________________
[ ११ ]
[ मालिनी ] भवति रतिपतिः कः कामिनीनां सतीनां, हतदुरितदुरन्तै - रथिमिः प्रार्थ्यते कः ? जगति सुजन – योगक्षेमकर्ता मतः को, वदतु लघु वर्गाद्वर्णयुग्मं गृहीत्वा ॥२५॥
(पञ्जिका ) (१) सतीनां सोमन्तिनीनां कामकल्पः को भवति ? (२) निकृष्टकल्मषदुःखैर्याचकैः को याच्यते ? (३) विश्वे सुजनजनानां योगक्षेमयोविधाता कः ? अत्र प्रतिवचनार्थ तवर्गतो वर्णद्वयं लात्वा शीघ्रं वदतात, अर्थात तादृक् सूत्रमनुसन्धेयं यत्र तवर्गीयाक्षरद्वयमेव भवेत् ।।२।।
. [ शालिनी ] धातोरथे स्पात् कृतस्तारतम्यं, श्वन कस्याश्चेतनो नैति धन्यः । कस्मात् का वै साधवः प्राप्नुवन्नि,प्राशस्त्यं चे?मसूत्रे वदारम् ॥२६॥
( पञ्जिका ) () धातोरर्थे वैषम्यं परिवर्तनं वा कुतो भवेव ? (२) पुण्यप्रबल आत्मा नरकं कुतो न याति ? . ३. मुनयः खलु कुतः काः समधिगच्छन्ति ? चेत्तव श्रीसिद्धहमसूत्रे विशदता वर्तते तदा त्वरितमुक्तप्रश्नानामुत्तरार्थं तत् सूत्रं वहि ॥२६।।
[ अनुष्टुप ] अनलेऽस्ति नलेऽप्यस्ति, निषेधार्थेऽतिरोहितम् । द्विरुक्तं सद्विधिं सूते, स्त्रमेकाक्षरं स्मर ॥२७॥
(पञ्जिका ) तादृशमेकाक्षरमस्ति सूत्रं यत् अनलेऽस्ति नलेऽप्यस्ति, निषेधे