essential nature of poetry, serve at the same time to supply in each verse an apposite illustration of a grammatical sutra. Such is the Rama-Charitra, better known as Bhatti-Kavyam, written by the poet Bhatti to illustrate Panini's Sutras. Acharya Hemachandra similarly composed two poems to provide apposite illustrations for the Page #16 -------------------------------------------------------------------------- ________________ [ 15 ] Sutras of his grammar, the Sabdanusasanam : the Sanskrita Dvyasraya Kavya is written to illustrate the rules contained in the first seven Adhyayas of his grammar which deal with Sanskrita; the other, Prakrita Dvyasaraya Kavya ( Kumarpala Charitam performs a similar function with reference to his last Adhyaya which deals with Prakrita and other middle Indo-Aryan languages. This alliance of poetry and grammar, which is a unique feature of Sanskrita Literature, enlists poetic imagination into the service of the formal aspect of language. It brings the pleasure of poetry to aid and enliven the study of grammar. There exists, in Sanskrita Literature, examples of a different kind of alliance too, namely that alliance of poetry and grammar wherein grammatical categories and terms exploited to aid poetic imagination, to embellish diction and even to suggest an emotion. For instance take this verse in which the neutre gender of the word (mind has been turned to good account in suggesting the helpless state of a pining lover: are नपुंसकमिति ज्ञात्वा प्रियायै प्रेषितं मनः । तत् तु तत्रैव रमते, वयं पाणिनिना हताः ॥ Such use of grammatical categories is not Page #17 -------------------------------------------------------------------------- ________________ [ 16 ] confined to stray verses. Every one of the Sanskrita Mahakavyas has levied such tribute from grammar, with greater or less poetic merit. Kalidasa has found in grammatical process an, apt analogy for Rama's action of substituting Sugriva for Vali on the royal throne, and has given us a verse wherein this alliance of grammar and poetry definitely enhanaces the charm of the latter. Here is that verse: sa हत्वा वालिनं वीरस्तत्पदे चिरकाक्षिते । धातोः स्थान इवादेशं सुप्रीवं संन्यवेशयत् । / (रघुवंश, 12-58 ) Bharavi has also attempted a similar poetic device in his Kiratarjuniyam, But, as the reader will note. in the verse I quote here, Bharavi's effort, though ingenious, misses the simple charm that marks the verse of Kalidasa :sa bhavasya bhavabhayaka हेतोः, सितसप्तेश्च विधास्यतोः सहार्थम् । रिपुगप पराभवाय मध्यं, प्रकृतिप्रत्यययोरिवानुबन्धः ॥ (किरातार्जुनीयम्, 13, 16 ) The same has to be said, indeed with a greater e'mphasis on the strained contrivance that dims Page #18 -------------------------------------------------------------------------- ________________ [ 17 ] the charm, about the following verse of Sri Harsha the author of Naishadhiya Kavya :kriyeta cet साधु विभक्ति चिन्ता, व्यक्तिलदा सा प्रथमाभिधेया । या स्वौजसां साधयितुं विलासः, तावत् क्षमानामपदं बहुस्यात् ॥ (terat 3-73) We must, however, give these poets what credit is due to them. Bharavi has at least endowed his verse with partial double entendre and evolved a Simile out of the grammatical terms used by him; Sri Harsha establishes no analogy between his theme and the grammatical process alluded to, but he too at any rate has a double entendre to offer in the terms faufis, sufihi, TPAT, F ATA, though the phrase HTATHIC is somewhat tortuous, Lower down in this category of alliance of poetry and grammar would come a verse of Magha ( Sisupala vadba 14-66 ) and several verses of Sri Harsha (- Naishadhiya. 2-40, 17 118, 17-148, 20-54) because they therein have achieved little beyond a circumlocution wherein grammatical terms are employed to express the sense which usual Sanskrita vocabulary could have presented in a simple, straightforward manner. The reader may recall here that well known verse in Bhoja prabandha wherein each line of a verse starts off with two words of a Sutra of Page #19 -------------------------------------------------------------------------- ________________ [ 18 ] Panini's grammar. These words are used therein to connote not what they mean in the Sutra to which they belong, but something else which is relevant to the theme of the verse, I give that verse here : sarvasya dve सुमतिमती संपदापत्तिहेतू. वृद्धो यूना सह परिचयात् त्यज्यते कामिनीभिः एको गोत्रे प्रभवति पुमान् य: कुटुम्बं bibharti, algas quafa uqi afz me (he) fazeg || These instances that we have noticed are entitled to their claim to poetic conception and to dexterity which arrays it in grammatical terminology. There is another kind of verse, found in the literature of all countries, which demands greater ingenuity both on the part of the author and the reader, without any claim to genuine poetic conception. Such are puzzles or riddles, : or f. Occasionally, in Sanskrita Literature, one comes across a conundrum based on Sanskrita Grammar and meant to bring out, when solved, some way. Here is one such verse :-- धीरः कीदृग् वचो ब्रूते, को रोगी कश्च नास्तिकः । कीटक चन्द्रं न पश्यन्ति, तदसूत्रं पाणिनेर्वद ॥ This verse asks four questions to which the answers are, respectively : arthavad, adhAtuH, apratyayaH, Page #20 -------------------------------------------------------------------------- ________________ [ 19 ] and gifaqf ; and these when put together, give us the Sutra : spetaquigrafi: affagfull . (atforfor f-2-84) It will at once be seen that this riddle requires, in one who attempts to solve it, a two-fold mental equipment: an adequate knowledge of wordly affairs and a familiarity with grammatical Sutras. The author thereof also must have both wordly wisdom and mastery over grammar, to a much greater degree than the reader. When we bear in mind this need of two-fold accomplishment in the author of such riddles, we can well understand why there is a paucity of such endeavours. * That paucity now becomes a thing of the past. Here is now before us this woface:, confronting us with a challenge to tackle over a hundred such Prahelikas. The moment you take up the gauntlet you find yourselves overwhelmed and deeply engrossed in a composite task, namely that of getting at the purport of the verse before you and also that of laying your finger on the right Sutra. Verse follows verse and drags you on and on until you have solved all the riddles, unless you are compelled by some other urgent matter to lay the self Page #21 -------------------------------------------------------------------------- ________________ [ 20 ] imposed ordeal aside. No, in fact this is not an ordeal; it is a pursuit that grips you. The test is severe, but you enjoy it while it lasts, and you eagerly submit to it when the interruption is away.. I confess that is what happened to me when this Hofama: was brought to me with a proposal that I should write an introduction to it. It was only when I had, late after midnight, solved all these riddles that I could grant myself a respite. It was indeed, as I felt it, a very cheap price 'to pay for the pleasure I had derived from the verses, A price? No. I should rather regard it as a privilege. This output of over a hundred arresting verses has been rendered possible by the rich tradition of ceaseless intellectual engagment which is a praiseworthy characteristic of the Jain religious or ascetic order. The author of the work before us, revered Pannyasji Sri Dhurandhara Vijaya Ganivarya is a highly erudite holy man. Now 42 years of age, he took the Diksha at the age of 14 years, It is remarkble that both he and his father Pujya Pannyasji Sri Punya Vijayji Ganivarya were together initiated to the holy Jain order, the 1918 being Sastra-visarada Kavi Ratna Piyush-pani Acharya Sri Vijaya Amrita Suriswarji, who was the chief Page #22 -------------------------------------------------------------------------- ________________ [ 21 ] disciple of Sasana Samrat Acharya Maharaj Sri. Vijaya-Nemi Surisvaraji Maharaj. How well Pannyasaji Sri Dhurandhar Vijay Ganivarya has carried on, and contributed to the Jain holy tradition of high scholarship can to some extent be gauged by the very large number of books written by him, both in Sanskrita and in Gujarati. His work* comprise philosophical and religious treatises, Akh. yanas in prose and verse, Poems, a Drama, Stotras, lives of holy men and women, grammatical treatises, commentaries, Sermons etc. These are in all 56, out of which about 40 are in Sanskrita I had the opportunity of meeting the learned Muni Maharaj Sri on the occasion of the formal publication of the first part of his versified commentary siddhahemacandra-zabdAnuzAsanam. His mastery of grammar has now bloomed forth into this aan faara: which though composed with the main object of presenting to readers some Sutras of Hemachandracharya concealed in the sense or in the words of metrical stanzas, occasionally rises to the height of poetry, as in the following verses :- यन्मूर्विर्जनतामनोनयनहत् , सलक्षणैर्लक्षिता, यद्वाणी मधुरा सुधाधरकरी, स्पष्टा विशिष्टाक्षरा । * Vide the list appended elsewhere in the book. Page #23 -------------------------------------------------------------------------- ________________ [ 22 ] यम्यास्ति प्रतिभा सदैव विशदा, सद्भावभावोद्भवा, व्याख्याने न च तस्य किं तत यशो - प्रन्थाद् भवेद् गौरवम् ॥