________________
जका )
[.३१ ]
[ अनुष्टुप ] गत्वरः मत्वरं जीवो, गत्वरस्त्वरया मदः । गत्वरः श्रीमतामर्थो, 'गत्वर!' स्मर गत्वरे ।।७५।।
(पञ्जिका ) भवात्मा भवाद्भवान्तरे सत्वरं गमनशीलः, अहङ्कारो मगिति यायावरः, धनिनां धनं विनश्वरम् , गत्वरे प्रयोगे साधनीये 'गत्वरः' इति सूत्रमविस्मरणीयम्. ।।७।।
[ उपजातिः ] गत्यर्थकादन्तिमधातुरूपं, विध्यर्थमध्यकवचो यदस्ति । ततो निरस्तो ननु वत्सरश्चेत्, सन्धिं तदाधाय वदन्तु सूत्रम् ॥७६॥
(पञ्जिका) आकारान्तगत्यर्थकधातोः सप्तमीमध्यमपुरुषैकवचने यदूपं भवेद तत् प्रथमं विज्ञेयम् । ततस्तकार-सकाराकाररहितवत्सरः स्थाप्यः सन्धि विधाय यद्भवेत् तत्सूत्रमरित प्रकृते । कीदृशं तव ? वदताद।।७६॥
- [उपजातिः ] स्त्रियां यदो यत् प्रथमाविमक्ते-रेकत्वरूपं प्रथमं द्विरुक्तम् । सनः समस्तो यदि संवरः स्यात, सूत्रं समस्तं न तिरोहितं स्यात् ।।७७
( पञ्जिका ) यच्छब्दस्य स्त्रीलिङ्गे प्रथमैकवचने यद्रूपं तत प्रथम द्विवारं वाच्यम् , ततः संविकलः संवरः स्थाप्यः तथा च प्रादुर्भवेद् यत् तत् सूत्रं व्यक्तमिह । अत्र सूक्ते संसारे या काचन स्त्री वर्तते तस्या सर्वप्रकारेण संवरो यदि कृतः स्यात्तदा सर्वज्ञभगवदुक्तसूत्रवचनं तिरोहितं