________________
लक्षणविलास-सत्कयक्तानां - वृत्तानि -
(१) अष्टाक्षरमनुष्टुववृत्तम्, तल्लक्षणमेवम्
"पञ्चमं लघु सर्वत्र, सप्तमं द्विचतुर्थयोः ।
गुरु षष्ठं.विजानीयात, शेषेवनियमो मतः ॥" प्रकृते-१, ८, १०, ११, १५, १७, १८, २०, २४, २७, ३१, ३५, . . ३६, ३९, ४०, ४१, ४२, ४३, ५२, ५४, ५६, ५७, ६०, ६२,
६५, ६८, ७०, ७३, ७५, ७९, ८०, ८१, ९४, ९६, ९९,
१०५, इत्यका षट्त्रिंशत्-श्लोका अनुष्टुववृत्तविलसिताः । (२) प्रमाणिकावृत्तमष्टाक्षरम् । तलक्षणन्तु
"प्रमाणिका, जरौ लगौ" । इति । जगणः, रगणः, लघुः, गुरुः, ।। ss ।
-इति स्थापना । ८४ मिते सूक्त वृत्तमिदं विलसति प्रन्थेऽत्र । (३-४) आर्या उपगीतिश्च मात्रावृत्ते तयोर्लक्षणे चेत्थम्-- .