10॥ सरसिजमधुमाद्यन्मञ्जगुञ्जद्विरेफे, सरससर सिकूले, गन्धवाहानुकूले । 'मधुपकुलनिनादो नादवृन्देवर 'सद् - युगपरमथ चान्यं कृष्यतामुच्यतां vA ॥ 102 ॥ The Sutras of Hemchandra so deftly hinted at by these verses are for verse 90 tasya vyAkhyAne ca pranthAva ( 6-3-142 ) and for verse 102 para: ( 7-4-118 ) Like the anonymous verse of dhIraH kIdRk, etc. given above, the following verge of lakSaNavilAsa contains a number of questions, which if answered correctly bring out the particular Sutra of haima vyAkaraNa to which the verse refers. rasarudhiravimukta भाति केषां शरीरं, रसभरभरितः किं काव्यविज्ञाय पाठः । अभिमतमभिधानं धीविहीनस्य कीटक, स्मरतु लघु तृतीयाध्यायपादं द्वितीयं ॥49॥ The answer to the first line is devAnAm, to the second, priya: and to the third, devAnAMpriyaH thus we get the Sutra devAnAMpriya: ( 3-2-34 ). The same device of hinting at the Sutras by means of questions is employed in the following verse of which the previously quoted anonymous verse " dhIraH kIdRgU" is the prototype: - Page #24 -------------------------------------------------------------------------- ________________ [ 23 ] . शरीरं कीदृक् स्यादमरनिकरे जन्मजनितं. . f37527टोनि Hafa fH TE# 474: 1 वचः कान्तं किं किं मृदुलपदमामन्त्रणकृते, ___व्ययं सूत्रं हैमं सपदि यदि दक्षो निगदतात् ॥ 6 ॥ The answers to the five questions posed in this verse are, in order, tuig, fauters ( which here means devoid of devotion ), a1 A, stafara and F1A, and these taken serially yield the area intended, which is spurglaufalfaias AIA ( 8-8-EUR ). Several different devices are used in ghofana to supply cues to the required answer, . such as addition, removal or substitution of letters; deman. ding opposite words in answer to the question asked; inclusion of the individual letters of the Sutras along with cues for their identification. In some verses the required Sutra is suggested by means of the synonyms of the words comprising the Sutra. In others, particular alteration in the words of the verse are suggested as helping to locate the Sutra. The devices employed to hint at solution are too many to be described here exhaustively. The reader is referred to the list of various kinds of cues, which is, I understand, to be appended to this volume. The Panjika ( commentary ) given under each verse is meant only to clarify the cues, not 10 suggest solution, though Page #25 -------------------------------------------------------------------------- ________________ [ 24 ] it does so on a few rare occasions. i What purpose, it may be asked, is expected to be served by these grammatical riddles ? The verses are not intended to be pure poetry, whatever casual poetic merit they may attain to in stray instances. But they do challenge the reader's ingenuity and thereby endow with a welcome interest a subject which would otherwise prove dry and uninvitive, To present a challenging problem to the intellect is to excite interest; and to excite interest is to vitalize the mind and thereby to fix the Sutra, arrived at as answers, firmly in the memory. This work, lakSaNavilAsa: is of course meant not for the general reader but for the reader who is a student of Sanskrit grammar and, in particular to a student of siddhahemavyAkaraNa. Such a one is the Adhikari reader of these verses, And if the reader posses this Adhikara, his caufama: will, as the first verse claims, brinig him in direct touch with the Sutras covered, and will prove to be an utsavarUpaH vilAsaH a festive entertainment-in the province of grammar. Let it not be overlooked that the learned author addresses this work only to such Adhikati readers. I can say that to such readers it will afford pleasure with profit. -Ramprasad P. Bakshi. Page #26 -------------------------------------------------------------------------- ________________ * OM ह्रीं अह नमः * लक्षण-विलासः - [ अनुष्टुप् ] अहेमादिमहैमीय - लक्षणाध्यक्षवीक्षणः । . स्ताल्लक्षणविलासेन, विलासो लक्षणे क्षणः ॥ 1 ॥ . (पञ्जिका ) . अहं नत्वा परं मन्त्र-माहतं बीजमादिमम् । तनुमः पञ्जिकामत्र, विद्वन्मानसरंजिकाम् ॥ 1 ॥ अहमिति मङ्गलात्मकपदाचावयवकश्रीसिद्धहेमचन्द्रीयशब्दानुशासनप्रत्यक्षदर्शनः, उत्सवरूपो विलासो व्याकरणविषयो लक्षणविलासाख्येनानेन काव्यदेशीयेन खण्डकाव्येन भवतु ॥ 1 ॥ . . [ शार्दूलविक्रीडितम् ] यत् पूज्यं परमाहेत परतरं माजन्यमालास्पदं, यत् पश्चाक्षरमक्षरं मुनिगण-ध्यानाधिरुढं महः । * यद् ध्यातं स्थिरतान्वितेन मनसा स्वर्गापवर्गावह. हैमं मन्त्रमतन्त्रतन्त्रतिलक, तत् किं समाराध्यते ॥ 2 ॥ Page #27 -------------------------------------------------------------------------- ________________ [ 2 ] ( पञ्जिका ) यत् पूजनीयम् उत्तमार्हतां सम्बन्धि श्रेष्ठतरं श्रेयः श्रेणिसदनम् ( अस्ति ), ( पुनः ) यत् पञ्चवर्णात्मकम् अव्ययस्वरूपम्, साधुसमूहध्यानविषयीभूतं तेजः ( अस्ति ) ( अपि च ) यत् स्थिरचित्तेन ध्यानविषयीकृतं सत् सुरसदन - मोक्ष निलयदायकम् ( अस्ति ) तत् स्वतन्त्र - शास्त्र तिलकरूपं हैमं मन्त्रभूतं किं समाराध्यते ? उच्यतां प्रतिवचः ॥ 2 ॥ [ शिखरिणी ] अयोगानां योगाद् भवति किमु कर्मक्षयमयी, पदं नानाधर्मा - वगमगमकं किं परिचितम् । जयो वा सिद्धान्तः प्रभवति कुतः साधुकरणाद्, भवेत् का शब्दानां कुत इति पठेद्वैमवचनम् ॥3॥ ( पञ्जिका ) (1) योगरहितानामात्मनां सम्बन्धेन यद्वा परमगुणस्थानस्थितानां वर्ययोगतः सकलकर्मक्षयात्मिका का स्यात् ? (2) विविधविरुद्धधर्मबोधजनकं किं पदं प्रसिद्धम् ? (3) सुष्ठु विधानात् कस्मात् किल विजयो निश्चयो वा जायते ? (4) कस्मान् ननु सामर्थ्यात् शब्दानां का स्यात् ? इति प्रश्नच तुष्कोत्तरार्थ हैमवचनं - श्रीसिद्धहेमचन्द्रशब्दानुशासन सत्कं सूत्रमभ्यस्येत् ॥3॥ [ आर्या ] व्याकरणं यदि पुरतो व्यालः पुरतः पुरस्कृतो भवति । अति कृष्टे स्याद् दुःखा - नैवाकृष्टे तु विपरीतम् ॥ 4 ॥ ( पञ्जिकर ) एकमेतादृशं सूत्रं स्मर्यताम् - यस्य पुरतः प्रथमं व्याकरणं 'व्या' इत्यक्षरविधानं यदि - तदाऽग्रे व्यालो भवति प्रकटः, ततश्चाकारे Page #28 -------------------------------------------------------------------------- ________________ [3] छेदिते सति दुःखत इति ज्ञापकं शब्दरूपं स्यात् नच्छेदितो यद्यकारस्तदा तु दुःखाद्विपरीतं सुखत इत्यवगमकं स्यात् , किं तत् सूत्रम् ? वदतादिति ॥ 4 ॥ [ शार्दूलविक्रीडितम् ] रूपं कीडगदो भवं प्रथमया, स्याम्नि पुंसि स्थितं, कीटक स्याद्विनयान्वितः समुदये स्यात् सैनिकः कीदृशः । नामी किं किल प्राकृते प्रविदितं, ना कः प्रसिद्धः क्षिती, के चन्द्रोज्ज्वलकीर्तयः पुनररुक् , को हैमसूत्रं स्मर ॥ 5 ॥ (पञ्जिका ) (1) पुंल्लिंङ्गे प्रथमाबहुवचने अदःशब्दसम्भवं रूपं कीदृशं भवेत् ? (2) विनयगुणयुक्तो विनेयः कीदृशः स्यात् ? (3) समुदये संग्रामे सैनिकः कीदृक्षः स्यात् ? (4) 'नामी' इतिपदं प्राकृतभाषायां किल कीहक् प्रविदितम् ? (5) भुवि प्रसिद्धः पुरुषः कः ? (6) चन्द्रधवलयशसः-शरचन्द्रचन्द्रिकाविशदकीर्तयः के ? (7) रोगरहितः कः ? इति प्रश्नसप्तकं सम्यग् विचार्य हैमव्याकरणसूत्रं स्मृत्वोत्तरं वितीयताम् ॥ 5 ॥ - [ शिखरिणी ] शरीरं कीहक् स्या-दमरनिको जन्मजनितं, कुशिष्याणां वृत्तं भवति किमु कीहक पदचयः । वचः कान्तं किं कि मृदुलपदमामन्त्रणकृतेऽव्ययं सूत्रं हेमं सपदि यदि दक्षो निगदतात् ॥ 6 ॥ (पञ्जिका ) (1) देवसमुदाये जन्मसम्भवं वपुः कीदृशं भवेत् ? (2) दुर्विनेयानामाचरणं कीग भवति ? (3) पदसमूहः कीदृक्षः ? किं पदवाच्य इति यावत् ? (4) कमनीयं वचनं किम् ? कीदृशं वचनं रमणीयं Page #29 -------------------------------------------------------------------------- ________________ [4] . भवतीति यावत् ? (5) सम्बोधनार्थ कोमलपदमव्ययं किम् ? चेद् दक्षोऽसि त्वं तदा हैमव्याकरणसूत्रं वद ॥ 6 ॥ [ शिखरिणी ] समानानां तेन स्वरससमदीर्घस्थितिमिताः, समानानां तेन स्वरससमदीपस्थितिमिताः । 'समाना' नान्तेन स्वरस 'सम' दीर्घस्थितिमिताः, समाना नान्तेन स्वरससमदीर्घस्थितिमिताः ॥ 7 ॥ (पञ्जिका ) प्रस्तुतशिखरिण्याः पादचतुष्टयं समानमेव, तत्र 'समानानां तेन दीर्घः' / / 2 / 1 / इति सूत्रं व्यक्तमन्तर्निहितमारते । अर्थविचारणायां तु प्रतिपादं निम्नप्रकारेण भिन्नभिन्नार्थमित्थं विचारणीयम् । (1) अप्रमुखस्वरदशकात्मकसमानस्वराणां समानेन स्वरेण सह स्वाभिलषितसमानो दीर्घस्वरो जायते इति शेषः । (2) 'स्थितिमिताः' इति प्रथमचरणावशिष्टमत्र द्वितीयपादे संयोज्यम् । एवञ्च स्थितिमिताः समाः नानान्तेन स्वरससमदीर्घस्थितिम् इताः, इत्येवमन्वेयम् , तथाच मर्यादांप्राप्ताः समभावशालिनः शमिनो विविधावसानेनापि निजानुरागानुरूपविस्तृतावस्थानम् अधिगता इति तदर्थः । (3) समाना नान्तेन स्वरससमदीर्घस्थितम् इताः इति तृतीयपादान्वयस्तथाच 'समाना' इत्यात्मकत्रयो वर्णा नान्तेन 'ना' इत्यक्षरापसारणेन स्वरेति स्वानुरूपा-'सम' इत्यक्षरयुगलस्य या दीर्घस्थितिः 'समा' इत्यात्मिका, ताम् इता:-अवाप्ता इत्यर्थः । (4) तुर्यपादान्वयस्त्वित्थम्-समानाः अन्तेन स्वरससमदीर्घस्थितम् न इता इति । तथाच मानकषायकलुषिता मरणेनापि निजेप्सितशमसमन्वितदीर्घायुःस्थिति नाध्यगच्छन्निति ॥ 7 ॥ Page #30 -------------------------------------------------------------------------- ________________ [5] __ [ अनुष्टुप् ] सुरेशत्वं भवेत् कस्मिन, कस्मिन् ज्ञानं विराजते । कस्मिन प्रीते सुभिक्षं स्यात्, स्मराशु हैमलक्षणम् ॥ 8 ॥ (पञ्जिका ) (1) देवानामधिपतित्वं कस्मिन् भवेत् ? ( 2 ) ज्ञानं कुत्र विलसति ? (3) कस्मिन् प्रसन्ने सति सुकालः स्यात् ? अत्रोत्तरं दातुं हैमं व्याकरणं त्वरितं स्मृतिपथमानय, सूत्रं बहीति यावत् ॥ 8 ॥ [ शिखरिणी ] पवर्गाधं षष्ठं प्रथममिह तद्वर्गचरमं, स्थितं द्वैतीयीकं तदनु च तवर्गस्य चरमम् ॥ ततोऽरान्तस्थानां त्रयमपि सदामन्त्रणकृतेऽव्ययद्वन्द्वं प्रान्ते स्मरतु विशदं सूत्रमुदितम् ॥ 9 ॥ _ (पञ्जिका ) अत्राभिमतस्य सूत्रस्य षष्ठमक्षरं पवर्गस्य प्रथमम् , पवर्गस्यैव चरममक्षरं प्रथमम् , तवर्गस्य चरममक्षरं द्वितीयम् , मध्ये तृतीयतुर्यपञ्चमस्थाने रेफरहितास्त्रयोऽप्यन्तस्थानां वर्णाः, अन्ते सप्तमाष्टमस्थाने प्रसिद्धमामन्त्रणवाचकमव्यययुगलं विलसति । उक्तप्रकारेणाक्षरकदम्बकमेकीकरणे यत् स्यात् तदेव प्रस्तुतं सूत्रमास्ते ॥ 9 ॥ ..] अनुष्टुप् ] मो व्यञ्जनेऽननुस्वारे, नाम किं चक्रवर्तिनः । एक शब्दकृते त्वेकं, सूत्रं व्याकरणे च किम् ॥ 10 ॥ . ( पञ्जिका ) सर्वत्र मकाराव परे व्यञ्जने सत्यनुस्वारो भवत्येव, परं तादृशं . राजराजस्य किमभिधानमास्ते, यत्र मकारम्य व्यञ्जने परे सत्यपि Page #31 -------------------------------------------------------------------------- ________________ नानुस्वारः स्यात् , एतसिद्धये व्याकरणे स्वतन्त्रं सूत्रं वर्तते, तत् संस्मृत्य वाच्यमिति ॥ 10 ॥ .. [ अनुष्टुप् ] शस्त्रमस्त्रं न शातं, चे न शात्रवं पराभवेत् । द्विरुक्तं लक्षणं हैम,- मत्र मासेन लक्ष्यताम् ॥ 11 ॥ (पञ्जिका ). . शरासिप्रमुखं शस्त्रमस्त्रं चेत् तीक्ष्णं न तदा शत्रूणां वृन्दं पराजयपदवीं नाप्नुयात् । अत्र पूर्वार्धे हैमव्याकरणसत्कं सूत्रं द्विवारमुक्तमस्ति, तन्मासमोऽवबुध्यताम् । एतदवगन्तुं मासोऽवधिस्ते वितीर्णोऽस्ति, तन्मध्येऽपि चेत्तवावगमस्तदा त्वं लक्षणविन्नान्यथेति ॥ 11 ॥ . [ इन्द्रवत्रा ] . संसारचक्रे प्रसरन्ति कस्या, राज्ञां वचो राजकमानयेत् कः । दायादयः केन भवन्ति नित्यं,स्मृत्वा वद व्याकरणं नु हैमम् ॥ 12 ॥ (पञ्जिका ) (1) भवमण्डले ( जीवाः ) कुतो भ्रमन्ति ? (2) नरपतीनां सन्देशवचनं राज्ञां समूहं कः प्रापयेत् ? (3) दायादय आदेशाः केन निर्विकल्पं भवन्ति ? हैमशब्दानुशासनं संस्मृत्य वद ( प्रतिवचः ) ॥ 12 ॥ [ इन्द्रवा ] yukta'kSare कस्य भवेद्गुरुत्व,- मेदोदरां व्याकरणे विमुक्तिः । स्वभ्यस्त आद्यस्य चतुर्थपाद,-श्चेत्तर्णमाख्यातु गुणाईसूत्रम् ॥ 13 ॥ __ (पञ्जिका ) (1) संयुक्त वर्णे परे सति कस्य गुरुत्वं भवेत् ? (2) एक्-ओत Page #32 -------------------------------------------------------------------------- ________________ [ 7 ] अर-इत्येतेषां व्याकरणे का संज्ञा ? यदि प्रथमाध्यायस्य तुर्यपादे समधीती तदा त्वरया गुणयोग्यः श्रीमान् गुणकार्यकरणसूत्रं वदतु ॥ 13 ॥ .. [ उपजातिः ] सन्ध्यक्षराधादिममम्ति सूत्रं, विसर्गतो नैव विसर्जितं यत् । इकाग्माकारतया विधत्ते, दक्षोऽसि चेतद्वद मासमध्ये ॥ 14 ॥ (पञ्जिका) सन्ध्यक्षरसत्कप्रथमाक्षरात्मकं विसर्गसमन्वितं सूत्रमस्ति । एतादृशं तत् इकारमाकाराकारेण परिणमयति, चेत् त्वं शब्दशास्त्रनिपुणस्तदा मामाभ्यन्तर मनुसन्धाय वदेति ॥ 14 ॥ [ अनुष्टुपू] अन्तस्थान्तः स्थिता वर्णा, अन्तस्थासु न सम्मताः । अस्ताश्च यत्र सूत्रं तत्, त्रिव्यञ्जनं स्वरैककम् ॥ 15 ॥ . (पञ्जिका ) व्यञ्जनत्रयघटितमे कस्वरसंवलितञ्च सूत्र वर्तते तदन्वेषणीयम्; यरसूत्रस्थिता वर्णा अन्तस्थासंज्ञारहिता अपि 'अन्तस्था' मध्ये वर्तन्ते, अस्ताः पुनः अव सकारतकाराकाराकाररूपा न सन्ति, तत् किमित्युच्यताम् ॥ 15 ॥ ___ [ वियोगिनी-सुन्दरी ] प्रथमं प्रथमैकवागवचः, पयसो गीतमथो द्वितीयकम् । पिरं पवनाशनेशितुः, स्मृतिमाधाय वदन्तु ल्क्स्स्न्न्म्॥16॥ (पञ्जिका.) (1) यत्र सूत्र प्रथमं पयसो वाचकः शब्दः प्रथमैकवचनान्तः पठितः । ततश्चापरो नागराजाभिधायकः शब्दः सप्तम्येकवचनो वर्तते, स्मरणं विधाय लक्षणसूत्र व्याक्रियतामिति ॥ 16 ॥ Page #33 -------------------------------------------------------------------------- ________________ [<] [ अनुष्टुप् ] कामः काष्टगुणः पुंसः कस्यां माया महोद्धता । कस्यां सत्यां न मुक्ताः स्यु- स्तदर्थं स्मर लक्षणम् ॥ 17 ॥ ( पञ्जिका ) (1) पुरुषापेक्षया मदनोऽष्टगुणाधिकः कुत्र ? (2) प्रबला निकृतिः कस्याम् ? (3) कस्यां विद्यमानायाम् - स्वसम्बन्ध सम्बन्धितायामिति यावद ( चेतना: ) शिवङ्गमिनो नो भवेयुः 1 तत्पर्यनुयोगत्रयमुक्तरीतुं कामकेतनात्मकं व्याकरणसूत्र स्मृतिगोचरं विदध्याः ॥ 17 ॥ ॥ [ अनुष्टुप् ] निःशेषे लुग् भवेद्विश्व, सतां सर्वत्र सम्मतम् । चित्रं व्याकरणे हैमे, विपरीतं विभाव्यते ॥ 18 | ( पञ्जिका ) जगति शेषाभावे सति लुग् भवति, तद् सज्जनानां सर्वविषयेऽभिमतम् परमाश्चर्यमेतद्यत् किल हैमव्याकरणे विपरीतं विरुद्धं विभाव्यते । अत्र लोके 'निःशेषे लुग्' इत्यत्र निहितं विरुद्धं सूत्र समुद्भावनीयमिति ॥18॥ [ द्रुतविलम्बितम् ] भवति किं सहबोधकमव्ययं, तुपरतस्तु किमास्वरयोगतः । हरिप्रियाप्रियनाम किमक्षरं, कथय दक्ष विचक्षणलक्षणम् ॥19॥ ( पञ्जिका ) (1) सहार्थबोधकमव्ययं किं भवति ? (2) 'तु' इत्येतस्माद्वर्णात् परत: 'अ' इत्येतत्स्वरसम्बन्धात् किं स्यात् ? कीदृक् सन्धिसम्पादितं रूपं भवेदिति यावत् ? (3) विष्णुप्रियाया एकवर्ण प्रियतरमभिधानं किम् ? अत्र प्रश्नत्रितयोत्तरार्थम् अयि चतुरचण व्याकरणं वद ॥ 16 ॥ Page #34 -------------------------------------------------------------------------- ________________ [9] . [ अनुष्टुप् ] भव्यात्मानः कुतो मुक्ता, वियुक्ता हर्षिताः कुतः । चेत् व्यक्षरमरं सूत्र, ज्ञातं नैव विषद्यताम् ॥ 20 ॥ (पञ्जिका ) (1) भव्याः-मुक्तिगमनयोग्याश्चेतनाः कुतः कारणतो मोक्षमाप्ताः ? (2) कुतः-कस्माद् वियोगिनः प्रमुदिताः ? इत्येतत्तश्नद्वयोत्तरार्थ त्रिवर्ण ररहितं सूत्र सत्वरं यदि विबुद्धं तदा विषादं न खलु विदध्याः, नैवावगतं तदा खिद्यतामिति । 20 ॥ [ मुजङ्गप्रियातम् ] पदं नाप दान्तेषु कर्मप्रपश्चा, पदान् तेजसां सम्पदः प्राप्नुवन्ति । पदाऽन्तेऽन्तमाप्स्यन्त्यनेनान्तकस्य, व्यनक्त्वत्र सूत्रं त्रिधा सनिगूढम् ॥ 21 ॥ (पञ्जिका ) दान्तेषु-मुनिषु कर्मविस्तारः स्थानं नाप न प्राप, मुनयः सम्पत्तेः तेजसा क्रमान् किरणानि वाऽधिगच्छन्ति, अन्ते-प्रान्ते ( मुनयः ) अनेन पदा-पद्धत्या चरणेन अन्तकस्य-मृत्योः कालस्य अन्तम्-प्रशमम् प्राप्स्यन्ति । इत्येवमुपरि पादत्रये त्रिवारं सूत्र-हैमसूत्रमन्तर्निहितमास्ते, तव किमिति प्रकटयतु ॥ 21 ॥ [ शिखरिणी ] विना ज्ञानं श्रेयो वितरति न का मन्दमदनाऽनुमाने कर्तव्येऽभिमत इह को व्याप्तिमदनम् । विभक्तीनां नाम्नो व्यवसितिपरं किं प्रकरणं, यदि त्वं वैदुष्यं वहसि रहसि व्याकुरु तदा ॥ 22 ॥ Page #35 -------------------------------------------------------------------------- ________________ [10] ( पञ्जिका ) (1) ज्ञानमन्तरेण विरलविषयाऽपि समुत्कटमदना सती वा का क्षेमं न दत्ते ? (2) अनुमाने विधातव्ये सति इह प्रमाणशास्त्रे व्याप्तिस्थलभूतः कोऽभीष्ट: ? (3) नामसंज्ञकात् विभक्तीनां नियमनतत्परं प्रकरणं किम् ? इति प्रश्नत्रय व्याकरणार्थं चेद एवं पाण्डित्यं धरसि तदा एकान्ते सर्वजनसमक्षं यदि तव त्रपा भवति तदा - निर्जने प्रकटीकुरूत्तरम् ॥ 22 ॥ [ वसन्ततिलकम् ] कीदृग् भवेन्निजकृतेः करणे समर्थो, नैयायिकैरभिमतो जगतः प्रभुः किम् ? | अभ्यस्तमस्तरुगनस्तसमस्ततन्त्र, सूत्रं विचार्य विशदं वद हैममन्त्रम् ॥23॥ ( पञ्जिका ) (1) स्वकीयकार्यस्य विधाने सामर्थ्याकलितः कीदृशः स्यात् ? (2) न्यायदर्शनानुसारिभिरीश्वरो विश्वस्य किमभिमत: ? अत्र प्रतिवचसेऽभ्यासविषयीकृतं जाड्यादिरोगहरं समस्ततन्त्रोपजीवनं है मलक्षणमननात्मकं सूत्रं विचारपदवीमापाद्य स्पष्टं ब्रूहि ॥ - 3 ॥ [ अनुष्टुप् ] | प्रादुर्भवेत् फलं कस्य गमकं व्यापकस्य किम् । संसारकारणं किं स्यात् सूत्रात् प्रतिवचो वृणु ॥ 24 ॥ ( पञ्जिका ) (1). फलं कस्य प्रकटं स्यात् ? (2) अधिक देशवृत्तिनो व्यापकस्यावगमकं किं भवति ? (3) भवचक्रपरिभ्रमणनिदानं किं भवेत् ? एतत्त्रयोत्तरत्रितयं श्री हेमशब्दानुशासन सत्कसूत्रतः प्राप्नुहि ॥24॥ Page #36 -------------------------------------------------------------------------- ________________ [ 11 ] [ मालिनी ] भवति रतिपतिः कः कामिनीनां सतीनां, हतदुरितदुरन्तै - रथिमिः प्रार्थ्यते कः ? जगति सुजन - योगक्षेमकर्ता मतः को, वदतु लघु वर्गाद्वर्णयुग्मं गृहीत्वा ॥ 25 ॥ (पञ्जिका ) (1) सतीनां सोमन्तिनीनां कामकल्पः को भवति ? (2) निकृष्टकल्मषदुःखैर्याचकैः को याच्यते ? (3) विश्वे सुजनजनानां योगक्षेमयोविधाता कः ? अत्र प्रतिवचनार्थ तवर्गतो वर्णद्वयं लात्वा शीघ्रं वदतात, अर्थात तादृक् सूत्रमनुसन्धेयं यत्र तवर्गीयाक्षरद्वयमेव भवेत् । / 2 / / . [ शालिनी ] धातोरथे स्पात् कृतस्तारतम्यं, श्वन कस्याश्चेतनो नैति धन्यः । कस्मात् का वै साधवः प्राप्नुवन्नि,प्राशस्त्यं चे?मसूत्रे वदारम् ॥ 26 ॥ ( पञ्जिका ) () धातोरर्थे वैषम्यं परिवर्तनं वा कुतो भवेव ? (2) पुण्यप्रबल आत्मा नरकं कुतो न याति ? . 3. मुनयः खलु कुतः काः समधिगच्छन्ति ? चेत्तव श्रीसिद्धहमसूत्रे विशदता वर्तते तदा त्वरितमुक्तप्रश्नानामुत्तरार्थं तत् सूत्रं वहि ॥ 26 / / [ अनुष्टुप ] अनलेऽस्ति नलेऽप्यस्ति, निषेधार्थेऽतिरोहितम् । द्विरुक्तं सद्विधिं सूते, स्त्रमेकाक्षरं स्मर ॥ 27 ॥ (पञ्जिका ) तादृशमेकाक्षरमस्ति सूत्रं यत् अनलेऽस्ति नलेऽप्यस्ति, निषेधे Page #37 -------------------------------------------------------------------------- ________________ [ 12 ] कर्तव्ये तव तिरोहितं न भवति, द्विवारं तदुक्तं सत् विधि - सूते । किं तत् ? सूत्रं स्मृतिमानय ॥ 27 ॥ [ शिखरिणी ] अपाये पापानां नयनविषयीभावमयतेऽवधिः सिद्धीनां यो निरवधिनिधीनां वितरणम् । अपादानं कर्ता भवभवभयानामतितमा, नमस्तस्मै नित्यं जिनवृषभवीराय सततम् ॥ 28 ॥ (पञ्जिका ) पापानां विगमने सति यो लोचनगोचरीभवति, सिद्धीनां यो मर्यादा, अनन्तनिधीनां यो दायकः, संसारसम्भवसाध्वसानामतिशयेनापहर्ता यः, तस्मै सन्ततं जिनोत्तममहावीरस्वामिने सर्वदा नमोऽस्तु । सूक्तेऽत्राचरमपादत्रितयादिमपदानां संयोजनात सूत्रं हैमीयं प्रादुभवति ॥ 28 ॥ . [ शार्दूलविक्रीडितम् ] केनास्मिन् किल कारकप्रकरणे, व्याप्ता द्वितीया भवेत्, तत्स्त्रार्थमयं नतोन्नतपथो, नव्योऽविसर्गः कृतः । इत्युक्ताद्यदि नावगच्छसि तदा, चिन्ता समुत्सार्यतां, भूयात्ते सकलेप्सितार्थतरणिः, कर्तव्यचिन्तामणिः ॥ 29 ॥ (पञ्जिका ) अस्मिन् व्याकरणे . हैमे कारकप्रकरणे व्यापकद्वितीयाविभक्तिः केन सूत्रेण स्यात् खलु इत्ययं प्रश्नः । तदुत्तरकृते अयं पुरः प्रदयमानः पन्था वर्तते, तत्पथेन तत्सूत्रमानेयम्, स च मार्ग:-'कर्तव्यचिन्तामणिः' इत्येतद्रूपो नतोन्नतः, नव्यः, अविसर्गो वर्तते । इत्येतावद कथनेऽपि यदि तव बोधो न भवति तदा चिन्ता दूरीकरणीया । यतस्तवायं कर्तव्य Page #38 -------------------------------------------------------------------------- ________________ [13] 1 चिन्तामणिः सकलसभी हितपदार्थप्रकाशक सहस्रकरो वित्तीर्णोऽस्ति । उपरि नतोन्नतः, नव्यः अविसर्गः, चिन्ता इस्वेतदर्थविशेषद्योतकमव सेय्म्॥29॥ [ शालिनी ] धातोरर्थः किं मल्लक्षणोक्तः, कस्मान्नाना नो विशेष्यं विशिष्टम् । क्लीबं कस्माजायते जातु नित्यं, स्मारं स्मारं प्रोच्यतां सूत्रमुच्चैः ॥ 30 ॥ ( पञ्जिका ) (1) व्याकरणशास्त्रोक्तो धातोरर्थः कः ? (2) कुतो विना विशेष्यं विशिष्टं न स्यात् ? (3) निश्यशो नपुंसकलिङ्ग कुतो भवति नु ? एतदर्थावगमकं सूत्रं स्मृत्य स्मृत्वा तारस्वरेण प्रोच्यताम् ॥30॥ [ अनुष्टुप् ] श्यामगजो ङसि प्रान्तो नूत्नाधिकरणेऽन्तिमः । पर्यायवचनैर्वाच्यं सूत्रं कारकसास्कृतम् ॥31॥ ( पञ्जिका ) , स्थाप्यः (1) श्यामगजपर्यायशब्दः पञ्चम्येकवचनङ सिप्रत्ययान्तः प्रथमः (2) ततश्च नूतनाधिकरणवाचकशब्दः सप्तम्येकवचनः प्रान्ते निवेश्यः एव कृते यद्भवेत् तत् सूत्रं कारकसत्कं वर्तते, किं तत् ? कथ्यतामिति ॥ 31 ॥ [ शिखरिणी ] तवर्गान्त्यो वर्णो यदिः च करणीयोऽस्ति चरमटवर्गस्य स्थाप्यः परमिह न सोऽन्ते कुचन । पदं चैकं कार्य र पॠपरतोऽमुं विरचयेच्छसायुक्ताः कार्या न लचटतवर्गा व्यवहिताः ॥ 32 ॥ ( पञ्जिका ) नकारो नकारात्मना परिणमनीयोऽस्ति तदर्थ मुक्तो विधिविधेयः Page #39 -------------------------------------------------------------------------- ________________ [14] (1) नो न स्थाप्यः कदापि प्रान्तभागे । (2) भिन्नपदे. नकारो नैव रक्षणीयः । (3) रेफ-षकार-ऋवर्णेभ्यः परः स नकारः करणीयः । (4 निमितनिमित्तिनोमध्ये च-छ-ज-झ-ब-ट-ठ-ड-ढ-ण-त-थ-दध-न-ल-श-से-त्यष्टादशाक्षराणि व्यवहिततया न कार्याणि । सूत्रतो ऽयमर्थः प्रब टीकार्यः ॥ 32 ॥ [ उपजातिः ] विना विना मध्यलघूकृतोऽन्त्यो, द्विरुक्तिमाप्तोऽत्र धृतो विनाशः । नशो नकारस्य णकारताय, तूर्ण त्रिवर्ण वद सूत्रमुक्तम् ॥ 33 ॥ ( पञ्जिका ) विवणे वियुक्ते मध्यमवर्णस्य लघुत्वे कृते, अन्त्यवर्गस्य द्विर्भावें आपादिते सति 'विनाशः' इत्यस्य यत् स्यात् तत् सूत्रं नशधातो कारं णकारं विधत्ते, वर्णत्रयात्मकं तदत्रोक्तं सूत्रं सत्वरं ब्रहीति ॥ 33 ॥ . [ द्रुतविलम्बितम् ] . भवति कुत्रं नरत्वमनावृतं, क रमते ग्रहजं दिनसप्तकं । अमुखवर्णगणः क प्रकाशते, स्मर मनोरमलक्षणमक्षतम् ॥ 34 ॥ ( पञ्जिका.) (1) पौरुषं प्रकटं क वर्तते ? (2 ग्रहजनितं वासरसप्तकं कस्मिन् विलसति ? (3) अकारादिवर्णसमूहः कुत्र चकास्ति । उत्तरत्रितयकृते सुन्दरं सम्पूर्ण व्याकरणं स्मृतिमानयेति ॥ 34 ॥ [ अनुष्टुप् ] कुयुर्विमध्यमाः कस्मिन् , दानं ध्यानं विमध्यमम् । कस्मिन् विभक्तयोऽधातो, कस्मिन्नर्थाश्वकासति ॥ 35 ॥ ( पञ्जिका ) ( 1 ) किनिमित्तं विमध्यमा जना दानादिकं विमध्यमं विदध्युः ? Page #40 -------------------------------------------------------------------------- ________________ [ 15 ] इह जनाः षड्विधाः, उत्तमोतमाः, उत्तमाः, मध्यमाः, विमध्यमाः, अधमाः, अधमाधाश्च । तेषु- 1- ये स्वहितं सम्पूर्ण साधयित्वा परहितायोद्यतारा प्रथमाः । 2- ये स्वात्महितमेव साधयन्ति ते द्वितोयाः । 3- ऐहिकमुपेक्ष्य ये पुनरामुष्मिककृते यतन्ते ते तृतीयाः । 4- ऐहिकमनुपेक्ष्य पारत्रिकं सम्पादयन्ति ये ते तुर्याः । 5- ये परत्र हितमुपेक्ष्यहिकोद्यतास्ते पञ्चमाः । 6- ऐहिकपारत्रिकविकला ये ते षष्ठाः । (2) धातुभिन्ने क विभक्तयो भवन्ति ? (3) अर्थवत्त्वश्च कुत्र ? सूत्रमुपादीयताम् ॥ 3 ॥ . [ अनुष्टुप् ] नैयायिकैमतं ज्ञान-साधनं किमणूच्छितम् । गीतायां चञ्चलं गीतं, किन्तत् स्मरतु सूत्रतः ॥ 36 ॥ ( पञ्जिका ) . (1) ज्ञानकरणोपयुक्तमणुप्रमाणं न्यायशास्त्रकोविदः किं मतम् ? (2) गीतायां चञ्चलं किं गीतमारते ? सूत्रं स्ण्स्मृत्योच्र्माप्य्तामिति॥36॥ _[ वसन्ततिलका ] स्याद्वा नरस्य नरतो विभिदोच्चपुच्छात्. पिच्छाद्विभान्ति शिखिनस्तुरगाश्च पुच्छात् । जोवाः पुनः कतिपये विषमा द्विपुच्छात् , स्वाङ्गात् स्त्रियां भवनि डोर्ननु वाऽत्र पुच्छात् ॥ 37 ॥ . ( पञ्जिका ) मटस्य मनुष्यादन्तरं लम्बायमानदीघलाकुलतो भवेत् । कलापिनः पिच्छकलापतः शोभन्ते हयाश्च पुच्छतः । केचन मत्स्यविशेषाः क्षुद्रजन्तवः पुनः पुच्छद्वयतो विचित्रा भवन्ति, स्वाङ्गतः पराव पुच्छशब्दात् स्त्रीलि अत्र हैमव्याकरणे डीप्रत्ययः खलु जायते ॥ 37 ॥ Page #41 -------------------------------------------------------------------------- ________________ [ 16 ] [ मन्दाक्रान्ता ] - प्रातःकाले प्रसरति रविर्दीप्तिमान कुत्र भागे; सायंकाले पुनरपि भवेत् किश्च तस्यापरस्याम् । श्रेयःकाले वितरति पदं कीदृशं कर्मनाशः, सूत्रं हैमं प्रतिवद यदि व्याकृती व्याकृतिस्ते ॥ 38 ॥ . ( पञ्जिका ) (1) प्रभातसमये रश्मिसहस्रपरिकरितः सूर्यः क भागे प्रसारमादधाति । (2) सायंसमये सूर्यस्य पुनरपि पश्चिमायां दिशि किं स्यात् ? (3) निःश्रेयससमये सकलकर्मविध्वंसः कीदृक् स्थानं ददाति । यदि तव व्याकरणविषये वैशयं वर्तते तदा हैमलक्षणोपलक्षितं सूत्रं प्रत्याचष्टाम् ॥ 38 ॥ [अनुष्टुप् ] . . .. समीपे परमात्माऽऽस्ते, विनाध्यास न दृश्यते । अस्ति सूत्रं समीपे ते, विनाऽन्यासं न दृश्यते ॥ 39 ॥ ( पञ्जिका ) परमात्माईन् समीपस्थित एवं वर्तते परन्तु अध्यासं विशदाभासं विना न प्रत्यक्षीभवति । एवमेव तव सूत्रं 'समीपे' वर्तते परम् अभ्यासं मननमन्तरेण न खलु ज्ञायते ॥ 39 ॥ . [ अनुष्टुप् ] राजते मुदिरः कोहा, कीदृग् वर्णेन कजलः । कृनान्तानेहसोमृत्योः, कः शब्दो वद लक्षणम् ॥ 4 ॥ . ( पञ्जिका ) . (1) कीडशो वारिदः शोभते ? (2) मषीपुञ्जो वर्णेन कीदृशः Page #42 -------------------------------------------------------------------------- ________________ [ 17 ] (3) यमस्य समयस्य मरणस्य चैकं नाम किम् ? व्याकरणं विचार्य सूत्रतः प्रतिवचनं वद ॥40॥ [ अनुष्टुप् ] आद्यः किमस्ति प्रत्यक्षे- समीपे मध्यमान्तिमौ । स्पष्टमुक्तमिदं सूत्रं पक्षरं किन्न बुध्यते । 41 ॥ ( पञ्जिका ) तादृशमक्षर त्रितयात्मकं सूत्रं वर्तते यस्य प्रथमं किम् अस्ति, द्वितीयतृतीये क्रमशः प्रत्यक्षे समीपे च स्तः, एवमन्वेषणीयं सूत्रं स्पष्टमुक्तं भवति, अथापि किं न ज्ञायते ? ज्ञातेन तेन भवितव्यमिति ॥ 41 ॥ [ अनुष्टुप् ] विक्षेपे ध्यानिनो भग्नाः, संक्षेपे ननु भूभृतः । निक्षेपे भूसुराः सक्ताः, सूत्रं किमुपमर्जितम् ॥ 42 ॥ ( पञ्जिका ) विक्षेपे चित्तस्य जाते सति ध्यानमग्ना भग्ना भवन्ति । संक्षेपे सति लाघवे सम्पन्ने राजानो नगाश्च भग्नाः स्युः । ब्राह्मणः निक्षेपे संप्रहे सक्ताः सन्तो भग्ना जायन्ते । अत्र सूत्रमुपसर्गीभूत किमाकलितं वर्तते; अर्थात् व्याद्युपसर्गत्रयमपास्य तत्स्थाने किं स्थापिते सति सूत्रं प्रादुर्भवतीति ॥42॥ [ अनुष्टुप् ] पाल्यते सद्गृहस्थेन, कुमारः श्रमणादिना । व्रतिना हन्यते कामं कुमारः श्रमणादिना ॥ 43 ॥ : ( पञ्जिका ) द्वितीयाश्रमस्थितेन सज्जनेन कुमार: किशोरः परिश्रमप्रभृतिना संरक्ष्यते, अथाहिंसादित्रतत्रातधारिणा मुनिप्रमुखेन कुमारः कलुषित - Page #43 -------------------------------------------------------------------------- ________________ [18] स्मरः बाढं ध्वंस्यते । सूत्रमत्र व्यक्तं वर्तते ॥ 43 ॥ | [ द्रुतविलम्बितम् ] नयति कस्तनयं नयवर्त्मना, ननु कया तनया विनयायिता । भवति विश्व विकल्पकमव्ययं, स्मरतु सूत्रममर्त्यंगिराङ्कितम् ॥44॥ ( पञ्जिका ) (1) पुत्रं नीतिमार्गेण को नयति ? (2) पुत्री विनयकलिता कया किल क्रियते ? (3) विकल्पार्थकमव्ययं किं स्यात् ? संस्कृतवागनुरूपं सूत्रं संस्मृत्य प्रतिवचनत्रयमाकलनीयम् ॥44॥ [ शालिनी ] वृद्धो यूना नैति तन्मात्र भेदे, चार्थे द्वन्द्वः स्याम किं दुःसहोक्तौ । स्त्री पुंवच प्राप्नुयान्न प्रभुत्वं, किं क्षेपे स्याद्धीनसत्वस्य हानिः ॥ 45 ॥ ( पञ्जिका ) वृद्धत्वमात्रविभेदे सति जराजर्जरितो वयस्थेन सह न संयाति, यद्वा वृद्धत्वमात्रान्तरे सति वृद्धो ना पुरुषः तरुणेन सहान्यप्रकारे रेतिसङ्घटते, समानशीलयोवृद्धवयस्थयोवृद्धत्वं न मैत्रीविघटक मितियावत् । अर्थ-वन-विषये दुःसहोक्तौ - कठोरवचने द्वन्द्वः - विरोधः सङ्गर किं न स्वाद ? स्पादेव, अथवा अर्थे सति वैभवे विद्यमानेऽसावचने केनाप्युक्ते सति तेन सह किं द्वन्द्वो न स्यात् ? स्यादेव । चार्थे इतरेतरयोगरूपार्थे - अर्थात्- परस्पर मेकत्रीभूते जनसमूहे दुःसहोकौ द्वन्द्वः किं न स्यात् ? स्यादेव । पुरुषो यथा प्रभुत्वं-स्वामित्वं तीर्थपतित्वं वा प्राप्नु Page #44 -------------------------------------------------------------------------- ________________ . [ 19] याव , तथा स्त्री न, स्वामी पुरुष एव भवति, अर्हन्नपि ना किल स्यात् । नतु स्त्री कदापि स्वामिपदं जिनपतिपदश्च प्राप्तुमीशा । हीनसत्त्वस्यक्लीवस्य क्षेपे तिरस्कारे विहिते सति किं हानिः स्यात् ? गौरवरहितस्य तस्य किं गौरवमपेयाव ? न किमपीति यावत् ॥ 45 ॥ [ दुनविलम्बितम् ] जगति को गतिसत्वबलाधिकः, कुलमलक्रियते विमलं कया । प्रतिवचोवचनं रचनोडुरं, मधुरमर्थधुरंधरसूत्रतः ॥ 46 ॥ . .. ( पञ्जिका ) .. (1) गमने सत्त्वगुणे वीर्ये चाधिकः कः स्याद्विश्वे ? (2) अमलं भवनं कुलश्च कया विभूष्यते ? गुम्फोद्धतं प्रियं सदर्थावहमुत्तरवचन सूत्रतो धर । यद्वा अर्थप्रकाण्डसूत्रात् प्रतिवचो वचनमाप्यमिति ॥ 46 ॥ . [ आर्या ] कालमनन्तं भ्रान्तो, बन्धादरितस्य नित्यवैरस्य । / आत्मानन्तवीर्य प्रयुज्य लघु नित्यवैरं स्य ॥ 47 ॥ - (पञ्जिका ) अयि आत्मन् ! त्वं तव सनातनवैरवतः कर्मणः पापस्य सम्बन्धात् अनन्तं कालं यावद् भ्रान्तोऽसि । अधुनाऽनन्तं सामर्थ्यमुपयुज्य त्वरितं नित्यवैरं विनाशय, निजैश्वर्यमधिगच्छेतियावद । नित्यवैरस्येति सूत्रं प्रस्तुतं प्रस्तुते, अनुस्वाराद्याधिक्यस्य यमके न दोषावहत्वमित्यवसेयम् ॥ 47 ॥ 1 [वसन्ततिलका ] __ कालेजतः शरदिजाज्ज्वरतो विभीयाद्, रटति प्रावृषिजाद्विकारात् । Page #45 -------------------------------------------------------------------------- ________________ [20] देवाः सदैव दिविजे ललिते रमन्ते, प्रोक्ताक्ष सम्मित प्रयोगकृते यतन्वाम् ॥48 ॥ ( पञ्जिका ) समयसम्भवाच्छारदात्तापतोऽप्यवश्यं भयं विदध्यात् । यतो हि समुपेक्षितः स चिरकालं न स्पर्धात । भेकः प्रावॄतुसम्भवाद्विविधविकारकारणात ड्रौं ड्रौं इति शब्दायते । रोंये विविधर मणीयविलासे सर्वदा सुधान्धसो विलसति । उत्तरादत्रयोक्त-कालेज-शरदिजवर्षासु प्रावृषिज - दिवि जात्मक प्रयोगपञ्चक्र साधनार्थं यत्नो विधीयताम् । केन सूत्रेण प्रोक्तप्रयोगसिद्धिर्भवतीत्युच्यताम् ॥48॥ [ मालिनी ] रसरुधिरविमुक्तं भाति केषां शरीरं, रसभरभरितः किं काव्यविज्ञाय पाठः । अभिमतमभिधानं श्रीविहीनस्य कीदृक्, स्मरतु लघु तृतीयाध्यायपादं द्वितीयम् ॥ 49 ॥ ( पञ्जिका ) (1) रसरक्तादिधातुसप्तक रहितं शरीरं केषां राजते ? (2) साहित्यमर्मवेदिने रसनिकर करम्बितः पाठः किं स्यात् ? (3) मूर्खस्य तादृक् नाम किमस्ति यत्तस्मै अपि रोचते ? एतदर्थ हैमव्याकरणतृतीयाध्यायस्य द्वितीयं पादं सत्वरं स्मरणपदवीमानीयताम् ॥49 ॥ [ वसन्ततिलका ] आद्यद्वयेन विषमो न भवेजगत्या - मन्त्यद्वयेन वचनार्थवचो बहुवे । आद्यान्त्यवर्णवशतः कमलाकरः स्यात्, सूत्रं किमत्र चतुरक्षरमक्षरज्ञ 1 ॥ 50 ॥ Page #46 -------------------------------------------------------------------------- ________________ [ 29 ] ( पञ्जिका ) यद सूत्रस्याद्याक्षरद्वयेन पृथिव्यां विषमार्थो न जायते, अन्तिमाक्षरयुगलेन वचनार्थक शब्दस्य प्रथमा बहुवचनरूपं भवति, आदिमान्तिमवर्णद्वययोगेन यद्भवति तेन कमलाकर तटाकोऽभिधीयते । तादृशं वर्णचतुष्टयात्मकं सूत्रं किमस्ति तद् अथि अक्षरविज्ञ-साक्षर ! वदेति शेषः ॥