________________
. [५१ ] स्थापना
तगणः, तगणः. जगणः, गुरुः, गुरुः ssI, ss। ।। s s . अत्र-१२, १३, ८२, ८७, इति सख्यकाश्चत्वारः श्लोका
इन्द्रवजावृत्ते । इन्द्रवोपेन्द्रवत्रयोः पादौ मिलितौ तदा उपजातिः, उपेन्द्रवजाऽपीन्द्रवजा समैव केवलमिन्द्रवजायामाद्यो वर्णो गुरुर्भवति, उपेन्द्रवायान्तु लघुः । अत्र-१४, ३३, ५५, ६४, ६६, ७६, ७७, ८९, ९३, इत्या नव
श्लोका उपजातिप्रथिताः । (८) शालिनीवृत्तमेकादशाक्षरम् , लक्षणं तदीयमेवम्
.. "शालिन्युक्ता म्तौ तौ गोऽब्धिलोकैः ।" स्थापना
मगणः, तगणः, तगणः, गुरुः, गुरुः SSS SS SS SS अत्र शालिनीवृत्त २६, ३०, ४५, ८३, इति चत्वारः श्लोकाः
सन्ति । (९) द्वादशाक्षरं वंशस्थं वृत्तम्, तल्लक्षणश्चैवम्-.
"जतौ तु वंशस्थमुदीरितं जरौ ।" स्थापना- .
जगणः, तगणः, जगणः, रगणः isi Ssi isi Sis