________________
[ ३० ]
सदसत्कं पुंलिङ्गे सप्तम्येकवचनं भवेत् । ( ४ ) स्त्रीलिङ्गे तु सम्बोधनैकवचनं विज्ञेयम् । (५) सूत्रतोऽतः प्रत्यया वर्तमानाया भवन्ति धातोः । (६) सूत्रमिदं साद्यत्यन्तं चास्ते । सत्पदात्मकमेतत् त्वरया स्मर्यतामिति ||७२ ||
[ अनुष्टुप् ] अभिमान स्वरा यत्रा - न्तस्थान्त्यवर्गयुग्मकम् । व्यजनानां चतुष्कं च, सूत्रं तत् स्मर सत्वरम् ॥७३॥ ( पञ्जिका )
सूत्रमस्ति तादृशं यत्र चत्वारि व्यञ्जनानि सन्ति, तान्यपि तवर्गपवर्गान्तस्थासस्कानि नेतराणि । अथ च अव्यतिरिक्तस्वरा न केऽपि, वत्सूत्रं संशोध्य स्मरतु भवान् इति ॥ ७३ ॥
[ शिखरिणी ]
पवर्गास्यं चाद्यं चरममिह तद्वर्गपरमं
द्वितीयं तादीनां वलयघटक मध्यमपरम् । असंयुक्तं सर्वे भवति न च यद्रम्यमसमं, विसर्गान्त्यं सूत्रं वदतु विशदं लचणचण ! ॥ ७४॥ ( पञ्जिका )
यत्सूत्रस्य प्रथमो वर्ग: पवर्गस्य चरमोऽस्ति, चरमश्च वर्णः पवर्गस्य प्रथमो वर्तते । तादीनां वर्णानां द्वितीयो वर्णः सूत्रेऽप्यस्ति द्वितीयः अपरो मध्यो वर्णस्तृतीयो वलयमध्यो वर्तते । न कोऽपि वर्णो युक्तोत्रास्ते, सूत्रस्य युम्मभिन्नवर्णसमुद्भूतः शब्दः सुन्दरार्थो न भवति, अन्ते विसर्गोऽस्ति । किन्तत् सूत्रम् ? अयि व्याकरणपटो ! बटो ! विशदं वदतात् || ७४
1