50 ॥ [ पृथ्वी ] यदी पर माक्षरो भवति वै विशेषार्थ को, द्वितीययुगलाक्षरे सति जयोऽथवा निश्चयः । अनन्तिमपदे पुनः कलहकर्म नित्यं भवेतो युगलाद्दिवि स्थितिभृतोऽस्ति सूत्रं स्मर ॥ 51 ॥ ( पञ्जिका ) यस्य सूत्रस्यादिमो वर्णो विशेषार्थद्योतको वर्तते । द्वितीययुगले गृहोते सति जयो निश्चयो वा भवति । अन्तिमवर्णमपहाय यत्पदं भवति तत्र सति सदैव कलहक्रिया भवति । तृतीय युग्मवर्णतो यत्पदं स्यात्तदमरवाचकं प्रथमा बहुवचनं विसर्गे सति स्यात् । एतदनुगमकं सूत्रं स्मृत्वा ब्रूहि ॥ 51 ॥ [ अनुष्टुप् ] अस्ति सूत्रं नवं वाचि प्राचि विप्रं विभाव्यते । अचिरं तदरं ज्ञेयं, यदि व्याकरणं कृतम् ॥ 52 ॥ ( पञ्जिका ) ' व' विरहितं 'वाचि' सूत्रं वर्तते । 'प्र' त्यक्तं 'प्राचि' सूत्रं समस्ति । 'अचिरम् ' रविधुरं सूत्रं भवति । यदि शब्दशास्त्रं हैमं दृढमभ्यस्तं तदाऽरं तत् सूत्रं वदेति ॥1॥ Page #47 -------------------------------------------------------------------------- ________________ [ 22 ] [ मन्दाक्रान्ता ] कान्तोऽकान्तो नव इह नवः सद्विलोडसद्विलोस्सौं, क्षान्तः क्षान्तः स्वरससरसोऽनृत् तथा सूनृतश्च । सूत्रव्यक्तीकरणकुशलो मानसे सभिरूतः, शब्दापः संशरणशरणं सेव्यतां कल्पवृक्षः ॥ 53 ॥ ( पञ्जिका ) शब्दात्मकापः संझरण निकेतनं कल्पवृक्षः स्वाभिमतसूत्रप्रकटीकरणनिपुणो मानसे सन्निरूढोऽस्ति स सेव्यताम्, सूत्राविष्क्रियताम् । कीरशोऽयमास्ते ? कान्तोऽप्यकान्तः ककारविमुक्तः, दुःखविनाशकरणच । ववर्णविरहितस्तथाऽत्र प्रकरणे नवीनः । सद्विगतलकारः, अथ चाविद्यमानबिलः । क्षाक्षरविकलितः क्षमान्वितः, स्वरसतया रसोपेतः, ऋता मुक्तः, सत्यस्वरूपश्च आस्ते । कल्पवृक्षः उक्तविशेषणविलसितः सम्यविचारचर्चामापाते तदा सूत्रं व्यक्तं भवेदेवेति सुनिश्चितम् ॥53॥ [ अनुष्टुप् ] क्रियाकलापदाही कः कश्च विश्वासभञ्जम । देरित्यादि सिद्धयर्थं सूत्रं किमुपयुज्यते ॥ 54 ॥ ( पञ्जिका ) सूत्रं यत्पदानकमास्ते तत्पदार्थः स क्रिया समूह विनाशकः । अथ च प्रत्ययविघटको भवति । देभतुः, देमुरित्यादिरूपसिद्ध सूत्रमिदं समुपयुज्यते । तद्वै किमस्ति ? उच्यतामिति ॥ 54 ॥ | [ उपजातिः ] वदेत् स्वरः को जननीं सुमेषोः, समुच्चयार्थ किमिहाव्ययं स्यात् । समूहवाची प्रकटः स्वरः कः, सूत्रं चतुर्थात् स्मृतिमानयन्तु ॥ 55 ॥ Page #48 -------------------------------------------------------------------------- ________________ [ 23 ] ( पञ्जिका ) (1) स्मरस्य सवित्री क एकः स्वरोऽभिदधाति ? (2) समुच्चयवाचकमव्ययं किमस्ति ? (3) समूहार्थः शब्दः कः प्रसिद्धः ? एतत्त्रयमेकीकृतं सत् यत् स्यात् तव सूत्रमत्र । किं तत् ? चतुर्थाध्यायतः सूत्रमिदं स्मरणविषयमानयन्तु ॥ 5 ॥ [ अनुष्टुप् ] निषेधविधानार्थ, तुर्याध्यायव्यवस्थितम् । व्यञ्जनादिविसर्गान्त-सूत्रमत्र विचार्यताम् । 56 ॥ ( पञ्जिका ) वृतां निषेधकार्यकरणाय चतुर्थाध्याये वर्तते सूत्रम्, व्यञ्जनशब्दादिमं विसर्गचरमञ्च तत् विचार्योच्यतामिति । / 16 / / ___ [ अनुष्टुप् ] द्विजिह्वः सूत्रता याया-दद्वितीयो भवेद्यदि । द्वितीयत्वेऽक्षरः स्पष्टं, शब्दशास्त्रं विदाकुरु ॥ 57 ॥ _ (पञ्जिका ) 'द्विजिह्वः' शब्दः सूत्ररूपेण परिणतो भवेद्यदि द्वितीयवर्णस्ततो विघट्यते, तस्थाने च 'वे' वर्णः स्थाप्यते । एवञ्च हैमशब्दानुशासनं स्पष्टमवबुध्यतामिति ॥ 57 ॥ . [वसन्ततिलका ] . आधत्रयेऽन्तिमयुगे परिवर्तिते यत् , स्यात्तत्र पङ्कजजनिर्विशदा च राका । तुर्यद्वयं तु गमने यदि वा प्रयातो, .... नाबान्तिमा द्वलपमेति वदन्तु पत्रम् ॥ 58 ॥ Page #49 -------------------------------------------------------------------------- ________________ [ 24 ] ( पञ्जिका ) अस्ति तादृशमेकं सूत्रं यदीयाद्याक्षरत्रयमादाय यत् स्यात् तत्रादि भिन्नवर्ण युगले स्थानपरिवर्तनं विधेयमेवश्च सति यद् भवेत्तत्र कमलानां समुत्पत्तिर्भवति पूर्णिमा च चकास्ति । सूत्रस्य चतुर्थपञ्चमवर्णसङ्घटने यत् स्यात् तत् गमनवाचकशब्दसप्तम्येकवचने प्रसिद्धमथवा यातार्थकपुंल्लिङ्गशब्दप्रथमाद्वितीयाद्विवचने व्यक्तम् । सूत्रस्थं चरमपदं चेद 'नाऽऽनुगतं तदा ततो वस्तुमात्रं विध्वंसमायाति । एतव सूत्रं किमिति विभाव्यम् ॥ 18 ॥ / द्रुतविलम्बितम् ] नयनसायकरुद्रमितस्वग, इदशकं नवकं पुनरस्य मुः। नुतियरा कटगं दधहं वडं, विति लुगं विदधाति वदन्तु तत् । / 59 ॥ (पञ्जिका ) यत्र सूत्रे नयनमितः-द्वितीयः स्वर: आकारः, सायकाङ्क:-पञ्चम उकारः, रुद्रसङ्घयः एकादश एकारः, इति त्रयः स्वरा एकैकाः । इकारस्य दशकम् अस्य नवकम् मुः-मपञ्चकम्, नु-नपञ्चकम् , ति-तत्रयम्, य-यकारैकम् , रा-रद्वयम् , क-कैकम्, ट-टैकम् , ग-गैकम् , द-दैकम् , धधैकम् , ह-हैकम् , व-वैकम् , u-कम् इति सर्वे वर्णाः सन्ति । a9 A-1, i-10, u-1, e-1, क-1 ग-1, ङ-1, ट-1, त-3, 6-1, ध-1, न-5, म-5, य-1, र-2, व-1, ह-1 इत्येवं सर्वेऽष्टादशविधा षट्चत्वारिंशन्मिता वर्णाः भवन्ति । सूत्रं च यत् किव-दिप्रत्यये परे लुक्कार्य करोति । तत्सूत्रं किमस्ति तद्वदन्तु भवन्त इति । / 59 ॥ [अनुष्टुप् ] . स्मरारातौ स्म्रे। सव्ये, रम्ये स्तनप्रतीपयोः । कोशे नियोजयन् शब्द, चित्रं सूत्रेऽन्यथाऽकृत ॥ 6 ॥ Page #50 -------------------------------------------------------------------------- ________________ [25] ( पजिंका ) __अनेकार्थ संग्रहाभिधाने कोशे श्रीमद्भिहमसूरीशैस्तादृश एकः शब्दो निरूपितोऽस्ति, यस्य स्मरारातिः, स्मरः, सव्यः, रम्यः, स्तनः, प्रतीपम् इति षडा जायन्ते; परं व्याकरणे तैरेव सूरिवयः स एव शब्दो भिन्नरूपेणोक्तार्थत्यागेनान्यार्थशापकत्वेन नियोजितो वर्तते चित्रमेतत् । कः स शब्दः सूत्ररूपस्तद्विचार्योच्यतामिति 60 ॥ . [ हरिणी ] प्रथममिह य-उछदस्य स्या-अलिङ्गजसन्तिमं, द्वयमथधृतं तस्यैवैकं वचश्च तृतीयया । चरमयुगलं प्रान्तकं वा विकन्पकमव्ययं. वदतु विशदं सूत्रं विद्वन् ! प्रगृह्य चतुर्थनः ॥ 61 ॥ (पञ्जिका ) . (1) प्रकृतसूत्रस्याचावयवो यच्छब्दस्य पुंसि प्रथमावहुवचनं भवति । (2) सूत्राद्याक्षरद्वयं चेदुपात्तं तदा यत्सत्कं तृतीय कवचनं स्यात् । (3 चरमवर्णद्वयं सूत्रसत्तमन्त्यमेकमक्षरमथवा गृहीतं सद् विकलार्थावगमकमव्ययं भवेत् ! चतुर्थाध्यायतो गृहीत्वा विशदं सूत्रं वदतात अयि विद्वन् ! ॥ 61 ॥ - [ अनुष्टुप् ] वर्गभिमाक्षर द्वन्द्व - मन्तस्थान्तमनादिमम् । ऊष्माक्षरादिमं धुर्य, स्वावौदाच लक्ष्यताम् ॥ 62 / / (पञ्जिका) अस्ति सूत्रमेकमेताहग यत्र वर्गीयो नैकोऽपि वर्तते व्र्न्न्ः। अथ च तद्वर्णद्वयविलसितम्, तत्रान्तो वर्णोऽन्तस्थातुर्यः । अथ च प्रथम Page #51 -------------------------------------------------------------------------- ________________ [26] ऊष्माक्षराणां प्रथमः । तौ द्वावपि वर्णों क्रमश औकाराकारस्वरसंवलितौ स्तः । सूत्रं लक्षितं भावीति ॥ 62॥ [ शार्दूलविक्रीडितम् ] स्यादाद्याक्षर मुक्त मूर्ध्वगतिकं, प्राज्ञत्वसम्पादकं, ज्ञात्यर्थादिगमं विमध्यमपदं, तमुप्रत्ययान्तं मतम् । अन्त्येनाघटितं स्वार्थवचनं, ङथन्तं श्रुतं लक्षणे, चेतु तृतीय चरणे, दक्षोऽसि तूर्ण वद ॥ 63 ॥ ( पञ्जिका ) ताह सूत्रं किम् ? यस्य प्रथमवर्णे त्यक्ते सति यद्भवति तदूधर्ध्वगति चेत् प्रज्ञापरिवर्धकं स्यात् । मध्यमाक्षर विरहितं यत् पदं तत् ज्ञातिधनप्रमुख बोध कतस्प्रत्ययान्तरूपं सम्मतम् । चरमवर्णविघटितं यत् स्यात् तत् शब्दवाचक सप्तम्येकवचनङिप्रत्ययान्तं भवति । व्याकरणे वर्णमालायां च प्रसिद्धं तद । चेद श्रीसिद्धहेमचन्द्रशब्दानुशासनरकचतुर्थाध्यायतृतीयपादे कुशलोऽसि तदा शीघ्रं ब्रूहि ॥63 ॥ [ उपजातिः ] 9 स्वादौ तुदादौ च चुरादिके यः क्रयादौ भवेद्धातुरिहाग्रिमः सः । वागर्थकाद्यैकवचो द्वितीय-स्ततोऽनुमुक्तोऽनुदितः किमस्ति ॥ 64 ॥ ( पञ्जिका ) 1 तादृशमत्रास्ति सूत्रं यदीयप्रथमो वर्णोऽस्ति धातुरूपः । स च धातुः स्वादिगणे, खुदादिगणे, चुरादिगणे, क्यादिगणे च वर्तते । द्वितीयवर्णो वाणीवाचकशब्दस्य प्रथमैकवचनरूपनिरूपित आस्ते । अत्र विसर्गे ज्ञेयः । सूत्रे विसर्गविरहो न दूषणम्, अपितु शब्दचित्रत्वाद्भूषणमेव । ततोऽनुरहितोऽनुदितः समस्ति । किमस्ति सूत्रमुच्यतामिति ॥64 ॥ Page #52 -------------------------------------------------------------------------- ________________ [ 27 ] - [अनुष्टुप् ] सूत्रमपाहतं. पकौ, कवौ सूत्रमनाहतम् । कादि वावन्तिमं सत्र, त्रियोक्तं किम बुध्यते ॥ 65 ॥ (पञ्जिका ) पकारेण आहतं न पकौ इति सूत्रम् । अकारेण नादृतं कबौ इति सूत्रम् । काचं वो इत्यनाचं सूत्रम् । एवं त्रिवारमुक्तम् तथापि किं बुध्यते न वा ? बुध्यते चेद किन्तद्वदेति ॥ 65 ॥ [ उपजातिः ] युद्धे महामारतनाम्नि जाते, युधिष्ठिरं केऽनुसृता यविष्ठाः । सम्भाविते किं स्वजनेन पार्थ, शोकोऽनुयातो हरिणा हतश्च ॥ 66 ॥ (पञ्जिका ) . (1) महाभारताभिधाने महासङ्गरे सम्प्रवृत्ते धर्मराज के लघुभ्रातरोऽनुगता आसन् ? (2) अर्जुनं निजसम्बन्धिवर्गेण भीष्मद्रोणादिना किं कृते सति शोकः प्राप्त आसीद ? गीतगीतेन कृष्णेन च स शोको दूरीकृतोऽभूव ? अनोत्तरे यवपदं तस्यापकृष्टपक्षाश्रयणरूपोऽर्थः संवेयः ॥ 66 ॥ [ शार्दूलविक्रीडितम् ] सङ्ख्याहः क्षणदाश्च कारदिवसो, दोषा तथा माः प्रमा, कर्नाद्यन्तलिविक्षपारजनयो, नान्दी दिनारूविभाः । वित्रानन्तधनुर्दिवा बलिनिशा, जहा च बाहुलिपिभक्तिः क्षेत्रमितीत्थमेकविकला, त्रिंशत्तराष्टः कृगः ॥ 67 ॥ ( पञ्जिका ) सख्यादय एकोनत्रिंशच्छब्दा. सन्ति, ततः कृग्धातोः टः प्रत्ययो Page #53 -------------------------------------------------------------------------- ________________ [ 28 ] भवति । ते हि सर्वे शब्दा अत्र शार्दूलविक्रीडिते स्पष्टं विज्ञेया इति ॥ 67 ॥ [ अनुष्टुप् 1 यस्मिन् सूत्रे सुगधीश - महाव्याधी निपातितौ । विराजतः सदा शुद्धौ विद्वन् ! तनिपुणं स्मर । 68 ॥ ( पञ्जिका ) सुरपति - महारोगौ यच्छन्दतो ज्ञायेते तौ द्वौ यस्मिन् सूत्रे निपातितौ सन्तौ सर्वदा शुद्धौ शोभेते, तत् सूत्रम् अयि साक्षर ! विशदं स्मरतात् ॥68 ॥ [ वंशस्थम् । पुगे द्वितीयैकवचो वचोऽर्थे, रवेः सुतः स्यात्प्रथमैकवाग्वृतः । मुनीश्वरा यत्र दधुमहामहं त्रयं नियुज्य स्मर हैमलक्षणम् ॥ 69 ॥ ( पञ्जिका ) यत्र सूत्रे प्रथमं वाणीवाचकशब्दस्य द्वितीया विभक्त्येक वचनरूपनिरूपितं पदं वर्तते । तत आदित्यात्मजांभिधायकः प्रथमैकवचनस्थितोऽस्ति । तत्परतो यदास्ते तत्र मुनिवराणां महोत्सवो जायते । एतवत्रितयमेकत्र संयोज्यम् । एवन हैमशब्दानुशासनस्य सूत्रं प्रकटं भावि । लघु स्मर्यतां किं तदिति ॥ 69 ॥ [ अनुष्टुप् ] अद्यान्वितं विधायैव - मनाममनरोभवम् । सूत्रं संसूत्रितं ज्ञेयं 'कामं विद्यापरो मत्र' ॥ 70 ॥ ( पञ्जिका ) 'कामं विद्यापरो भव' इति सूक्तपाद: सूत्ररूपेण विधेयः । एतदर्थमेवं कर्तव्यम् उक्तपादं द्यान्वितमद्यान्वितं विदधातु । एवमुक्तः स Page #54 -------------------------------------------------------------------------- ________________ [ 29 ] सामोऽस्ति सूत्रं स्वनामम् । स पुनररोभवान्वितः सूत्रमनरोभवम् । यदवशिष्टं तद्धि सूत्रम् । किं तदुच्यतामिति ॥ 70 ॥ [' शिखरिणी ] अहंकारः कारागृहम् गृहमार्यस्पृहित हृद्. विलासः सन्त्रासः समसुखसमुल्लामदहनः । 6पुः पुचौगणां गुणगणहराणामिति नवे, क्षिणु क्षिप्रं क्षैवं सवितरि नमस्कार उदिते । 71 / / ( पञ्जिका ) 1 अहङ्कारः - अभिमानः धर्म्यसमीहाहरण, कुत्सितालयरूपं बन्धनागारं वर्तते । विषयविलासः प्रशमानन्दोत्साहभस्मीभूतकरणसन्त्रासोऽस्ति शरीरं गुणसमूह सम्पन्नाशकानां स्तेनानां नगरमास्ते । इतीत्थं संसारस्वरूपे दुरन्तात्सम्पाद के सति नूतने नमस्कारे पचपरमेष्ठिनमस्कारात्मके आदित्ये उदयमाप्ते स्वमुन्मत्ततां सत्वरं दूरीकुरु । एवञ्च सामर्थ्ययोगान्निजैश्वर्यमवाप्स्यसि । अस्याश्च शिखरिण्यां प्रतिचरणप्रथमाक्षर सूक्तचर माक्षर सङ्कलने हैमीयं सूत्रं प्रादुर्भवतीत्यनुसन्धेयम् । 71 / / [ स्रग्धरा ] असासमानान्पुरुषबहुजं रूपमन्तर्नकार, पन्तं सच्छन्दजातं डिपरमिह मतं पुंसि सद्रूपम् । स्त्रीत्वे सम्बोधनान्तं प्रभवति च यतः सत्क्रियाप्रत्ययाली, साद्यत्यन्तं द्विषर्णं सुपदमनुपदं स्मर्यतां हैमसूत्रम् ॥ 72 ॥ ( पञ्जिका ) - (2) द्वचक्षरमास्ते सूत्रं तत्र मध्ये नकारे निहिते अस्धातोर्वतमानायां तृतीय पुरुषबहुवचनरूपं भवति (2) एत्रमेव नमभ्यं सच्छब्दस्य नपुंसकप्रथमा द्वितीयाबहुवचनं स्यात् । ( 3 ) नबिरहितं सूत्रं यथावत् Page #55 -------------------------------------------------------------------------- ________________ [ 30 ] सदसत्कं पुंलिङ्गे सप्तम्येकवचनं भवेत् । ( 4 ) स्त्रीलिङ्गे तु सम्बोधनैकवचनं विज्ञेयम् । (5) सूत्रतोऽतः प्रत्यया वर्तमानाया भवन्ति धातोः । (6) सूत्रमिदं साद्यत्यन्तं चास्ते । सत्पदात्मकमेतत् त्वरया स्मर्यतामिति ॥72 ॥ [ अनुष्टुप् ] अभिमान स्वरा यत्रा - न्तस्थान्त्यवर्गयुग्मकम् । व्यजनानां चतुष्कं च, सूत्रं तत् स्मर सत्वरम् ॥ 73 ॥ ( पञ्जिका ) सूत्रमस्ति तादृशं यत्र चत्वारि व्यञ्जनानि सन्ति, तान्यपि तवर्गपवर्गान्तस्थासस्कानि नेतराणि । अथ च अव्यतिरिक्तस्वरा न केऽपि, वत्सूत्रं संशोध्य स्मरतु भवान् इति ॥ 73 ॥ [ शिखरिणी ] पवर्गास्यं चाद्यं चरममिह तद्वर्गपरमं द्वितीयं तादीनां वलयघटक मध्यमपरम् । असंयुक्तं सर्वे भवति न च यद्रम्यमसमं, विसर्गान्त्यं सूत्रं वदतु विशदं लचणचण ! ॥ 74 ॥ ( पञ्जिका ) यत्सूत्रस्य प्रथमो वर्ग: पवर्गस्य चरमोऽस्ति, चरमश्च वर्णः पवर्गस्य प्रथमो वर्तते । तादीनां वर्णानां द्वितीयो वर्णः सूत्रेऽप्यस्ति द्वितीयः अपरो मध्यो वर्णस्तृतीयो वलयमध्यो वर्तते । न कोऽपि वर्णो युक्तोत्रास्ते, सूत्रस्य युम्मभिन्नवर्णसमुद्भूतः शब्दः सुन्दरार्थो न भवति, अन्ते विसर्गोऽस्ति । किन्तत् सूत्रम् ? अयि व्याकरणपटो ! बटो ! विशदं वदतात् ॥ 74 1 Page #56 -------------------------------------------------------------------------- ________________ जका ) [.31 ] [ अनुष्टुप ] गत्वरः मत्वरं जीवो, गत्वरस्त्वरया मदः । गत्वरः श्रीमतामर्थो, 'गत्वर!' स्मर गत्वरे । / 75 / / (पञ्जिका ) भवात्मा भवाद्भवान्तरे सत्वरं गमनशीलः, अहङ्कारो मगिति यायावरः, धनिनां धनं विनश्वरम् , गत्वरे प्रयोगे साधनीये 'गत्वरः' इति सूत्रमविस्मरणीयम्. / / 7 / / [ उपजातिः ] गत्यर्थकादन्तिमधातुरूपं, विध्यर्थमध्यकवचो यदस्ति । ततो निरस्तो ननु वत्सरश्चेत्, सन्धिं तदाधाय वदन्तु सूत्रम् ॥ 76 ॥ (पञ्जिका) आकारान्तगत्यर्थकधातोः सप्तमीमध्यमपुरुषैकवचने यदूपं भवेद तत् प्रथमं विज्ञेयम् । ततस्तकार-सकाराकाररहितवत्सरः स्थाप्यः सन्धि विधाय यद्भवेत् तत्सूत्रमरित प्रकृते । कीदृशं तव ? व्द्ताद्॥76॥ - [उपजातिः ] स्त्रियां यदो यत् प्रथमाविमक्ते-रेकत्वरूपं प्रथमं द्विरुक्तम् । सनः समस्तो यदि संवरः स्यात, सूत्रं समस्तं न तिरोहितं स्यात् । / 77 ( पञ्जिका ) यच्छब्दस्य स्त्रीलिङ्गे प्रथमैकवचने यद्रूपं तत प्रथम द्विवारं वाच्यम् , ततः संविकलः संवरः स्थाप्यः तथा च प्रादुर्भवेद् यत् तत् सूत्रं व्यक्तमिह । अत्र सूक्ते संसारे या काचन स्त्री वर्तते तस्या सर्वप्रकारेण संवरो यदि कृतः स्यात्तदा सर्वज्ञभगवदुक्तसूत्रवचनं तिरोहितं Page #57 -------------------------------------------------------------------------- ________________ [32] न स्यात, सार्वागमावगमाय स्त्रीपरित्यागो नितरामावश्यक इति यावत् । 77॥ 1 [वसन्तविलका ] माने गते प्रथमकाव्यरसो वियुक्तो, माने चकासति सति स्फुरते. पदार्थः । माने न गौरवर पैति सदासु विद्वान्, माने द्विवर्णवचनात् प्रविधीयते पञ् । 78 ॥ (पञ्जिका ) माने गर्वे दूरीमूते काव्यात्मनवरसमध्यस्थितः प्रथमः सम्भोगशृङ्गाराख्यो रसो वर्ण्यते । यद्वा मानेऽभिमाने गते-स्थितिमाप्ते जने विप्रलम्भः शृङ्गारो निरूप्यते । प्रमाणे परिस्फुरति सति पदार्थः * प्रकाशते । अहङ्कारे सति सभासु सुधीः सम्मानं न लभते । यद्वा सम्मानेन सुधीः समासु गौरवं लभते । 'माने' इति सूत्रतो वर्णयुग. लात्मतो 'घ' प्रत्ययो भवति ॥ 7 ॥ . _ [ अनुष्टुप् । 'अनं' समर्पिते सूत्रे, जायते यत् प्रियं वचः । वसन्ते विपरीतं तद्, वर्षास न विरुष्यते ॥ 79 ॥ (पञ्जिका ) तादृशमेकं सूत्रं वर्तते यत्र 'अनम्' इति समर्पिते सति यद्वचनं भवति तत् प्रियत्वेनानुभूयते । वसन्तौ तत् 'वसन्ते भ्रमणं पथ्यम्' इतिवचनाविरुद्धं स्यात् । वर्षौं तु 'वर्षासु च न गच्छति' इत्युक्तेनप्रतिकूलं भवति । तत् सूत्रं किम् ? तत् प्रोच्यताम् ॥ 79 / / . [ अनुष्टुप् ] - कारणं दुःखजातस्य, संसार एव कारणम् । कारणमिति समेष स्यात् कुगोऽनटि कारणम् ॥ 8 ॥ Page #58 -------------------------------------------------------------------------- ________________ [ 33 ] ( पञ्जिका ) कुत्सितरणरूपः संसारः खलु दुःखनिकरस्य निदानम् । कारणमित्यात्मकसूत्रेण कृग्धातोरनटि प्रत्यये सति कारणमिति रूपं भवति ॥80॥ [ अनुष्टुप् ] नर्मदां बोधयेआद्य - मनन्त्यं परमेऽर्थकम् । पादिशन्तं जसन्तं वा ज्ञातं चेद्रद नोऽचिरम् ॥ 81 ॥ ( पंजिका ) (1) प्रथमवर्णविरहितं सूत्रं नर्मदानदीवाचकं भवति । (2) चरमवर्णविमुक्तं तत् परमे इत्यर्थकं वर्तते । ( 3 ) पकारादिरकारान्तं यच्छन्दरूपं तचेज्जस्प्रत्ययान्तरूपनिरूपितं सद् वान्तं सूत्रं भवति । चेद्विज्ञातं वदतादस्माकमचिरेणेति ॥ 81 ॥ [ इन्द्रवज्रा ] 'कुत्राचलं सत् चलपत्र पत्रं, दृष्टे प्रिये काभिरतो वियुक्तः, धातोः कृतः मिष्यति सप्तमीष्टा । सूत्रं द्विवर्णं स्मर चित्र चित्रम् ॥ 82 ॥ ( पञ्जिका ) (1) चञ्चलं चलपत्रपादपपर्णं निश्चलं कस्मिन् विलोक्यते ? (2) विप्रयुक्तो जनः प्रियजने कुत्रावलोकिते सति स्याद प्रीणित: ? (3) अभिमताः सप्तमी प्रत्यया धातोः कुतः सूत्रतः सम्भवन्ति ? वर्णयुगलात्मकमाश्चर्यकरं सूत्रं स्मरतात् ॥82॥ . [ शालिनी ] पारावारे हूस्वतामादिभागे, तार्तीयीकं ह्स्वरूपं विदध्यात् । अध्यायेऽस्मिन् पञ्चमे सूत्रमुक्तं, तुर्ये पादे शोध्यतां बुध्यते चेत् 83 ॥ Page #59 -------------------------------------------------------------------------- ________________ [ 34 ] ( पञ्जिका ) 'पारावारे' इत्येतस्मिन् आद्योपान्त्ययोर्हस्वविधानाद् यद्भवेत् तत् सूत्रं व्याकरणेऽत्र पचमाध्यायचतुर्थपादे कथितमस्ति चेत्त्वया ज्ञायते तत् शोध्यताम् ॥23॥ [ प्रमाणिका ] द्वितीयपाऽद्वितीयया गृहस्थकमे सङ्गतम् । द्विरुक्तमत्र सूत्रत्रि - द्विविच्य सूत्रमुच्यताम् ॥ 84 ॥ ( पञ्जिका ) अनन्यया सहधर्मचारिण्या गार्हस्थ्यं समीचीनं भवति, ताहशार्थपरप्रथमार्धसूक्ते सूत्रं द्विवारं कथितमस्ति भोः सूत्रज्ञ ! विवेकं विधाय कथ्यताम् ॥84॥ तत् सूत्रं किम् ? [ मन्दाक्रान्ता ] अन्तस्थानां चरमपरत् किं ङसि प्रत्ययान्तौ मिष्टः स्वानः प्रभवति कुतः स्त्री शिशूनां मनोहृत् । किं विध्यर्थेऽदनकरणतो वादिमं धातुरूपं, सूत्रं सम्यक् स्मरणपदवीं स्थाप्यतामाप्यतां वा ॥ 85 ॥ ( पञ्जिका ) ( ) अन्तिम प्रथमः क्ष एवन्तस्थानां पञ्चम्येकवचनप्रत्ययान्तौ किम् ? (2) अबलानां बालानाञ्च मनोहारी मधुगे निनादः कुतः प्रादुर्भवति ? (3) भक्षणार्थकस्य धातोर्विध्यर्थतृतीय पुरुषैकवचनं वाप्रिमं किम् ? उत्त. प्रश्नत्रयार्थं सूत्रं स्मरणविषयीक्रियतां सूत्रच प्राप्यतामिति ॥85॥ [ शार्दूलविक्रीडितम् ] उचार्यात् किमु नामतो ङसिङसो रूपं पुरो वर्तते, कस्मिन् कोमलता yutaM'pi पशवो यान्ति द्रुतं वश्यताम् । Page #60 -------------------------------------------------------------------------- ________________ [ 35 ] का कालायसवाचकोऽविरहिता, शन्ते पुना राजते, सूत्रं तद्धितमत्र सत्वर सपा-दत्तां विधत्ता हितम् ॥ 86 ॥ . . (पञ्जिका ) . (1) वृषभार्थकानाम्नः पञ्चमीषष्ठयेकवचने यदूपं तत् प्रथम किमास्ते । (2) ततः कुत्र कोमले सति पशवोऽपि वश्या भवन्ति त्वरितम् । (3) अन्ते पुनर्लोहार्थकः शब्दोऽविकलितः को विलसति । शीघ्र तद्धित. प्रकरणस्थितं सूत्रमुपादत्तां हर्षश्च विधत्तामिति ॥ 86 / / [ इन्द्रवा ] अश्वस्य पल्या अनुरूपरूपो, गोवाचको धुर्म्य उपात्त आस्ते । ड्यन्तं ततो नाम धुरन्धरार्थ, वाच्यं प्रियं तद्धिनवाचि सत्रम् ॥ 8 ॥ ( पञ्जिका ) .. अश्वस्य सहधर्मिण्याः सदृशो वृषभाभिधायकः शब्दः सूत्रे पथममुपात्तो वर्तते । (2) ततः सप्तम्ये कवचनरूपं धौरेयार्थकं नामास्ते । तद्धितवाचकमभिमतं सूत्रं प्रोच्यतामिति ॥ 87॥ [ उपगीतिः ] इभ्यसुतः श्रीमानपि रागानटसत्ककन्यायाः । नृत्यति नटो नुं बंशं रूढों रक्ते न किं भवति । / 88 / / - अस्मिन्ननादिपाद-त्रयेऽनुसन्धीयतां सूत्र्म्। . ( पञ्जिका ) इलाचीतनयाभिधानः श्रेष्ठिपूनुर्धनवानपि नर्तकस्य तनयायाः प्रणयतो नतको भूत्वा वंशाप्रमधिरुह्य नृत्यं नृत्यति । रागासक्ते जने किं न सम्भवति ? अपि सर्व सम्भाव्यते । अस्यामुपगीतो प्रथम Page #61 -------------------------------------------------------------------------- ________________ [ 36 ] चरणं परिहत्य शेषपादत्रये तादृशं पदत्रयमारते यन संयोजनेन हैमीयं सूत्रमाविर्भवतीति ॥ 8 ॥ [ उपजातिः ] स्मरो व्यधायि स्मृतिमात्रशेषः, स्यात् कालकूटाद् भवन मृत्युः । सूत्रं नवेष्टं यदि पञ्चवर्ण, कूटं तदा द्राक् त्वयाऽपमार्यम् ॥ 89 ॥ ( पञ्जिका ) चेत् त्वया मारो मरणं प्रापितस्तदा त्रिलोचनवत् हालाहलतोऽपि निधनं न भविष्यति । अत्र तव यदि हैमीयं पुत्रं पञ्चवर्णात्मकं प्रियं तदा 'कालकूटाद्भववत्' इत्यस्माद् झगिति कूटमपाक्रियताम् , एवञ्च सूत्रमभिव्यक्त भविष्यत्येवेति । / 8 / / [ श दूलविक्रीडितम् ] यन्मूतिर्जनतामनोनयनहत, मल्लक्षणैलेक्षिता, यद्वाणी मधुरा सुधाधरकरी, स्पष्टा विशिष्टाक्षरा । यस्यास्ति प्रतिभा सदैव विशदा, सद्भावभावोद्भवा, व्याख्याने न च तस्य किं ततयशोग्रन्थावेगौरवम् ॥ 10 ॥ ( पञ्जिका ) यस्याकृतिः प्रशस्तचिह्नचिह्निता सती जनसमूहान्तःकरणलोचनहारिणी भवति । यस्य गीर्माधुर्यधुरीणा पीयूषापकर्षकारिणी विशदा उत्तमवर्गाऽविचला अस्ति । यस्य धीनित्यनिर्मला समीचीनभावप्रभावसम्पन्ना वर्तते तादृशस्य मुनीश्वरस्य प्रवचने विस्तृतयशःशास्त्रतो गौरवं कि न स्यात् ? अपि तु स्यादेव । अत्र 'तस्य व्याख्याने च ग्रन्थाव' इति व्याकरणसूत्रं संयोजितमास्ते ॥ 9 ॥ Page #62 -------------------------------------------------------------------------- ________________ [ 37 ] [ आर्या ] प्रभवति भवति वति पदं, कस्मान्नु मनुर्नमोऽङ्गिरः सूत्रात् । वति तसि य आमि किं वा, केन स्यात्तत्कृते यतताम् ॥ 91 ॥ ( पञ्जिका ) (1) वति प्रत्यये परे भवति सति मनुर्नभोऽङ्गिरैति त्र्यं पदसंज्ञकं किं सूत्रतः खलु प्रभवति ? (2) वति प्रत्यये तसि प्रत्यये ये प्रत्यये आमि प्रत्यये च परे सति केन सूत्रेण का संज्ञा विधीयते ? ॥ 91 ॥ [ मुजङ्गप्रयातम् ] भवेद् युष्मदो ङङसा यत्स्वरूपं, पृथिव्यर्थ वाच्येकवर्णो भवेद्यः । प्रभातार्थमन्यद्भवेद्यत् प्रसिद्ध, विलोमं तदा बुध्यतामत्र सूत्रम् । / 92 / / ( पञ्जिका ) युष्मच्छन्दस्य प्रत्ययेन उस्प्रत्ययेन च यद्रूपं स्यात् धरित्रीबोधक एकवर्णात्मको यः शब्दः प्रसिद्धः प्रभातार्थमन्यद्यत् प्रसिद्धं नामतत्त्रयमेकत्रीकृत्य विलोमं च विधायात्र यदभिलषितं सूनमस्ति तदव - गम्यताम् ॥ 92॥ " [ उपजातिः । विप्रं भवेत् क्रोशचतुष्टयं यत्, नरं कजामन्त्रणमन्त्यमुक्तम् । प्रयोजनं चेत् तव सूत्रतस्तत्, सत्तद्धितं चेनसि चेतनीयम् ॥ 93 ॥ ( पञ्जिका ) तादृशमेकमास्ते सूत्रं यत् खलु प्ररहितं सत् क्रोशचतुष्टयाभिधायकं भवति । चरमवर्णवियुक्तं यदवशिष्टं तदपि रेफविरहितं सद् सरसीरुहार्थक शब्द सम्बोधनं स्यात् । यदि तव तत्सूत्रतोऽस्ति प्रयोजनं तदा मनसि तद्धितप्रकरणं विचारणीयम् । तद्धितप्रकरणे सप्तमाध्यायेऽस्ति - तत्सूत्रम् ॥93 ॥ Page #63 -------------------------------------------------------------------------- ________________ [28] [ अनुष्टुप् ] रान्तं तयुग्मितं सूत्र-मस्वरमवगम्यताम् । नान्ततन्त्रात्मकं तद्वै, नास्त्यत्र तत्र वर्तते ॥ 94 / / ___(पञ्जिका ) तद्वविलसितं रेफान्तिमं स्वराकारेण कलितं सूत्रमवबुध्यताम् , तद्धि सूत्रमास्ते तन्त्ररूपं परं नान्तम् , अत्र नास्ति तत्र चास्ते, एतावता सूत्रगवेषणायासोऽपाकृत एवं ॥ 9 ॥ . [ वसन्ततिलका ] कस्मादृते पशुकुले . शशकाः प्रमिद्धा, वैशिष्टयमादधति भूमिधराश्च कस्मात् । .. कस्माद्धरेरजनि चापमतुल्यरूपं, . सूत्रादवैतु वचनं प्रतिपूर्वकं सत् । / 95 ॥ . ... (पञ्जिका.) .. . (1) शशकाः पशुसमुदाये कस्माद्विरहिता विख्याता. वर्तन्ते । (2) पर्वताः कुतो विशिष्टतां धारयन्ति ? (3) श्रीकृष्णस्यानुपमं धनुः कस्मात् प्रादुरभवन ? / एतत् त्रितयप्रश्नोत्तरत्रिकमेकस्मादेव सूत्राज्जानातु । किं तत् सूत्रमुन्नीयतामिति ॥ 15 ॥ [अनुष्टुप् ] कुत्र सूत्रे भवेद् वादो, वाक्य मन्त्रणं भवेत् । .., ईहितं त्वरितं ब्रूयाः, शीलितं यदि तद्धितम् ॥ 96 ॥ - (पञ्जिका ) , तादृशमेकं सूत्रं व्याकरणतः प्रकटीकार्य यत्र सूत्रे वाकारे आदि. भागे कृते-निहिते सति वागवीरार्थवाचकशब्दस्य सम्बोधनं स्यात् । Page #64 -------------------------------------------------------------------------- ________________ [ 39 ] तादृशं सूत्रं किमस्ति तत् तद्धितं यदि त्वया परिशीलितं तदाऽभीप्सितं सत्वरं वद ॥ 96 / / . [ शार्दूलविक्रीडितम् ] आदेशो भवतीह भिमतः सर्वादितः पुंमि यस्तं नवृत्तिवृतं विधाय विदितं सूत्र समुन्नीयताम् । यद्वदंनिनदो ङिना सह गतो यद्रपरूपः स्थितस्तद्वै सूत्रमुदात्तचित्तविधृतं कृत्वा न विस्मयंताम् । 97 / ( पञ्जिका ) (1) सम्येकवचनस्य ङिप्रत्ययस्य सर्वादिशब्दतः पुंसि य आदेशो जायते तस्य खलु ना समासं विधाय यत् स्यात्तदेवात्र विवक्षितं सूत्रमस्ति, विचार्यतां किमिति ? (2) अथवा इदंशब्दस्य डिप्रत्यये यद्रूपं भवेत् तदेवात्र सूत्रम् तत् सम्यग् मनसि धृत्वा नहि विस्मरणीयमिति ॥ 17 ॥ [ द्रुतविलम्बितम् ] षयुगले प्रथमं प्रथमस्वरं, परमतष्ठयुतं तत आस्वरः । तवरमञ्च षडक्षरमत्र यद्, भवति सूत्रमिदं वद सूत्रविद् ॥ 98 ॥ (पञ्जिका ) . षयुग्मकं प्रथमं वर्तते, तत्र प्रथमं प्रथमस्वराकारेण परिणतमास्ते । द्वितीयं ठकारान्वितं वर्तते तत आकारोऽस्ति । अन्ते तु तकारो विलसति एवञ्च षड्वर्णात्मकं सूत्रं विविच्य वाच्यं सूत्रविदा व्येति॥98॥ __ [ अनुष्टुप् ] एकत्वे पञ्चमीषष्ठयोः, ऋदन्तः किमु सोदरः । सप्तम्येकवचः स्तोत्रं, स्त्रीत्वे किं सूत्रमुच्चर ॥ 99 ॥ . Page #65 -------------------------------------------------------------------------- ________________ [40] ( पञ्जिका ) (1) सहोदराभिधायकस्य ऋकारान्तस्य नाम्नः 'पञ्चम्येकवचने षष्ठयेकवचने च किं रूपम् ? (2 स्तोत्रवाचकस्य शब्दस्य स्रोलिङ्ग सप्तम्येकवचने कि रूपम् ? सूत्रमनुमन्धाये त्तरमभिदधातु ॥ 19 ॥ .[ मालिनी ] प्रथम-कविरमोऽस्तुः, द्राक् ततोऽस्यान्त इष्टो, भव-नयनरकारः, सत्वरं ध्वंसमायात् । सलिलनिधिमकारः, कार्यतां दग्दर, ... भवतु तदिह सूत्रं शर्मणे ऽकर्मणी ति ॥ 10 ॥ (पञ्जिका ) 'कर्मणि' इतिपदं सूत्ररूपेण विधातव्यमस्ति, तदर्थम् (1) प्रथमककारवर्णोऽपसारणीयः, (2) ततश्चाकाराभरस्य विध्वंसो विधेयः । (3) तदनु तृतीयो रकारस्त्वरितं विशकलीकार्य्यः । (4) चतुर्थो मकारोऽतिशयेन दूरं स्थायः । एवञ्च यत् स्यात् तत् सूत्रमानन्दाय भवतु ॥ 10 ॥ . | आर्या ) सर्वस्यैको वर्णः, कदाचिदपि नैव जायते लोके । तस्मादनेकवर्णः, सर्वस्येत्थं कृतं सूत्रम् ॥ 101! - ( पञ्जिका ) जगति सन्ति लक्षशो मानवास्तेषां समेषां वर्ण एक एव न जातु जायते, अपितु ब्राह्मण-क्षत्रिय-वैश्य-शूदा इत्येवं नीलः कृष्णः श्वेत इत्यादि पृथक् पृथक् वर्णो विद्यते । हैमव्याकरणे एतदर्थःयक्षक सूत्रमधिकृतमास्ते, taddhi'anekavarNaH सर्वस्येति ॥ 11 ॥ [ मालिनी ] सरसिजमधुमायन्म गुञ्जद्विरेफे, सरसमरसि कूले गन्धवाहानुकूले । Page #66 -------------------------------------------------------------------------- ________________ [ 41 ] 'मधुपकुलनिनादो नादवृन्दे वरस्तद्युगपरमथ चान्त्यं कृष्यतामुच्यतां वा ॥ 102 ॥ (पञ्जिका ) कोकनदमरन्दमदकलकलरवकारिमधुकरे मन्दमन्दरवहमानमारुते सरोवरसमीपवर्तिनि तीरे भ्रमरनिकरगुजारवः स्वनवृन्दवरः स्यात् । प्रकृतिप्रसन्ने तादृशे प्रदेशे मधुकरस्वन एव रोचते नान्य इति भावः । 'मधुपकुलनिनादो नादवृन्दे वरः' इत्युक्तवाक्य रस्तुतीयश्चरमश्च वर्ण आकर्षणीयः, तथा च श्री सिद्धहेमचन्द्रशब्दानुशासनसत्कं सूत्रमाविभविष्यतीति ॥ 10 ॥ [ पुष्पितामा ] इह हि भवति कीदृशो विधाता, कृतिकरणे समसाधनोऽस्तिवीर्यः । गुणगणकलिताय मूरिवय्य- . गिति किमु क्रियते वहन्तु सूत्रम् ॥ 103 ॥ (पत्रिका) (1) विश्वे, खलु सम्पूर्णसाधनसामग्रीसमन्वितो वीर्यवान विधाता कार्यविधाने कीदृशो भवेद ? (2) गुर्णानकुरम्बकरम्बिताय शब्दाय शिष्याय वा सूरिवय्ये:-पण्डितैराचार्यैश्च किर्माचराय विधीयते ? विचार्य सूत्रमुपादीयतामिति ॥ 103 / / [.नगधरा । सम्प्राप्यांश कृपाया अनुपममहसां नमिसूरीश्वराणां, श्रीहैमं शब्दशास्त्र रमयितुमुचितोऽरम्भि यश्चित्रबन्धः । आचार्याणां प्रसादा-दमृतपदभृतां पुण्यनाम्नां च सोऽयं, सिद्धोधौरन्धरोऽस्मिन् जति विजयतां लक्षणायो विलासः ॥ 14 ॥ Page #67 -------------------------------------------------------------------------- ________________ [ 42 ] ( पञ्जिका ) अद्वितीयतेजश्चण्डीकृततीव्ररुचां तपागच्छाधिपतीनां सर्वतन्त्रस्वतन्त्राणां सूरिचक्रचक्रवर्तिनां तीर्थोद्धारकरणैकनिष्णातानां समाराधितपञ्चप्रस्थानमयसूरिमन्त्राणां जगद्गुरूणां बाल ब्रह्मचारिणां श्रीमतां भट्टारकाचार्यमहाराजाधिराजश्रीविजयनेमिसूरीश्वरमहाराजानामनुकम्पाया लेशमवाप्य श्रीसिद्धहेमचन्द्रशब्दानुशासनमभिरमयितुं चित्रबन्धात्मकःखण्डकाव्यग्रन्थो यः समारब्धः स खल्वयं लक्षणविलासाख्यः शास्त्रविशारद-कविरत्न-पीयूषपाणि-परमप्रभावक-पूज्यपादाचार्यवर्यश्रीविजयामृतसूरीश्वरमहाराजानां वयोवृद्ध-विनयनिधान-पन्न्यासप्रवरश्रीपुण्यविजयजिद्गणिवाभिधानानाश्च गुरूणामनुभावात् पूर्णतां प्राप्तः । अत्र विश्वे सर्वोत्कर्षेण वर्ततामिति ॥ 104 ॥ [ अनुष्टुप् ] अब्धि -चन्द्र'-नमो -नेत्र-मिते वैक्रमवत्सरे । मधौ सित-नवम्यार्कि-वारेऽयं सिद्धिमागमत् ॥ 105 / / ( पञ्जिका ) . श्रीविक्रमार्कसंवत्चतुर्दशाधिकसहस्रद्वये चैत्रे मासि सिते पक्षे नवम्यां तिथौ शनैश्चरवासरे अयं प्रन्थः पूर्णोऽभवत् ॥ 15 ॥ . . . श्रीलक्षणविलासस्य स्वोपज्ञस्य कनीयसी । . विहिताऽभ्यर्हिता जीयात् पञ्जिकाऽर्थमहीयसी ॥ Wan . Page #68 -------------------------------------------------------------------------- ________________ अपः . लक्षणविलासे नियोजितानां सूत्राणां सूचिः अचि ॥ 3 / / 4 / .15 // कालाद्भववव । 6 / 2 / 111 ॥ अणि . 17452 / कालेभान्नवांधारे । / 2 / 48 / अधातुविभक्तिवाक्यमर्थवन्नाम कि क्षेपे । 3 / 1 / 11 / / 1 / 1 / 27 . कुमारः क्षमणादिना । 3 / 1 / 115/ अनट । 5 / 31124 / क्रियाविशेषणात् . / / 2 / 41 अनवर्णा नामी । 1 / 16 / क्रियाहेतुः कारकम् । / 2 / 1 ॥ अनेकवर्णः सर्वस्य 74.107 / कि । 5 / 1 / 148 / 1 / 4 / 88 को 4.4 / 119 / अगयेवधिरपादानम् । / 2 / 29 / गत्वरः । 5 / 278 अमा त्वा मा । 2 / 1 / 24 / गोः स्वरे य. / 6 / 1 / 27 अह । 1 / 11 / ग्मिन् 172 / 25 ॥ अविवक्षिते । 5 / 2 / 14 / चार्थे द्वन्द्वः सहोक्तो अस्मिन् 7.3 / 2 / चित्रे । / 4 / 19 / 12 / 30 / तत्र ॥ 6 ॥ 53 ॥ I च गण: / 4 / 167 / तं भाविभूते । 6 / 4 / 106 / उपसर्गाद् दिवः । 2 / / 17 / तस्य व्याख्याने च प्रन्थात्. / 1 / 4 / 77) / 6 / 3 / 14 / कर्तुर्व्याप्यं कर्म । 2 / 2 / 3 / थोन्थ । 1 / 4 / 78 ॥ व मणि.. / 2 / 2 / 4 / दम्भः । 4 / 1 / 28 / कारणम् 12 / 3 / 127 / देवानांप्रियः । 3 / 2 / 34 ॥ कालः । 3 / 1 / 6 / धुप्रावृड्वर्षाशरत्कालात् । / 2 / 27/ इन्द्रे Page #69 -------------------------------------------------------------------------- ________________ द्वितीयया द्वित्वे हः धूगौदितः . नवास्वरे नशः शः नशाद नाथः नाम्नि नित्यवरस्य पदान्ते [44 ] 1478 मनुर्नभोऽङ्गिरो वति । 11 / 24 / / 4 / 1 / 87 माने 5 / 3 / 81 ॥ / 4 / 4 / 38 / य्मिर्मिमिग्मिह्निम्निव्12।2।18। नतितनादेधुटि किति । / 2 / 55| / 2 / 3 / 102 यायावरः . . / 5 / 2 / 82 / 2 / 3780 येन वा 4 / 2 / 62 / / 1 / 262 / रषवर्णान्नो ण एकपदेऽनन्त्यस्या 2 / 2 / 10 / लचटतवर्गशसान्तरे । 2 / 3 / 63 / / / 4 / 12 / रागाट्टो रक्ते 62 / 1 / 3 / 1 / 141 / लोकाद 21164 / वत्तस्याम् 1.1 ॥ 34 ॥ 7 / 4 / 118 वाः शेषे 14/82 / 5 / 4 / 45/ वाचंयमो व्रते. 111115 ॥ 5 / 4 / 8 / वाडवेयो वृषे 61485 332122 / वाद्यात 6 / 1:11 ॥ / 2 / 4 / 41 / वामः 4 / 2 / 57 5 / 1 / 114 / विवादे वा । 3 / 1 / 126 / वृद्धो यूना तन्मात्रभेदे 3 / 1 / 124 / 17 व्यः 4|177 23 / 157 शदिरगतौ शाव 4.2 / 2 / 6 / 4 / 117 शृङ्गात् 72 / 12 / 21114 / शेषे लुक् . 2 / 18 7 / 3 / 179) शो वा . 4 / 2 / 95) 15 / 2 / 53 // षष्ठात् 7 ॥ 25 ॥ / 2 / 4 / 14 / sngkhyaairdivaavibhaanishaaprbhaa|1||15| भाश्चित्रकाधन्तानन्तकारबाह परावरे परेवा पितामात्रा वा पुच्छाद पुरन्दरभगन्दरौ . पुरुषः खिया पुरोऽस्तमव्ययम् प्रभवति प्रयोजनम् भीमादयोऽपादाने भ्रातुः स्तुतौ मथलपः मनः । मनयवलपरे हे 33180 Page #70 -------------------------------------------------------------------------- ________________ सर्धनुर्नान्दी लिपिलिविबलिभाक्तक्षेत्र जङ्घाक्षपाक्षणदारजनि दोषादिन दिवसाः संयोगात् सति समर्थः परविधिः समानानां तेन दीर्घः समीपे समो गिरः [ 4 ] / / 1 / 10 / 211152 // 5/2/19| 7|4|122 / 112 11 3 / 1 / 35 3 / 3 / 66| सम्राट् सिद्धि: स्याद्वादाव स्त्रियाम् श्रीदूतः स्त्रीपुंवच स्वतन्त्रः कर्ता - स्वरेऽतः हस्वस्य X 1।3।16। शशश 1।4।13। 114129 3|1|125 / राशन 4/3275 124141 Page #71 -------------------------------------------------------------------------- ________________ अद्या अनं अनले अन्तस्था अन्तस्थाना अपाये अब्धि अभिन्ना अयोगानां C अह अश्वस्य अस्ति अस्धातोः अहंकार: आदेशो आद्यः आद्यत्रये आद्यद्वयेन इभ्यसुतः हि क्षार्थाव एकत्वे लक्षणविलाससूक्तानाम् अकारादिक्रमः 70 79 27 15 85 28 185 73 3 1 87 52 72 71 97 41 58 51 88 103 86 99 कस्मा M कामः कारणं कालमनन्तं कालेजतः की ग कुत्रसूत्रे कुत्रा कुर्युमि केना क्रिया गत्यर्थ गत्वरः जगति को तवर्गा द्विजिह: द्वितीयया धातोरर्थः धातोरर्थे नयति नयन 95 53 -17 80 47 48 23 96 82 35 29 54 76 75 46 32 57 84 30 26 44 59 Page #72 -------------------------------------------------------------------------- ________________ नर्मद निःशेषे नैयायिकः पदं पत्रर्गाद्यं पवन्त्यं पारावारे पाल्यने पुरो प्रथमं प्रथमकवि प्रथम मिह प्रभवति प्रातःकाले प्रादु भवति किं भवति कुत्र भवतिरति भवेत् भव्या माने मो व्यञ्जने यत् पूज्यं यदीय यन्मूर्तिः यस्मिन् 81 18 36 21 9 74. 83 43 69 16 100 61 91 38 24 19 * * * * ~ & w 34 25 92 20 - 78 10 2 51 [ 47 ] 90. 68 युक्ते युद्ध वृन्नि रसरुधिर राज रान्तं रूपं देव वर्ग विक्षेपे विना ज्ञानं विना विना विप्र वृद्धो व्याकरणं शरीरं शस्त्रं श्याम षयुगले संसार सङ्ख्या सन्ध्य समानानां समीपे सम्प्राप्यांश सरसिज 13 66 56 49 40 94 55 62 42 22 33 93 45 4 6 11 31 98 12 67 14 7 39 104 102 Page #73 -------------------------------------------------------------------------- ________________ [48 ] सर्वस्यै सुरेशत्वं स्यादा स्याद्वान . . स्वाद स्मरारातो स्मरो त्रियां Page #74 -------------------------------------------------------------------------- ________________ लक्षणविलास-सत्कयक्तानां - वृत्तानि - (1) अष्टाक्षरमनुष्टुववृत्तम्, तल्लक्षणमेवम् "पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः । गुरु षष्ठं.विजानीयात, शेषेवनियमो मतः ॥ " प्रकृते-1, 8, 10, 11, 15, 17, 18, 20, 24, 27, 31, 35, . . 36, 39, 40, 41, 42, 43, 52, 54, 56, 57, 60, 62, 65, 68, 70, 73, 75, 79, 80, 81, 94, 96, 99, 105, इत्यका षट्त्रिंशत्-श्लोका अनुष्टुववृत्तविलसिताः । (2) प्रमाणिकावृत्तमष्टाक्षरम् । तलक्षणन्तु "प्रमाणिका, जरौ लगौ" / इति । जगणः, रगणः, लघुः, गुरुः, / / स्स् । -इति स्थापना । 84 मिते सूक्त वृत्तमिदं विलसति प्रन्थेऽत्र । (3-4) आर्या उपगीतिश्च मात्रावृत्ते तयोर्लक्षणे चेत्थम्-- . Page #75 -------------------------------------------------------------------------- ________________ [ 50 ] "यस्याः पादे प्रथमे, द्वादशमात्रास्तथा तृतीयेऽपि । अष्टादश द्वितीये, चतुर्थ के पश्चदश साऽऽर्या ॥ " प्रस्तुतग्रन्थे 4, 47,91, 101 सङ्ख्यकाश्चत्वारः लोक आर्यावृत्तविशिष्टाः । " आर्या अपरार्धसमं यत्पूर्वार्धमुपगीतिः सा " ॥ उपगीतिवृत्तमत्र 88 तमे सूक्ते वर्तते । (5) सुन्दरीनामार्धविषमवृत्तमेतल्लक्षणं yathA"ayujoryadi सौ जगौ युजो:, समरालागौ यदि सुन्दरी तदा । / " . स्थापना - सगणः, 1 1 5, सगणः जगणः, गुरुः । ', / ' / S सगणः, भगणः, रगणः, लघुः, गुरुः । / ', '॥, ' ', 1 अत्र षोडशं सूक्तं सुन्दरी वृत्तघटितम् । वैतालीयम् वियोगिनी इत्यस्या एव नामान्तरम् । ( 6-7 ) एकादशाक्षरे इन्द्रवत्रोपजाती वृत्ते 6 स्यादिन्द्रवज्रा यदि तौ जगौ गः । " - इतीन्द्रवज्ञालक्षणम् । 1-3 पादयोः 2-4 पादयोः Page #76 -------------------------------------------------------------------------- ________________ . [51 ] स्थापना तगणः, तगणः. जगणः, गुरुः, गुरुः स्सी, ss । / / s s . atra-12, 13, 82, 87, iti सख्यकाश्चत्वारः श्लोका इन्द्रवजावृत्ते । इन्द्रवोपेन्द्रवत्रयोः पादौ मिलितौ तदा उपजातिः, उपेन्द्रवजाऽपीन्द्रवजा समैव केवलमिन्द्रवजायामाद्यो वर्णो गुरुर्भवति, उपेन्द्रवायान्तु लघुः । अत्र-14, 33, 55, 64, 66, 76, 77, 89, 93, इत्या नव श्लोका उपजातिप्रथिताः । (8) शालिनीवृत्तमेकादशाक्षरम् , लक्षणं तदीयमेवम् .. "शालिन्युक्ता म्तौ तौ गोऽब्धिलोकैः । " स्थापना मगणः, तगणः, तगणः, गुरुः, गुरुः SSS SS SS SS अत्र शालिनीवृत्त 26, 30, 45, 83, इति चत्वारः श्लोकाः सन्ति । (9) द्वादशाक्षरं वंशस्थं वृत्तम्, तल्लक्षणश्चैवम्-. "जतौ तु वंशस्थमुदीरितं जरौ । " स्थापना- . जगणः, तगणः, जगणः, रगणः isi Ssi isi Sis Page #77 -------------------------------------------------------------------------- ________________ [ 52 ] 69 तमः श्लोको प्रन्थेऽत्र वंशस्थवृत्ते वर्तते । (10) भुजङ्गप्रयातं द्वादशाक्षरं वृत्तम् । तलक्षणन्तु - "भुजङ्गप्रयातं भवेद्यैश्चतुर्भिः" इति । स्थापना यगणः, यगणः, यगणः, यगणः । ' ', ISS, ISS, ISS 21, 92, इतिसके द्वे सूक्ते वृत्तेऽत्र वर्तेते । (11) द्वादशाक्षरं वृत्तं व्रतविलम्बितम् लक्षणमेवमेतस्य -- "द्रुतविलम्बितमाह नभौ मरौ । " इति । स्थापना- नगणः, भगणः, भगणः, रगणः, / / / , '॥, ' / / , '| ' अत्र 19, 34, 44, 46, 59, 98 मिताः षट् श्लोका वृत्तेऽत्र । (12) पुष्पिताप्रावृत्तमर्धविषमम् । तल्लक्षणं यथा --- "अयुजि नयुगरेफतो यकारो, युजि तु नजौ जरगाश्च पुष्पिताग्रा । " स्थापना- नगणः, नगणः, रगणः, यगणः 111, नगगः, जगणः, जगणः, / / / , ' / ', 1s s *TH, 1 ' / , / '|, } रगणः, गुरुः ' / ', S sh 1-3 यादयोः 2-4 पादयोः, Page #78 -------------------------------------------------------------------------- ________________ [ 53 ] 103 समं सूक्तमत्रग्रन्थे पुष्पिताप्रावृत्तललितमास्ते । (13) चतुर्दशाक्षरवृत्तं वसन्ततिलका, तल्लक्षणमेवम्-"उक्ता वसन्ततिलका समजा जगौ गः । " स्थापना तगणः, भगणः, जगणः, जगणः, गुरुः; गुरुः ss 1, 5 11, 151, 15 I, S S प्रकृते 23-37-48-50 -58-78-95 इति सप्तश्लोकानां कृतं वसन्ततिलका । (14) पञ्चदशाक्षरवृत्तं मालिनी । तल्लक्षणं स्वेवम् " ननमयययुतेयं मालिनी भोगिलोकैः । " स्थापना G नगण., नगण:, मगणः, यगणः, यगणः 11, 1 I, SSS, ISS, ISS अष्टभिः सप्तभिश्च विरतिरत्र । अत्र 25-42-100-102 इति चत्वारः श्लोका मालिनीवृत्तविलसिताः सन्ति । (15) सप्तदशाक्षरवृत्तं मन्दाक्रान्ता, पृथ्वी, हरिणी, शिखरिणो च । तत्र मन्दाक्रान्तालक्षणं चैवम् " मन्दाक्रान्ताऽम्बुधिरसन गैर्मोमनो गौ पयुग्मम् । " स्थापना qvame Page #79 -------------------------------------------------------------------------- ________________ - [54 ] मगणः, भगणः, नगणः, गुरुः, गुरुः, यगणः, यगणः 5ss, s । / / / 1, 5, 5. / s.s, Iss चतुर्भिः, षभिः, सप्तभिश्च विरतिः । अत्र 38-56-85 इति त्रयः श्लोका मन्दाक्रान्तामण्डिताः । (16) पृथ्वीवृत्तलक्षणं यथा "जसो जसयला वसुप्रहयतिश्च पृथ्वी गुरु । " . .. स्थापना- जगणः,..सगणः, जगणः, सगणः, यगणः, लघुः, गुरुः । / / / s, Is 1, / / s, Iss, I, s अष्टभिर्नवभिश्च विरामः । / प्रकृते 51 तमे सूक्ते पृथ्वीवृत्तं विराजते । (17) हरिणीवृत्तलक्षणं त्वम् "रसयुगहयन्सों प्रौ स्लो गो यदा हरिणा त्दा|" स्थापना नगणः, सगणः, मगणः, रगणः, सगणः, लघुः, गुरुः । / / / / s, sss, sis, / / s, I, s पभिः, चतुर्मिः, सप्तभिश्च विरतिः । / अत्र 61 तमं सूक्तं हरिणीवृत्तालकृतं वर्तते । (18) शिखरिणीवृक्षलक्षणं यथा- - "रस रुद्रश्छिमा यमनसमला गः शिखरिणी । " Page #80 -------------------------------------------------------------------------- ________________ [ 55 ] स्थापना यगणः, मगणः, नगणः, सगणः, भगणः, लघुः, गुरुः, Iss, sss, / / / / / s, s / / / , s, षड्भिआरेकादभिश्च विरतिः । प्रस्तुते 3, 6, 7, 9, 22, 28, 32, 71, 74, इत्याक्ति सूक्तनवकं शिखरिणीवृत्तविभूषितमास्ते । / (19) एकोनविंशत्यक्षरं शार्दूलविक्रीडितं वृत्तम् । लक्षणमस्यैवम्-- "सूर्याश्चैर्मसजस्तताः - सगुरवा, शार्दूलविक्रीडितम् ." स्थापना मगणः, सगणः, जगणः, सगणः, तगणः, तगणः, गुरुः sss, / / s, I SI, Is, ss, ss), s द्वादशभिः सप्तभिश्च विरामः । अन्येऽत्र 2. 5, 29, 63, 67, 86 90, 97, इत्यष्टौ लोका शादू लविक्रीडितमण्डिताः । (20) एकविंशत्यक्षरं वृत्तं सगधरा । तल्लक्षणं यथा-- - "म्रम्नैर्यानां त्रयेण त्रिमुनियतियुता स्रग्धरा कीर्तितेयम् । " स्थापना-- मगणः, रगणः, भगणः, नगणः, यगणः, यगणः, यगणः SSS, SIS, Sil. I ll ISS IS s, iss सप्तभिः सप्तभिः सप्तभिश्च विरतिः । अत्र लक्षणविलासे स्रग्धरावृत्तविलसिते 72, 104 तमे सूक्ते vilasata iti । Page #81 -------------------------------------------------------------------------- Page #82 -------------------------------------------------------------------------- ________________ "केईकने एम लागे के आ युगमां व्याकरणने आटलुं बधुं, महत्व शा माटे ? परंतु आ प्रश्न ज निरर्थ क छे. किती पण युगने व्याकरण वगर चाल्युं नथी. अने भविष्यना कोई युगने पण याकरण वगर नही चाले. व्याकरणनी उपेक्षा थता साहित्यनी उपेक्षा थशे अने साहित्यनी उपेक्षा थाय त्यां उछवननी दशा पण दयापात्र बनी जाय छे एटले आपणा विद्यार्थी ओ अने अन्य अभ्यासीओ भाषा अने व्याकरणना अभ्यासमां विशेष रत थाय. ए जरूरनुं छे. अने आ दिशामां लक्षणविलास सहायरूप बनशे. ए अवस्य.. ( बादरायण ) "Here is now before us this Jautaars: confronting us with a challenge to tackle over a hundred such Prahelikas. The moment you take up the gauntlet you find yourselves overwhelmed and deeply engrossed in a composite task, namely that of getting at the purport of the verse before you and also that of laying your finger on the right Sutra. Verse follows verse and drags you on and on until you have solved all the riddles, unless you are compelled by some other urgent matter to lay the self-imposed ordeal aside. No, in fact this is not an ordeal; it is a pursuit that grips you. The test is severe, but you enjoy it while it lasts, and you eagerly submit to it when the interruption is away." Ramprasad P. Bakshi.